打開我的閱讀記錄 ▼

濟曆曼南達經--增支部(法增比丘漢譯及注釋)▪P2

  ..續本文上一頁 pajahanto, viramati na upādiyanto, 不執取它們,放下,不參與。這是四念處的心念處。

  20 sabbasankharesu aniccasaññā, 觀修諸行無常想。這是四念處的法念處。

  21 attiyati, harayati; jigucchati, 憂患,羞辱,厭惡心。這是四念處的法念處。

  22 ānāpānasati, 正念出入息。這裏以下是四念處的身念處。

  23 Sabbakāya patisamvedi, 清淨道論譯爲“全息” 。

  24 sikkhati, 如是善學。

  25 Passambhayam kāyasankharam, 靜止身行。

  26 Piti patisamvedi, 體驗喜,二禅。這裏以下是四念處的受念處。

  27 Sukha patisamvedi, 體驗樂,叁禅。

  28 Cittasankhāra patisamvedi, 體驗心行。這裏以下是四念處的心念處。

  29 Passambhayam cittasankhāra patisamvedi, 體驗靜止心行。

  30 Cittapatisamvedi, 體驗心。

  31 Abhippamodayam cittam, 體驗心知足。依止觀無所求,故知足。

  32 Samadhaham cittam, 心定,四禅。

  33 Vimocayam cittam, 心解脫。

  34 Aniccānupassi, 觀察(五蘊)無常。這裏以下是四念處的法念處。

  35 Virāgānupassi, 觀察遠離。

  36 Nirodhānupassi, 觀察滅。

  37 Patinissaggānupassi, 觀察舍棄。

  

  Pali text:

  Evam me sutam: Ekam samayam Bhagavā sāvattiyam viharati, Jetavane Anathapindikassa ārāme. Tena kho pana samayenā āyasmā Girimānando ābādiko, hoti, dukkhito, bālhagilāno. Athakho āyasmā Anando yena Bhagava ten”upasankami, upasankamitvā Bhagavantam abhivādetvā ekamantam nisidi. Ekamantam nisinno, kho, āyasmā Anando, Bhagavatam etad-avoca: “Ayasmā, Bhante, Girimānando ābadhiko, dukkhito, bālhagilāno. Sādhu, bhante, Bhagavā Yenāyasmā Girimānando ten”upasankamatu, anukampam upādāyā.” ti.

  “Sace kho, tvam Ananda, Girimānandassa bhikkhuno upasankamitvā, dasasaññā bhāseyyāsi, thānam kho pan”etam vijjati yam Girimānandassa bhikkhuno dasasaññā sutvā so ābādho thānaso patippassambheyya.”

  “Katama dasa

  ”

  “Aniccasaññā, anattasaññā, asubhasaññā, ādinavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhiratasaññā, sabbasankharesu aniccasaññā, ānāpānasati.”

  “Katamā cānanda aniccasaññā

   ”

  “Idhānanda, bhikkhu araññagato vā rukkhamulagāto vā, suññāgāragato vā, iti patisañcikkhati: “rupam aniccam, vedanā aniccā, saññā aniccā, sankharā aniccā, viññanam aniccan”ti. Iti imesu pañc”upādanakkhandhesu aniccānupassi viharati. Ayam vuccat”ānanda, “aniccāsaññā”.”

  “Katamā cānanda anattasaññā

   ”

  “Idhānanda, bhikkhu araññagato vā rukkhamulagāto vā, suññāgāragato vā, iti patisañcikkhati: “cakkhum, anattā, rupam anattā, sotam anattā, saddā anattā, ghānam anattā, gandhā anattā, jivha anattā, rasā anattā, kāyo anattā, photthabbā anattā, mano anattā, dhammā anattā,” ti. Iti imesu chasu ajjhattikabahiresu ayatanesu, anattanupassi viharati. Ayam vuccat”ānanda, anattāsañña.”

  “Katamā cānanda asubhasaññā

   ”

  “Idhānanda, bhikkhu imam-eva kāyam uddham pādatalā adho kesamatthakā, tacapariyantam puram nānappakārassa, asucino paccavekkhati: “Atthi imasmim kāye, kesā, lomā, nakhā, dantā, taco, mamsam, nahāru, atthi, attimiñja, vakkam, hadayam, yakanam, kilomakam, pihakam, papphasam, antham, antagunam, udariyam, karisam, pittam, semham, pubbo, lohitam, sedo, medo, assu, vasā, khelo, singhānikā, lasikā, muttam, mattake matthalungan”ti. Iti imasmim kāye asubhānupassi viharati. Ayam vuccat”ānanda, asubhasaññā.”

  “Katamā cānanda ādinavasaññā

   ”

  “Idhānanda, bhikkhu araññagato vā rukkhamulagāto vā, suññāgāragato vā, iti patisañcikkhati: Bahu dukkho kho ayam kāyo; bahu ādenavo. Iti imasmim kāye vividhā ābādhā uppajjanti, seyyathidam: cakkhurogo, sotarogo, ghānarogo, jivhārogo, kāyarogo, sisarogo, kannarogo, mukharogo, dantarogo, kāso, sāso, pināso, daho, jaro, kucchirogo, murcchā, pakkhandikā, sulā, visucikā, kuttham, gando, kilāso,…

《濟曆曼南達經--增支部(法增比丘漢譯及注釋)》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net