..续本文上一页m sarva-tathagata-puja-upasthanay“atmanamniryatay-ami sarva-tathagata-vajra-sattvadhisthasva mam)
(为供养承事一切如来故,我今奉献己身,愿一切如来金刚萨埵加护于我。)
而后即双手向前金刚合掌安住心间,以头额顶礼宝生如来及南方一切诸佛,口诵真言曰:
唵 萨婆怛他揭多 布穰供养也 毗晒迦耶为灌顶故 阿答摩南己身 涅理耶多奉献也 耶冥我今也 萨婆怛他揭多 跋折啰阿罗怛那宝也 毗诜者含愿与我灌顶也怛罗
(Om sarva-tathagata-puja”bhisekay“atmanamniryatayami sarva-tathagata-vajra-ratna abhisinca mam)
(为供养一切如来灌顶故,我今奉献己身,愿一切如来与我金刚宝灌顶。)
接着又以如前金刚合掌,安置于顶上,以口唇着地,礼拜阿弥陀佛及西方一切如来,口诵真言曰:
唵 萨婆怛他揭多 布穰 钵啰件多那耶转也阿答摩南 涅哩夜多耶冥 萨婆怛他揭多 跋折罗 达摩法也钵罗伐多耶摩含愿为我转金刚法也奚哩
(Om sarva-tathagata-puja-pravartanay“atmanam niryatayami sarva-tathagata-vajra-dharma pravartaya mam)
(为辗转供养一切如来故,奉献己身,愿一切如来为我转金刚**。)
再来又如前金刚合掌从头下置心上,以顶着地礼拜不空成就佛及北方一切诸佛,口诵真言曰:
唵 萨婆怛他揭多 布穰 羯磨尼阿答摩南 涅哩耶多夜弭 萨婆怛他揭多 跋折罗 羯磨句嚧为我作事业也 摩含婀
(Om sarva-tathagata-puja-karmana atmanam niryatyami sarva-tathagata-vajra-karma kurn mam)
(为供养一切如来事业故,奉献己身,愿一切如来,为我作金刚事业。)
接着,扎巴哈德就以赤色的网绒丝布,上披轻绯色的帛布,覆盖于莲花王太子的脸上,并令他手结金刚萨埵印,双手合并外缚二中指,然后以此当心,口诵真言:
三摩耶萨怛鑁
(samayas tvam)
金刚萨埵印
然后再令他以二中指,持着花鬘,以此心真言:三摩耶吽(samayahum),令入于曼荼罗中,进入之后,口诵:
阿你也萨怛鑁萨婆怛他蘖多句犁钵啰尾瑟吒萨多娜悍谛嚩日啰枳若那母怛跛那以使也弭曳那枳娘泥那怛鑁萨婆怛他蘖多悉地啰比避啰钵日嘶金布那啰惹悉驮药啰惹那遮怛嚩耶涅哩瑟吒摩诃曼荼罗写也嚩羯哆尾阎摩提三么渝尾也他你渧
(adya tvam sarva-tathagata-kula pravistah tad aham tevajra jnanam utpadayisyami yena jnanena tvam sarvatathagata-siddhim api prapsyasi kim utanyah siddhih na ca tvayg”drsta maha-manda lasya vaktavyam ma te samayo vyathed)
诵完,金刚阿阇黎扎巴哈德导师手结金刚萨埵手印,然后安置于莲花王太子的顶上说道:“这是三昧耶金刚,严守秘密,否则摧汝顶严。你现今已得入一切如来曼茶罗中,你应当自观是从金刚智慧中所出生,由此金刚智慧的缘故,你当得成就一切如来一切悉地。你应当严守秘密,不应为未见此大曼荼罗者说此三摩地法。”然后加持三昧耶誓句之水一遍,令莲花王饮誓水,而诵真言:
日啰萨埵萨嚩延谛你耶纥唎那曳娑摩嚩悉体哆捏避你也萨怛乞叉喃夜耶你也你没噜耶你难那阎嚩日嚩娜迦坼
(vajra-satvah svayam te”dya hrdaye samavasthitah nirbhidya tat ksanam yayad yadi bruyad idam nayam vajrodaka thah)
再对莲花王说:“从今而后,你应观想我即同密主金刚手一般;我所教示,你应当如教奉行;你不应轻慢于上师,免得令你招受灾祸。”
作如是语之后,扎巴哈德的身相,刹那之间,幻化如同密主金刚手一般,赤炎腾空,蓝身晃耀,威武地手持金刚宝杵。此时他立即祈愿一切如来加持,愿金刚萨埵遍入于莲花王太子之身。金刚阿阇梨扎巴哈德结金刚萨埵印诵:
阿衍怛三摩欲缚日□嚩日啰萨怛嚩弭底萨密哩耽阿尾舍野都谛曳嚩嚩日啰枳孃那摩拿怛□嚩日啰吠奢口恶
