功德堂
打開我的閱讀記錄 ▼

《大寒林聖難拏陀羅尼經》

「密教部」經文1392卷21頁碼:P0908
宋 法天譯

  ..續本經文上一頁o raajaa, var.no raajaa, kuvero raajaa, kumbaa.n.do raajaa, manasvii raajaa, vaasukii raajaa, da.n.dakii raajaa,da.n.daagnii raajaa, dh.rtaraa.s.tro raajaa, viruu.dako raajaa, virupak.so raajaa, brahmaa sahasraadhipatii raajaa, buddho bhagavaan dharma svaamii raajaa, anutta- ro lokaanukampaka.h. Manasaparivaarasya sarvasattvaa~nca rak.sa^m kurvantu gupti^m parigraa.na^m parigraaha^m paripaara^m `saant- i^m svastyana^m da.n.da parihaara^m `sastra parihaara^m vi.saduu.sa.na^m vi.sanaa`sana^m `siimaavandhandhara.nii vandha~nca kuruvantu jiivatu var.sa `sata^m pa`syatu `saradaa^m `sata^m. Tad yathaa, ilaamilaa, utpalaa, iramati viramati rak.samati haramati talamati la- k.samati, kuru 2 mati, hurumati huru 2, phuru 2, curu 2, khara 2, khuru 2 mati 2 bhuumi ca.n.da, kaalike, abhisa^mlaa.site, sa- malate, hule sthuule sthuule `sikhare, jaya sthuule, valavaduu(

), jayana^nge, cala naa.di, curu naa.di, curu curu aa.di, vaag vand- hani, virohini, gorohini, a.n.dare pa.n.dare, karaale, kinnare, vidure, keyure ketumati, bhuutamati, bhuuta^ngame, dhauye ma^ngal- ye, hiranye garbhe. Mahaavale, avale, kitamuule, acala ca.n.de, dhurandharaa, jayaa like, jayaa gorohioi, curu 2 phuru 2 cundha 2 khuru 2 phuru 2 khuramati, vandhamati svaahaa, dhurandhare 2 vidhare. vimati, viskambhini, bhaavani vibhaavani, naa`sani vinaa`sani, vandhani, mok.sa.ni `sodhani, saadhani, sa^m`sodhani, vi`sodhani, sa^mkhira.ni, sa^mkira.ni sa^mcchindani. Saadhu turamaa- ne, turu 2 manohara 2 vandhumati, hiri 2 khiri 2 khurali, huru 2 khuru 2 pi^ngale mano`stu buddhaanaa^m bhagavataa^m svaahaa.

  複次羅喉羅。此大明陀羅尼念誦之人。能以香花而作供養。及結印契志心念誦一百八遍結諸線索系于手上及安頸上。即得周遍百踰繕那能爲擁護。人非人等悉皆遠離。亦乃不被水火之所焚漂刀杖毒藥瘧病沴疾。不能侵害亦不中夭尾怛拏病及明咒術。誦此真言皆得安樂。若他系縛即得解脫一切災惱。言誦鬥诤亦悉除滅

  若有鬼魅來作娆亂不退散者。但專志心誦此真言。彼等鬼神見持誦人。如執金剛大藥叉主純一金剛。威猛熾盛炎烈火焰。四大天

  王各執鐵輪。鋒利刀劍逐令馳散。頭破七分身體劈裂

  若彼鬼魅還本住處。彼諸同類不容入衆。亦不令住阿吒迦嚩底大王都城。複次羅睺羅此難拏大明陀羅尼志心誦持。即得遠離王賊水火毒氣刀杖。曠野山林險難惡道。往來之者一切無畏

  複次羅睺羅。此難拏大明陀羅尼。九十一殑伽沙數諸佛。已說今說當說。具足神通。大神通者諸天龍藥叉犍闼婆阿素洛[薛/女]魯荼摩護啰誐。一切群生圍繞禮拜。彼諸衆生離一切怖皆得安樂

  時尊者羅睺羅及諸大衆聞世尊說一心信受禮佛而退

  

  功德無量:如果您發現本經文有誤/缺,可以點我為眾生修正此經

✿ 继续阅读 ▪ 佛說摩尼羅亶經

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net