打開我的閱讀記錄 ▼

《普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經》

「密教部」經文1153卷20頁碼:P0616
唐 不空譯

  《普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經》下 ▪第7页

  開府儀同叁司特進試鴻胪卿肅國公食邑叁千戶賜紫贈司空谥大鑒正號大廣智大興善寺叁藏沙門不空奉 诏譯

  ..續本經文上一頁, manu.sya ga.nebhya.h svaahaa, amanu.sya ga.nebhya.h svaahaa, sarva grahebhya.h svaahaa, sarva bhuutebhya.h svaahaa, sarva pretebhya.h svaahaa, sarva pi`sacebhya.h svaahaa, sarvaapasmaarebhya.h svaahaa, sarva kumbhaa.n.debhya.h svaahaa, sarva puu.tanebhya.h svaahaa, sarva ka.ta-puu.tanebhya.h svaahaa, sarva du.s.ta pradu.s.tebhya.h svaahaa. O^m dhuru 2 O^m turu 2 svaahaa, O^m kuru 2 svaahaa, O^m curu 2 svaahaa, O^m muru 2 svaahaa, O^m hana 2 svaahaa, sarva `satrunaa^m svaahaa, O^m phaha 2 sarva du.s.taanaa^m svaahaa, O^m paca 2 sarva prabhyarthika prabhyamitraa^m svaahaa, ye mamaahitair.si.nas te.saa^m `sariira^m jvaalaye svaahaa, sarva du.s.ta cittaanaa^m svaahaa, jvalitaaya svaahaa, samanta jvaalaaya svaahaa, vajraa jvaalaaya svaahaa, maa.nibhadraaya svaahaa, puur.na bhadraaya svaahaa, samanta bhadraaya svaahaa, mahaa mahanta bhadraaya svaahaa, kaalaaya svaahaa, mahaa kaalaaya svaahaa, maat.rga.naya svaahaa, yak.si.ninaa^m svaahaa, raak.sa`siinaa^m svaahaa, pre.ta pi`saaca .daakiniinaa^m svaahaa, aakaa`sa maat.r.naa^m svaahaa, samudra gaaminiinaa^m svaahaa, samudra vaasiniinaa^m svaahaa, raatricaraa.naa^m svaahaa, velaacaraa.naa^m svaahaa, avelaacaraa.naa^m svaahaa, garbha harebhya.h svaahaa, garbhaahaa- rebhya.h svaahaa, garbha sa^mdhaara.niiye svaahaa, hulu 2 svaahaa, culu 2 svaahaa, O^m svaahaa, sva svaahaa, bhuu.h svaahaa, tuva.h svaahaa, O^m bhuur tva.h svaahaa, cili 2 svaahaa, sili 2 svaahaa, budhya 2 svaahaa, ma.n.dala bandhe svaahaa, `siimaavandhye svaahaa, sarva `satruu.naa bha~njeya 2 svaahaa, ............svaahaa, stambhaaya 2 svaahaa, cchinda 2 svaahaa, bhinda 2 svaahaa, bha~nja 2 svaahaa, vandha 2 svaahaa, mohaya 2 svaahaa, ma.ni vi`suddhe svaahaa, suurya suurya vi`suddhe svaahaa, sodhaaniiye svaahaa, visodhaniiye svaahaa, candre 2 puur.na candre svaahaa, grahe- bhya.h svaahaa, nak.satrebhya.h svaahaa, pi`saacebhya.h svaahaa, vi`svebhya.h svaahaa, `sivebhya.h svaahaa, `saantibhya.h svaahaa, svastyayanebhya.h svaahaa, `siva^mkari svaahaa, `sa^mkari svaahaa, `saanti^m kari svaahaa, puu.s.ti^m kari svaahaa, valavarddha.ni svaahaa, `sriikari svaahaa, `sriivarddha.ni svaahaa, `sriijvaalini svaahaa, namuci svaahaa, maruci svaahaa, vegavati svaahaa. O^m sarva tathaagata muurtte svaahaa, pravara vigata bhaye samaya svamaa^m bhagavati sarva paapaan h.rdaya.h svastir bhavatu mama saparivaarasya sarva sattvaa naa~nca muni 2 vimuni 2 cari calane bhaya vigate bhaya hari.ni bodhi 2 bodhaya 2 buddhili 2 cumvili 2 sarva tathaagata h.rdaya ju.s.te svaahaa.

  (自唵嚩日啰至薩嚩賀此真言梵本缺)

  O^m muni 2 muni vare abhi.si~ncantu mama saparivaarasya sarva sattvaanaa~nca sarva tathaagataa sarva vidyaabhi .sekai.h mahaa vajra kavaca mudraa mudritai.h sarva tathaagata h.rdayaadhis.thita vajra svaahaa.

  O^m am.rtavare vara 2 pravara vi`suddhe huu^m huu^m pha.t 2 svaahaa. O^m am.rta vilokini garbha sa^mrak.si.ni aakar.sani huu^m 2 pha.t 2 svaahaa. O^m vipule vimale jayavale jayavaahini am.rte huu^m huu^m pha.t svaahaa. O^m bhara 2 sambhara 2 indriiyavala vi`sodhani huu^m 2 pha.t 2 svaahaa.

  Namo buddhaaya namo dharmaaya nama.h sa^mghaaya. Namo bhagavate `saakya-munaye mahaa-kaaru.nikaaya tathaagataayaarha^mte samyak-sa^mbuddhaaya. nama.h samastebhya.h samyak-sambuddhebhya.h, bhaavanaitan namas k.rtya buddha-`sasana-v.rddhaye. Aha^m idaanii^m pravak.syaami sarva-sattvaanaanuka^mpayaa. imaa^m vidyaa^m mahaa-tejaa^m maha-vala-paraakramiidhva^m*. yasyaa^m bhaa.sita-ma- traayaa^m muniinaam vajra-mayaasane. maaraa`sca maara-kaayaa`sca grahaa.h sarva-vinaayakaa.h. vighnaa`sca santiyekecit tat k.sa.naadvilaya^m gataa.h. tadyathaa. O^m giri 2 giri.ni 2 girivati gunavati aakaa`savati aakaa`sa vi`suddhe, sarva paapa vigate, aakaa`se gaganatale, aakaa`sa vicaari.ni, jvalita `sisare. ma.ni mauktikakharitaulidhare suke`se sa vajre, sunetre suvar.na, suve`se, gaure, atii…

《普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經下》經文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net