打開我的閱讀記錄 ▼

四念住課程開示集要 開示中引用的巴利文章句 後記

  Pāli Passages Quoted in the Discourses

  

  開示中引用的巴利文章句

  

  

  Paññati µhapetv± visesena passatī”ti vipassan±.

  

  移除表面的實相,而觀察實相的真實特性,就是內觀。

  

  ---Ledi Sayadaw, Paramattha Dipanī

  

  雷迪尊者,至上(涅槃)手冊

  

  

  

  

  Vedanā-samosaraºā sabbe dhammā.

  

  當諸法在心中生起時,就有感受伴隨而生

  

  ---Mūlaka-sutta, Aªguttara-nikāya, III, 158

  

  增支部,Ⅲ,158,根本經

  

  

  

  Diµµe diµµhamatta½ bhavissati,

  

  Sute sutamatta½ bhavissati,

  

  Mute mutamatta½ bhavissati,

  

  Viññate viññātamatta½ bhavissati.

  

  看時就只是看;

  

  聽時就只是聽;

  

  嗅時,嘗時,觸時,就只是嗅,嘗,觸;

  

  認知時就只是認知。

  

  ---Mālukyaputta-sutta, Sa½yutta-nikāya, Sa¼āyatana-vagga 2, 77

  

  相應部,六處品2, 77,鬘童子經

  

  

  

  Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti, puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiºāpi vātā vāyanti, sarajāpi vātā vāyanti, arjāpi vātā vāyanti, sītāpi vātā vāyanti, uºhāti vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmi½ kāyasmi½

  

  Vividhā vedanā uppajjanti, sukhāpi vedanā uppajjanti, dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjantī ti….

  

  天空中吹起了不同的風,有東風或西風,有北風或南風,有塵風或無塵風,有冷風或熱風,有強風或微風。同樣的情況,在身上生起的感受,有愉悅的,不愉悅的,或中性的….

  

  

  

  Yato ca bikkhu ātāpī sampajañña½ na riñcati, tato so vedanā sabbā parijānāti paº¹ito;

  

  So vedanā pariññāya diµµhe dhamme anāsavo, kāyassa bhedā Dhammaµµho, saªkhya½ nopeti vedagū.

  

  當禅修者精勤地修行,

  

  沒有片刻忘失徹知無常,

  

  這樣的智者完全了知所有的感受。

  

  于完全了知之後,他擺脫了所有的不淨染汙。

  

  在他的身體毀滅時,這樣的人,已安住于正法,已完全了知感受,超越攀緣的世界而達到殊勝的境界。

  

  ---Paµhama-ākāsa-sutta, Sa½yutta-nikāya, Sa¼āyatana-vagga 2, 212

  

  相應部,六處品2,212,第一虛空經

  

  

  

  

  Sabba kamma jahassa bhikkhuno,

  

  dhunamānassa pure kata½ raja½;

  

  amamassa µhitassa tādino,

  

  attho natthi jana½ lapetave

  

  不造新業的比丘,一有煩惱現起就予清理,

  

  達到了無我或無我所的禅修狀態。

  

  空談于他毫無意義,

  

  只全神貫注在靜靜的修行。

  

  ---Khuddaka-nikāya, Udāna 3.1, 91-92

  

  小部,自說經,難陀品,3.1,91-92,業異熟經

  

  

  

  Aniccā vata saªkhārā, uppādavaya-dhammino;

  

  Uppajjitvā nirujjhanti, tesa½ vūpasamo sukho.

  

  所有聚合的東西都是無常的(諸行無常),

  

  其本質就是生起和滅去。

  

  已生起的被熄滅時,

  

  它們的根除帶來了快樂。

  

  ---Mahāparinibbāna-sutta, Digha-nikāya 2.3, 221

  

  長部2.3,221,大般涅槃經

  

  

  

  Paµicca-samuppāda

  

  

  

  Anuloma:

  

  

  

  Avijjā-paccayā saªkhārā;

  

  saªkhara-paccayā viññāna½;

  

  viññāna-paccayā nāma-rūpa½;

  

  nāma-rūpa-paccayā sa¼āyatana½;

  

  sa¼āyatana-paccayā phasso;

  

  phassa-paccayā vedanā;

  

  vedanā-paccayā taºhā;

  

  taºhā-paccayā upādāna½;

  

  upādāna-paccayā bhavo;

  

  bhava-paccayā jāti;

  

  jāti-paccayā jarā-marana½-soka-parideva-dukkha-

  

  domanasupāyāsā sambhavanti.

  

  

  

  Evame-tassa kevalassa dukkhakkhandassa

  

  Samudayo hoti.

  

  

  

  十二緣起

  

  

  

  順向:

  

  

  

  緣癡有行;

  

  緣行有識;

  

  緣識有名色;

  

  緣名色有六入;

  

  緣六入有觸;

  

  緣觸有受;

  

  緣受有愛;

  

  緣愛有取;

  

  緣取有有;

  

  緣有有生;

  

  緣生有老、死、憂、悲、苦惱大患所集,

  

  是爲此大苦陰緣。

  

  ---Paµicca-samuppāda-sutta, Sa½yutta-nikāya, XII (I), 1

  

  相應部,ⅩⅡ(Ⅰ),1 緣起經

  

  

  

  

  後記

  

  

  S. N. 葛印卡(Satya Narayan Goenka),內觀禅修的卓越老師,從烏巴慶老師(Sayagyi U Ba Khin)那裏學習到這方法,而烏巴慶老師是傳承于曆代著名的內觀老師。

  

  葛印卡老師及其助理老師們在世界各地所安排的十日住宿課程中教導內觀。

  

  雖然內觀(Vipassana)和四念住(Satipaµµhāna)是同義詞,但爲了澄清這件事,以免有任何誤解,葛印卡老師特別指導了四念住課程,並在課程的晚間開示中詳細說明這部經典,以便能使禅修者從佛陀的教說中獲得直接的啓示。這本書中的每一章都是從這些每日的晚間開示中摘要出來的。

  

  「解脫唯有透過修行獲得,絕不是單靠討論。」葛印卡老師的這段話,提醒讀者,理論(pariyatti)的目的是爲了支援以及啓發實修(paµipatti),而非對實修有所增補。

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net