打开我的阅读记录 ▼

济历曼南达经--增支部(法增比丘汉译及注释)▪P3

  ..续本文上一页 soso, apamāro, daddu, kandu, kacchu, rakhasā, vitacchika, lohitapittam, madhumeho, amsā, pilikā, bhagandalā pittasamutthānā ābādhā, semhasamutthānā ābādhā, vātasamutthānā ābādhā, sannipātikā ābādhā, utuparināmaja ābādhā, visamaparihārajā ābādhā, opakkamikā ābādhā, kammavipakajā ābādhā, sitam, unham, jigacchā pipāsā, uccāro, passāvo”ti. Iti imasmim kāye adinavanupassi viharati. Ayam vuccat”ānanda ādinavasañña.”

  “Katamā cānanda pahānasaññā

   ”

  “Idhānanda, bhikkhu uppannam kāmavitakkam nādhivāseti, pajahati, vinodeti, byantikaroti, anabhāvam gameti. Uppannam vyāpādavitakkam, nadhivāseti, pajahati, vinodeti, byantikaroti, anabhāvam, gameti. Uppannam vihimsāvitakkam nādhivāseti, pajahati, vinodeti, byantikaroti, anabhāvam gameti. Uppannuppane pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantikaroti, anabhāvam gameti. Ayam vuccat”ānanda pahānasaññā.”

  “Katamā cānanda virāgasaññā

   ”

  “Idhānanda, bhikkhu araññagato vā rukkhamulagāto vā, suññāgāragato vā, iti patisañcikkhati: Etam santam, etam panitam yadidam: sabbasankhārasamatho, sabbupadhipatinissaggo, tanhakkayo, virāgo, Nibbānan”ti. Ayam vuccat”ānanda virāgasaññā.”

  “Katamā cānanda nirodhasaññā

   ”

  “Idhānanda, bhikkhu araññagato vā rukkhamulagāto vā, suññāgāragato vā, iti patisañcikkhati: Etam santam, etam panitam yadidam: sabbasankhārasamatho, sabbupadhipatinissaggo, tanhakkhayo, nirodho, Nibbānan”ti. Ayam vuccat”ānanda nirodhasaññā.”

  “Katamā cānanda sabbaloke anabhiratasaññā

   ”

  “Idhānanda, bhikkhu ye loke upāyupādānā cetaso adhitthāna bhinivesānusayā, te pajahanto, viramati na upādiyanto. Ayam vuccat”ānanda sabbaloke anabhiratasaññā.”

  “Katamā cānanda sabbasankharesu aniccasaññā

   ”

  “Idhānanda, bhikkhu sabbasankharehi attiyati, harayati; jigucchati. Ayam vuccat”ānanda sabbasankharesu aniccasaññā. ”

  “Katamā cānanda ānāpānasati

   ”

  “Idhānanda, bhikkhu araññagato vā rukkhamulagāto vā, suññāgāragato vā, nisidati pallankam ābhujitvā ujum kāyam panidhāya, parimukham satim upatthapetvā. So sato”va assasati, sato passasati,

  Digham vā assasanto, digham assasāmi”ti pajanāti. Digham vā passasanto, “digham passasāmiti pajānāti. ”

  Rassam vā assasanto “Rassam assasāmi”ti pajānati. Rassam vā passasanto “Rassam passasāmi”ti pajānāti.

  “Sabbakāyapatisamvedi assasissāmi”ti sikkhati. ”“Sabbakayapatisamvedi passasissāmiti sikkhati. ”

  “Passambhayam kāyasankharam assasissāmi”ti sikkhati. ”“Passambhayam kāyasankharam passasissāmi”ti sikkhati.”

  “Piti patisamvedi assasissāmi”ti sikkhati. ”“Piti patisamvedi passasissami”ti sikkhati.”

  “Sukha patisamvedi assasissāmi”ti sikkhati. ”“Sukha patisamvedi passasissāmi”ti sikkhati.”

  “Cittasankhāra patisamvedi assasissāmi”ti sikkhati. ”“Cittasankhāra patisamvedi passasissāmi”ti sikkhati.”

  “Passambhayam cittasankhāra patisamvedi assasissāmi”ti sikkhati. ”“Passambhayam cittasankhāra patisamvedi passasissāmi”ti sikkhati.”

  “Cittapatisamvedi assasissāmi”ti sikkhati. ”“Cittapatisamvedi passasissāmi”ti sikkhati.”

  “Abhippamodayam cittam assasissāmi”ti sikkhati. ”“Abhippamodayam cittam passasissāmi”ti sikkhati.”

  “Samadhaham cittam assasissāmi”ti sikkhati. ”“Samadhaham cittam passasissāmi”ti sikkhati.”

  “Vimocayam cittam assasissāmi”ti sikkhati. ”“Vimocayam cittam passasissāmi”ti sikkhati.”

  “Aniccānupassi assasissāmi”ti sikkhati. ”“Aniccānupassi passasissāmi”ti sikkhati.”

  “Virāgānupassi assasissāmi”ti sikkhati. ”“Virāgānupassi passasissāmi”ti sikkhati.”

  “Nirodhānupassi assasissāmi”ti sikkhati. ”“Nirodhānupassi passasissāmi”ti sikkhati.”

  “Patinissaggānupassi assasissāmi”ti sikkhati. ”“Patinissaggānupassi passasissāmi”ti sikkhati. Ayam vuccatānanda ānāpānasati””

  “Sace kho tvam Ananda, Girmānandassa bhikkhuno upasankamitvā imā dasasaññā bhāseyyāsi, thānam kho pan”etam vijjati yam Girimānandassa bhikkhuno imā dasasaññā sutvā so ābādho thānaso patipphassambhayyā”ti.”

  Atha kho āyasmā Ananda Bhagavato santike imā dasasaññā uggahetvā yenāyasmā Girimānando ten”upasankami. Upasankamitvā āyasmato Girimānandassa imā dasasaññā abhāsi.

  Atha kho āyasmato Girimānandassa imā dasasaññā sutvā so ābadho thānaso patippassambhi. Vutthāhi cā yasmā Girimānando tamhā ābādhā. Tathā pahino ca panāyasmato Girimānandassa so ābādho ahosi ti.

  法增比丘译于14/6/2008 澳洲布里斯本缅甸衹园佛寺

  

  

《济历曼南达经--增支部(法增比丘汉译及注释)》全文阅读结束。

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net