(ayam tat samayo vajram vajra-satvam iti **rtam ave”sayatute”dyaiva vajra-jnanam anuttaram vajr”avesa ah)
扎巴哈德诵完之后,手结忿怒拳,摧萨埵金刚印,随其所乐,以金刚语自在诵念大乘现证百字明真言,金刚萨埵则能现前遍入。自在遍入之后,莲花王即产生微妙智慧,由此加持自然了知他人之心,了悟他人之心,于一切事能遍知三世,心意则能现得坚固,在一切如来的教法中,完全清除一切苦恼,远离所有恶趣,对于一切有情无所沮坏,遍受一切如来加持,一切悉地成就,现前得到未曾有的境界,并生起喜悦安乐悦意;由此安乐的缘故,成就三摩地及总持陀罗尼门,一切意愿,皆得满足,乃至成就一切如来的体性。
扎巴哈德再手结印明,解于莲花王心前,并诵此心真言:
底瑟姹嚩日啰涅哩浊咩婆嚩舍湿嚩都咩婆嚩纥唎娜阎咩地底瑟姹萨嚩悉朕遮咩钵啰也车吽呵呵呵呵斛
(tisha vajra drdho me bhava sasvato me bhava hrdaya m me”dhitistha sarva-siddhim ca me prayaccha hum ha ha ha ha,hoh)
再来则令莲花王太子将花鬘又掷于大曼荼罗中,以此心而诵真言:
钵罗底车口缚日啰斛
(praticcha vajra hoh)
花坠于阿弥陀佛之上,这表示莲花王太子将成就为莲花部的本尊阿弥陀佛。坛上的本尊阿弥陀佛忽然化出无边的红光遍照法界,在光明中显现如红宝石一般灿烂光明的阿弥陀佛,口中发出五色虹光向莲花王说道:“心子,你将与我无二无别。”说完之后刹那间融入莲花王太子的顶上,并安住于心间。莲花王太子自觉与阿弥陀佛同体不二。
这时扎巴哈德就将此花鬘系于莲花王顶上,并诵真言:
唵钵罗底仡哩纥拿怛口缚弭含辛萨怛口缚摩诃麽扌罗
(Om pratigrhna tvam imam sattvam maha-balah)
由此,则大金刚萨埵将摄受莲花王,令他速得成就。成就遍入之后,扎巴哈德为他解开面纱,并诵此心真言:
唵口缚日啰萨埵萨口缚延帝你耶灼乞刍娜伽姹曩怛钵啰乌那伽咤野底萨口缚乞口芻口缚日啰灼乞口芻口缚弩多口蓝
(Om vajra-satvah svayam te”dya caksudghatana-tat-parah u-dghatayati sarvakso vajra-caksur anuttaram)
之后接着诵见曼荼罗真言:
系口缚日啰波舍
(he vajra pasya)
扎巴哈德令莲花王次第一一观视金刚界大曼茶罗,才开眼亲见而已,一切如来即加持护念之,而金刚萨埵则已安住于莲花王的心中,面见种种光相游戏神通,金刚界广大坛城已了然现观。
由于见到曼荼罗,以及如来加持的缘故,莲花王亲见了婆伽梵大金刚持示现本形,更见到诸佛如来的示现;从此以后,一切的广大义利,一切心意所欣乐之事,一切悉地成就都自然而得,乃至获得金刚持及如来的果位。
遍观大曼荼罗之后,扎哈巴德则以金刚杵加持香水瓶,灌莲花王之顶,并诵心真言:
口缚日啰毗诜遮
(vajrabhisinca)
并随即以一手印,系花鬘于五股金刚杵上,安放于二手掌中,说:
诸佛金刚灌顶仪,汝已如此灌顶竟,
为成如来体性故,汝应授此金刚杵。
接着诵心真言:
口缚日啰地波底怛口缚麽毗诜遮弥底瑟姹口缚日罗三摩耶萨怛□
(vajradhipati tvam abhisincami tistha vajra samayas tvam)
则以金刚名灌于此心真言:
唵口缚日罗萨怛口缚左摩毗诜遮弭口缚日啰那摩毗筛羯哆你口缚日罗麽麽
(Om vajra-satva tvam abhisincami vajra-namabhisekatah he vajra-nama)。 金刚扎巴哈德授与莲花王金刚密号,而予以加持。
此时扎巴哈德再问莲花王说:“法子莲花王,你是否爱乐义利出生悉地智慧
神通悉地智慧
持明悉地智慧
乃至一切如来智最胜悉地智慧呢
”
莲花王太子说:“我愿圆满具足一切悉地智慧。”
这时扎巴哈德则教以义利悉地成办印智,而念颂曰:
金刚影像先安立,如应观想在心中,
随方观想彼地形,是处即当见伏藏。
金刚影像遍图画,如应观想在空中,
随所堕处乃应观,是处即当见伏藏。
金刚影像住于舌,智者随应如理观,
自言是处有伏藏,如言随现即真实。
金刚影像遍所成,如应观想于己身,
观其遍入随堕处,是处即当见伏藏。
再诵此心真言:
口缚日…
《莲花生大士全传 第二篇 狮子吼声 第三章 现入法界会本尊》全文未完,请进入下页继续阅读…