..續本文上一頁kkantāya rattiyā ([abhikkantāya向前走(陰.單.處格, pp. )] [rattiyā夜間(陰.單.處格)]) 在已向前走的夜間
abhilepana (abhi全面 + lepana塗染) n. 全面塗染
abhimatthati, abhimantheti 劈
abhimukha (abhi全面 + mukha面) a. 面向
abhinandati (abhi全面 + nandati歡喜) 全面歡喜{單.1.aor. abhinandim; 單.3.aor. abhinandi; 複.3.aor. abhinandum; ger. abhinanditvā; grd. abhinanditabba; 單.3.opt. abhinandeyya; pp. abhinandita}
abhinandin (abhinibbatti (abhi全面 + nibbatti生出) f. 全面生出
abhinimanteti (abhi全面 + nimanteti邀請) 全面邀請
abhinimmina 全面創造
abhinimmināti (abhi全面 + nimmināti創造) 全面創造{pp. abhinimmita}
abhininnāmeti (abhi全面 + ninnāmeti使…轉向) 使…全面轉向
abhinipphādeti (abhi全面 + nipphādeti使…行出)使…全面行(ㄒㄧㄥˊ)出
abhinippīleti (abhi全面 + nippīleti) 騷擾
abhinivajjeti (abhi全面 + ni向下+ vajjeti使…被避免) 全面避免{ger.
abhinivajjetvā}
abhinivesa (abhi全面 + nivesa安頓) m. 全面安頓
abhiniveseti (abhi全面 + niveseti安頓) 全面安頓(單.3.opt. abhiniveseyya)
abhinīharati (abhi全面 + nīharati運出、拿出) 1.全面運出 2.全面拿出
abhinīta (pp. of [abhi全面] + [neti引導] ) pp. 全面引導
abhiñña (abhiññā (abhiññāta (pp. of abhijānāti全面知) I. pp. 全面知 II. a. 著名
abhiññāya 1. {ger. of abhijānāti全面知} 2.[abhibba全面知](陰.單.具.
從.與.屬.處格)
abhinham adv. 經常
abhippakirati 撒滿
abhippamodati (abhi全面 + pamodati徹底欣喜) 全面徹底欣喜
abhippamodayati (caus. of abhippamodati) 使…全面徹底欣喜
abhippasanna (abhi全面 + pasanna明淨(pp.) ) pp. 全面明淨
abhiramati (abhi全面 + ramati喜樂) 全面喜樂{pp. abhirata}
abhirati (abhi全面 + rati喜樂) f. 全面喜樂
abhirūhati (abhi全面 + rūhati生長) 登上{ger. abhirūhitvā}
abhirūpa (abhi全面 + rūpa形色) a. 全面形色
abhisajjati (abhi全面 + sajjati執著) 遷怒(直譯: 全面執著){單.3.opt.
abhisaje}
abhisallekhika (abhi全面 + sallekha削減+ ika (形容詞化) ) a.全面削減
abhisamaya (abhi全面+ sama平息+ ya (抽象名詞) ) m. 全面平息
abhisambujjhati (abhi全面 + sambujjhati完全覺) 全面完全覺{複.3.aor.
abhisambujjhimsu; pp. abhisambuddha; ppr. abhisambudhāna}
abhisameti (abhi全面 + sameti知) 全面得知{ger. abhisamecca}
abhisamparāya (abhi全面 + samparāya來世) m. 全面來世
abhisandeti (caus. of [abhi全面 + sandati流動] ) 使…全面流動
abhisanna (pp. of abhisandati全面流動) pp. 全面流動
abhiseka m. 灌頂
abhisiñcati (abhi全面 + siñcati傾注) 灌頂{pp. abhisitta}
abhittharati (abhi全面+ tarati2匆忙) 趕緊作{單.3.opt.爲自言abhittharetha}
abhivadati (abhi全面 + vadati說) 全面說
abhivaddhati (abhi全面 + vaddhati增長) 全面增長
abhivassati (abhi全面+ vassati1下雨) 全面下雨{pp. abhivatta, abhivuttha}
abhivatta pp. of [abhivassati全面下雨]
abhivādana (cf. [ abhivādeti敬禮] ) n. 敬禮
abhivādeti (caus. of [abhivadati全面說] ) 敬禮{ger. abhivādetvā}
abhiyāti (abhi全面 + yāti去) 攻打
abhūtavādin (abhūta虛僞(pp.) + vādin說(a.) ) a. 說虛僞
abrahmacariya (a非 + brahmacariya梵行) n. 非梵行
abrahmacārin (a非 + brahmacārin梵行(a.) ) a. 非梵行
abrāhmana (a非 + brāhmana婆羅門) m. 非婆羅門
abyāpāda (a無 + byāpāda逆向行) m. 無逆向行
acari, acāri 單.3.aor. of [carati行]
accagā 單.3.aor. of [atigacchati越過…而去]
accanta (ati越過 + anta終極﹑邊界) I. a.adv. 全盤 II. adv. (°-) 全盤
accantanittha (accanta全盤 + nittha依賴(a.) ) a. 全盤依賴
accasara a. 流動越過
accaya (accayena (accādahati (ati上至 + ā向 + dhā放置) 放在…上(ger. accādhāya)
acceti (ati越過 + eti去) 跨越
accha a. 澄清
accharā f. 彈指
accharāsavghāta f. 彈指之間
acchariya a.n. 不可思議
acchariyam I. 不可思議 (中.單.主格) II. adv. 不可思議!
acchariyam vata ( [acchariyam不可思議!][vata確實] ) 確實不可思議!
acchādeti (ā向 + chādeti覆蓋) 覆蔽{單.2. imp. acchādehi; pp. acchādita;
ger. acchādetvā}
acchodi (accha澄清 + uda水) 澄清的水
accogālha a. 過度豐富
accuta (a無 + cuta死(pp.) ) a. 無已死
acchidda (a無 + chidda孔) a. 無孔
acinteyya (a不 + cinteyya思(grd.) ) a. 不能被思
acira (a不 + cira久) a. 不久
aciram (acc. of [ acira不久] ) adv. 不久
acirapakkanta (acira不久 + pakkanta走出去(pp.) ) pp. 走出去不久
adamsu [dadāti給與、施]之複.3.aor.
adassana (a不 + dassana見) a.n. 不見
adassāvin (a不 + dassāvin有見) a. 不見
addasā 見 [dassati見]之單.2.aor.; 單.3.aor.
addha I. num. 半(=addha半) II. (=addhan旅路、時間)
addhagata (addha旅路 + gata去(pp.) ) m. 老人
add…
《附錄 巴利字索引》全文未完,請進入下頁繼續閱讀…