打開我的閱讀記錄 ▼

《普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經》

「密教部」經文1153卷20頁碼:P0616
唐 不空譯

  《普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經》下 ▪第6页

  開府儀同叁司特進試鴻胪卿肅國公食邑叁千戶賜紫贈司空谥大鑒正號大廣智大興善寺叁藏沙門不空奉 诏譯

  ..續本經文上一頁icitrave`sa dhaari.nii bhagavati mahaa vidyaa devi rak.sa 2 mama sarva sat- tvaanaa~nca samantaa sarvatra sarvapaapa vi`sodhanii, huru 2 curu 2 muru 2 rak.sa 2 maa^m sarvasattvaanaa~nca anaathaantra.naanalayanaana paraaya.naanya(pa

)rimocaya sarvadu.hkhebhya.h ca.n.di 2 ca.n.do 2 ca.n.dini 2 vegavati sarva du.s.tanivara.nii vijaya vaahini huru 2 muru 2 curu 2 turu 2 maayupaalinii, sura vara pramathanii, sarva deva ga.na puujite ciri 2 dhiri 2 samantaavalokite prabhe 2 suprabhe 2 vi`suddhe, sarva paapa vi`sodhanii dhara 2 dhara.niindhare suru 2 sumuru 2 rurucale caaraya 2 sarvadu.s.taanpuraya 2 aasaa^m mama sarva sattvaanaa~nca kuru 2 `srii vasundhare jayakamale juli 2 varadiikuse. O^m padma vi`suddhe `sodhaya 2 `suddhe 2 bhara 2 bhiri 2 bhuru 2 ma^ngala vi`suddhe pavitra mukhi, kha^ngiri 2 khara 2 jvarita `si.sare, samantaavalokita prabhe, `subha 2 pravi`sud- dhe samanta prasaarita vabhaasita `suddhe jvala 2 sarva deva ga.na samaakar.si.ni, satyaprate, O^m hrii tra^m, tara 2 taaraya 2 maa^m saparivaaraan sarvasattvaanaa~nca, naaga vilokite, huru 2 laghu 2 hutu 2 tuhu 2 k.si.ni 2 sarvagraha bhak.si.ni pi^ngali 2 muci 2s umu 2 suvicare, tara 2 naagavilokini taaravantu^m maa^m saparivaaraan sarvasattvaanaa~nca sa^msaar.na vaaha*gavati a.s.thamahaa bhayebhya.h sarvatra samantena di`saavandhena vajra praakaara vandhena vajrapaa`sa vandhena vajrajvaali vajra jvaalaa vi`suddhena; bhuri 2 bha- gavati garbhavati garbha `sodhanii, kuk.sisampuura.ni, jvala 2 cala 2 O^m jvalani 2 var.satu deva samantena divyodakenaam.rta var.sa.ni, devataavataara.nii, abhi.si~ncantu sugata varavacanaam.rta varavapuu.se. Rak.sa 2 mama sarvasattvaanaa~nca sarvatra sarvadaa sarva bhayebhya.h sarvopodravebhya.h sarvopasargebhya.h sarva vyaadhibhya.h sarva du.s.ta bhayabhiitebhya.h sarva kalikalaha vigraha viivaada du.hkha pradurunimirttaa ma^ngala paapa vi`sodhanii, kuk.si sa^mpuura`si, sarva yak.sa raak.sasa naaga vidaari.ni cala 2 vala 2 varavati jaya 2 jayantu maa^m sarvatra sarva kaala^m sidhyantu me. Iyam mahaa vidyaa saadhaya ma.n.dalaanughaataya vigh- naan jaya 2 siddhe sidhya 2 buddhya 2 puuraya 2 puura.ni 2 puurayaa`saa^m maa^m saparivaaraa^m sarva sattvaanaa~nca sarva didyo*^nga- tamuurtte jayottari, jayakarii jayavati ti.s.tha 2 bhagavati samayam:anupaalaya tathaagata h.rdaya `suddhe vyavalokaya mama saparivaa- ra^m sarva sattvaanaa~nca aa`saa^m puuraya traaya svamaamaa*.s.tha mahaadaaru.na bhayebhya.h sarvaasiiperipuuraya traaya svamaa^m mahaa bha- yebhya.h, sara 2 prasara 2 sarvaavara.na vi`sodhani samantaakaara ma.n.dala vi`suddhe vigate 2 vigatamala sarva vigatamala vi`sodhani k.si.ni 2 sarvapaapa vi`suddhe, mala vi`suddhe tejavati tejovati, vajre vajravati trailokyaadi.s.thite svaahaa, sarva tathaagata muurddhna- bhi.sikte* svaahaa, sarva buddha bodhisattvaabhi.sikte svaahaa, sarva devataabhi.sikte svaahaa, sarva tathaagata h.r.dayaadhi.s.thita h.rdaye svaahaa, sarva tathaagata h.rdaya samaye siddhe svaahaa, indre indravati indra vyavalokite svaahaa, brahme brahmaadhyuu.site svaahaa, vi.s.nu namask.rte svaahaa, mahe`svara vandita puujitaayai svaahaa, vajra dhara vajra paa.ni vala viiryaadhi.s.thiite svaahaa, dh.rtaraa.s.traaya svaahaa, viruudhakaaya svaahaa, viruupaak.saaya svaahaa, vai`sravanaaya svaahaa, catur mahaa raaja namas k.rtaaya svaahaa, jamaaya svaahaa, jama puujita namask.rtaaya svaahaa, varu.naaya svaahaa, marutaaya svaahaa, mahaa marutaaya svaahaa, agnaye svaahaa, naagavilokitaaya svaahaa, devaga.nebhya.h svaahaa, vaayave svaahaa, naagavilokitaaya svaahaa, devaga.nebhya.h svaahaa, naagaga.nebhya.h svaahaa, yak.saga.nebhya.h svaahaa, raak.sasaga.nebhya.h svaahaa, gandharva ga.nebhya.h svaahaa, apasmaara ga.nebhya.h svaahaa, asuraga.nebhya.h svaahaa, garu.da ga.nebhya.h svaahaa, kinnara ga.nebhya.h svaahaa, mahoraga ga.nebhya.h svaahaa…

《普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經下》經文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net