..续本文上一页kkantāya rattiyā ([abhikkantāya向前走(阴.单.处格, pp. )] [rattiyā夜间(阴.单.处格)]) 在已向前走的夜间
abhilepana (abhi全面 + lepana涂染) n. 全面涂染
abhimatthati, abhimantheti 劈
abhimukha (abhi全面 + mukha面) a. 面向
abhinandati (abhi全面 + nandati欢喜) 全面欢喜{单.1.aor. abhinandim; 单.3.aor. abhinandi; 复.3.aor. abhinandum; ger. abhinanditvā; grd. abhinanditabba; 单.3.opt. abhinandeyya; pp. abhinandita}
abhinandin (abhinibbatti (abhi全面 + nibbatti生出) f. 全面生出
abhinimanteti (abhi全面 + nimanteti邀请) 全面邀请
abhinimmina 全面创造
abhinimmināti (abhi全面 + nimmināti创造) 全面创造{pp. abhinimmita}
abhininnāmeti (abhi全面 + ninnāmeti使…转向) 使…全面转向
abhinipphādeti (abhi全面 + nipphādeti使…行出)使…全面行(ㄒㄧㄥˊ)出
abhinippīleti (abhi全面 + nippīleti) 骚扰
abhinivajjeti (abhi全面 + ni向下+ vajjeti使…被避免) 全面避免{ger.
abhinivajjetvā}
abhinivesa (abhi全面 + nivesa安顿) m. 全面安顿
abhiniveseti (abhi全面 + niveseti安顿) 全面安顿(单.3.opt. abhiniveseyya)
abhinīharati (abhi全面 + nīharati运出、拿出) 1.全面运出 2.全面拿出
abhinīta (pp. of [abhi全面] + [neti引导] ) pp. 全面引导
abhiñña (abhiññā (abhiññāta (pp. of abhijānāti全面知) I. pp. 全面知 II. a. 著名
abhiññāya 1. {ger. of abhijānāti全面知} 2.[abhibba全面知](阴.单.具.
从.与.属.处格)
abhinham adv. 经常
abhippakirati 撒满
abhippamodati (abhi全面 + pamodati彻底欣喜) 全面彻底欣喜
abhippamodayati (caus. of abhippamodati) 使…全面彻底欣喜
abhippasanna (abhi全面 + pasanna明净(pp.) ) pp. 全面明净
abhiramati (abhi全面 + ramati喜乐) 全面喜乐{pp. abhirata}
abhirati (abhi全面 + rati喜乐) f. 全面喜乐
abhirūhati (abhi全面 + rūhati生长) 登上{ger. abhirūhitvā}
abhirūpa (abhi全面 + rūpa形色) a. 全面形色
abhisajjati (abhi全面 + sajjati执着) 迁怒(直译: 全面执着){单.3.opt.
abhisaje}
abhisallekhika (abhi全面 + sallekha削减+ ika (形容词化) ) a.全面削减
abhisamaya (abhi全面+ sama平息+ ya (抽象名词) ) m. 全面平息
abhisambujjhati (abhi全面 + sambujjhati完全觉) 全面完全觉{复.3.aor.
abhisambujjhimsu; pp. abhisambuddha; ppr. abhisambudhāna}
abhisameti (abhi全面 + sameti知) 全面得知{ger. abhisamecca}
abhisamparāya (abhi全面 + samparāya来世) m. 全面来世
abhisandeti (caus. of [abhi全面 + sandati流动] ) 使…全面流动
abhisanna (pp. of abhisandati全面流动) pp. 全面流动
abhiseka m. 灌顶
abhisiñcati (abhi全面 + siñcati倾注) 灌顶{pp. abhisitta}
abhittharati (abhi全面+ tarati2匆忙) 赶紧作{单.3.opt.为自言abhittharetha}
abhivadati (abhi全面 + vadati说) 全面说
abhivaddhati (abhi全面 + vaddhati增长) 全面增长
abhivassati (abhi全面+ vassati1下雨) 全面下雨{pp. abhivatta, abhivuttha}
abhivatta pp. of [abhivassati全面下雨]
abhivādana (cf. [ abhivādeti敬礼] ) n. 敬礼
abhivādeti (caus. of [abhivadati全面说] ) 敬礼{ger. abhivādetvā}
abhiyāti (abhi全面 + yāti去) 攻打
abhūtavādin (abhūta虚伪(pp.) + vādin说(a.) ) a. 说虚伪
abrahmacariya (a非 + brahmacariya梵行) n. 非梵行
abrahmacārin (a非 + brahmacārin梵行(a.) ) a. 非梵行
abrāhmana (a非 + brāhmana婆罗门) m. 非婆罗门
abyāpāda (a无 + byāpāda逆向行) m. 无逆向行
acari, acāri 单.3.aor. of [carati行]
accagā 单.3.aor. of [atigacchati越过…而去]
accanta (ati越过 + anta终极﹑边界) I. a.adv. 全盘 II. adv. (°-) 全盘
accantanittha (accanta全盘 + nittha依赖(a.) ) a. 全盘依赖
accasara a. 流动越过
accaya (accayena (accādahati (ati上至 + ā向 + dhā放置) 放在…上(ger. accādhāya)
acceti (ati越过 + eti去) 跨越
accha a. 澄清
accharā f. 弹指
accharāsavghāta f. 弹指之间
acchariya a.n. 不可思议
acchariyam I. 不可思议 (中.单.主格) II. adv. 不可思议!
acchariyam vata ( [acchariyam不可思议!][vata确实] ) 确实不可思议!
acchādeti (ā向 + chādeti覆盖) 覆蔽{单.2. imp. acchādehi; pp. acchādita;
ger. acchādetvā}
acchodi (accha澄清 + uda水) 澄清的水
accogālha a. 过度丰富
accuta (a无 + cuta死(pp.) ) a. 无已死
acchidda (a无 + chidda孔) a. 无孔
acinteyya (a不 + cinteyya思(grd.) ) a. 不能被思
acira (a不 + cira久) a. 不久
aciram (acc. of [ acira不久] ) adv. 不久
acirapakkanta (acira不久 + pakkanta走出去(pp.) ) pp. 走出去不久
adamsu [dadāti给与、施]之复.3.aor.
adassana (a不 + dassana见) a.n. 不见
adassāvin (a不 + dassāvin有见) a. 不见
addasā 见 [dassati见]之单.2.aor.; 单.3.aor.
addha I. num. 半(=addha半) II. (=addhan旅路、时间)
addhagata (addha旅路 + gata去(pp.) ) m. 老人
add…
《附录 巴利字索引》全文未完,请进入下页继续阅读…