VI. 安那般那念導向涅槃
Ānāpānasati bhikkhave bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūrenti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulīkatā vijjā vimuttiṃ paripūrenti. (Ānāpānasati Sutta, MN 118)
諸比丘!修習、廣修入出息念者,令圓滿四念處。修習、廣修四念處者,令圓滿七覺支。修習、廣修七覺支者,令圓滿明與解脫。(中部第118經,《安那般那念經》)
這裏,明表示四道智,解脫表示四果智。基本含義是,如果日複一日月複一月勤奮修習安那般那念,就能自動圓滿四念處、七覺支、明、和解脫。四念處、七覺支、明、和解脫包含了叁十七菩提分,因此這意味著自動圓滿了叁十七菩提分。《安那般那念經》的序文節解釋到此。