VII. 禅修的姿勢
Idha pana bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
諸比丘!于此有比丘,或住森林,或住樹下,或住空屋,結跏趺坐,正直其身,置念面前。
因爲跏趺坐特別適合于禅修,所以在經文此處,佛陀說“結跏趺坐”。不過,可以采取四種威儀中任何一種,只要勤奮去修習,便已足夠。
Parimukhaṃ的字面意思是“他的面前”。這意味著他不能左顧右盼,而是專注于禅修所緣(鼻孔處的呼吸)。
禅修的姿勢節到此結束。