《普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經》下 ▪第8页
開府儀同叁司特進試鴻胪卿肅國公食邑叁千戶賜紫贈司空谥大鑒正號大廣智大興善寺叁藏沙門不空奉 诏譯
..續本經文上一頁te, anaagate, prabhyut- panne. nama.h sarve.saa.m buddhaanaa^m jvalita tejasaa^m, buddhe subuddhe bhagavati surak.sa.ni. ak.saye suk.saye, suk.same supra- bhe sudane sudaante vade varade suvrate, bhagavati bhadravati, bhadre subhadre vimale. jaya bhadre praca.n.de, ca.n.de, ca.n.di 2 vajra ca.n.de mahaa ca.n.de dyo(gau
)ri ga^mdhaari, ca.n.daali, maata^ngi vacasi, sumati, pukkasi, `savari `savari `sa^mkari, drami.dii, raudri.nii, sarvaartha saadhanii hana 2 sarva `satruuna, .dhaha 2, sarva du.s.taan, preta pi`saaca. .dakininaa^m manu.syaamanu.syaa.naa~nca paca 2 h.rdaya^m vidhva^m sayajiivitam sarva du.s.ta grahaanaa^m naa`saya 2 sarva paapaani me bhagavati rak.sa 2 maa^m sarva sattvaanaa~n ca sarvatra sarvadaa sarva bhayopadravebhya.h sarva du.s.taanaa^m va^mdhana^m kuru 2 sarva kilvi.sanaa`sanii, maarka.n.de, m.rtyur da- .n.dani vaara.nii maana da.n.de maanini mahaa maanini maadhaanerini. cala vicale. ci.ti*2 viti 2 miti 2 nidi nidite dyori.nii viiri.nii pravarasamare ca^n.daali maata^ngiruundhasi. sarasivacisa, sumati, purkvasi, `savari `saavari, `sa^mkari, drami.di, draamidi, .dhahari*, pacari, paacari, marddanii, sarale, saralambhe, hiina madhyonk.r.s.ta vidaari.ni vidhaari.ni, mahile 2 mahaa mahiile, niga.de niga.dabha~n ca, matte mattini, daante, cakre cakra-vaakini, jvale 2 jvuule jvalini, `savari, `saavari, sarva vyaadhi hara.ni, cuu.di 2 cuu.dini 2 mahaa cuu.dinii, nimi 2 nimindhari triloka dahani, tril kaa lokakari. traidhaatuka vyavalokani, vajra para`su mu^ngara khanga cakra tri`suula cintaamani maku.ta mahaa vidyaa dhaara.ni rak.sa 2 maa^m sarva sattvaanaa~n ca sarvatra sarva sthaana gatam sarva du.s.ta bhayebhya.h sarva ma- nu.syaamanu.sya bhayebhya.h sarva vyaadhibhya.h. vajre vajravati. vajrapaa.ni dhare, hili 2 mili 2 kili 2 cili 2 sili 2 vara 2 va- rade sarvatra jaya labdhe svaahaa. sarva paapa vidaari.nii svaahaa. sarva vyaadhi hara.nii svaahaa. garbha sambhara.nii svaahaa. sarva `satruuhara.nii svaahaa. svastirbhavatu mama sarva sattvaanaa~n ca svaahaa, `saanti karii svaahaa. pu.s.tikarii svaahaa. vala varddha.nii svaahaa. O^m jayatu jaye jayavati kamale vimale svaahaa. vipule svaahaa. sarva tathaagata murtte svaahaa, O^m bhuuri mahaa saanti svaahaa, O^m bhuu.h bhuuri 2 vajravati tathaagata h.rdaya puuri.ni aayu.h sandhaara.ni vara 2 valavati jaya vidye huu^m 2 pha.t 2 svaahaa.(梵本加下記真言)O^m ma.ni dhari vajrini mahaa pratire huu^m 2 pha.t 2 svaahaa, O^m ma.ni vajre h.rdaya vajre maara `sainya vidaayani hana 2 sarva `satruun vajra garbhe traa`saya 2 sarva maara bhayanaani huu^m 2 pha.t 2 svaahaa.
【◇】【◇】【◇】【◇】 (已上題目見于別本)【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】【◇】
功德無量:如果您發現本經文有誤/缺,可以點我為眾生修正此經。
本經由菩提下佛教公益網站(putixia.net)提供分節閱讀,經文閱讀已結束。