..續本文上一頁m sarva-tathagata-puja-upasthanay“atmanamniryatay-ami sarva-tathagata-vajra-sattvadhisthasva mam)
(爲供養承事一切如來故,我今奉獻己身,願一切如來金剛薩埵加護于我。)
而後即雙手向前金剛合掌安住心間,以頭額頂禮寶生如來及南方一切諸佛,口誦真言曰:
唵 薩婆怛他揭多 布穰供養也 毗曬迦耶爲灌頂故 阿答摩南己身 涅理耶多奉獻也 耶冥我今也 薩婆怛他揭多 跋折啰阿羅怛那寶也 毗诜者含願與我灌頂也怛羅
(Om sarva-tathagata-puja”bhisekay“atmanamniryatayami sarva-tathagata-vajra-ratna abhisinca mam)
(爲供養一切如來灌頂故,我今奉獻己身,願一切如來與我金剛寶灌頂。)
接著又以如前金剛合掌,安置于頂上,以口唇著地,禮拜阿彌陀佛及西方一切如來,口誦真言曰:
唵 薩婆怛他揭多 布穰 缽啰件多那耶轉也阿答摩南 涅哩夜多耶冥 薩婆怛他揭多 跋折羅 達摩法也缽羅伐多耶摩含願爲我轉金剛法也奚哩
(Om sarva-tathagata-puja-pravartanay“atmanam niryatayami sarva-tathagata-vajra-dharma pravartaya mam)
(爲輾轉供養一切如來故,奉獻己身,願一切如來爲我轉金剛**。)
再來又如前金剛合掌從頭下置心上,以頂著地禮拜不空成就佛及北方一切諸佛,口誦真言曰:
唵 薩婆怛他揭多 布穰 羯磨尼阿答摩南 涅哩耶多夜弭 薩婆怛他揭多 跋折羅 羯磨句嚧爲我作事業也 摩含婀
(Om sarva-tathagata-puja-karmana atmanam niryatyami sarva-tathagata-vajra-karma kurn mam)
(爲供養一切如來事業故,奉獻己身,願一切如來,爲我作金剛事業。)
接著,紮巴哈德就以赤色的網絨絲布,上披輕绯色的帛布,覆蓋于蓮花王太子的臉上,並令他手結金剛薩埵印,雙手合並外縛二中指,然後以此當心,口誦真言:
叁摩耶薩怛鑁
(samayas tvam)
金剛薩埵印
然後再令他以二中指,持著花鬘,以此心真言:叁摩耶吽(samayahum),令入于曼荼羅中,進入之後,口誦:
阿你也薩怛鑁薩婆怛他蘖多句犁缽啰尾瑟吒薩多娜悍谛嚩日啰枳若那母怛跛那以使也弭曳那枳娘泥那怛鑁薩婆怛他蘖多悉地啰比避啰缽日嘶金布那啰惹悉馱藥啰惹那遮怛嚩耶涅哩瑟吒摩诃曼荼羅寫也嚩羯哆尾閻摩提叁麼渝尾也他你渧
(adya tvam sarva-tathagata-kula pravistah tad aham tevajra jnanam utpadayisyami yena jnanena tvam sarvatathagata-siddhim api prapsyasi kim utanyah siddhih na ca tvayg”drsta maha-manda lasya vaktavyam ma te samayo vyathed)
誦完,金剛阿阇黎紮巴哈德導師手結金剛薩埵手印,然後安置于蓮花王太子的頂上說道:“這是叁昧耶金剛,嚴守秘密,否則摧汝頂嚴。你現今已得入一切如來曼茶羅中,你應當自觀是從金剛智慧中所出生,由此金剛智慧的緣故,你當得成就一切如來一切悉地。你應當嚴守秘密,不應爲未見此大曼荼羅者說此叁摩地法。”然後加持叁昧耶誓句之水一遍,令蓮花王飲誓水,而誦真言:
日啰薩埵薩嚩延谛你耶纥唎那曳娑摩嚩悉體哆捏避你也薩怛乞叉喃夜耶你也你沒噜耶你難那閻嚩日嚩娜迦坼
(vajra-satvah svayam te”dya hrdaye samavasthitah nirbhidya tat ksanam yayad yadi bruyad idam nayam vajrodaka thah)
再對蓮花王說:“從今而後,你應觀想我即同密主金剛手一般;我所教示,你應當如教奉行;你不應輕慢于上師,免得令你招受災禍。”
作如是語之後,紮巴哈德的身相,刹那之間,幻化如同密主金剛手一般,赤炎騰空,藍身晃耀,威武地手持金剛寶杵。此時他立即祈願一切如來加持,願金剛薩埵遍入于蓮花王太子之身。金剛阿阇梨紮巴哈德結金剛薩埵印誦:
阿衍怛叁摩欲縛日□嚩日啰薩怛嚩弭底薩密哩耽阿尾舍野都谛曳嚩嚩日啰枳孃那摩拿怛□嚩日啰吠奢口惡
(ayam tat samayo vajram vajra-satvam iti **rtam ave”sayatute”dyaiva vajra-jnanam anuttaram vajr”avesa ah)
紮巴哈德誦完之後,手結忿怒拳,摧薩埵金剛印,隨其所樂,以金剛語自在誦念大乘現證百字明真言,金剛薩埵則能現前遍入。自在遍入之後,蓮花王即産生微妙智慧,由此加持自然了知他人之心,了悟他人之心,于一切事能遍知叁世,心意則能現得堅固,在一切如來的教法中,完全清除一切苦惱,遠離所有惡趣,對于一切有情無所沮壞,遍受一切如來加持,一切悉地成就,現前得到未曾有的境界,並生起喜悅安樂悅意;由此安樂的緣故,成就叁摩地及總持陀羅尼門,一切意願,皆得滿足,乃至成就一切如來的體性。
紮巴哈德再手結印明,解于蓮花王心前,並誦此心真言:
底瑟姹嚩日啰涅哩濁咩婆嚩舍濕嚩都咩婆嚩纥唎娜閻咩地底瑟姹薩嚩悉朕遮咩缽啰也車吽呵呵呵呵斛
(tisha vajra drdho me bhava sasvato me bhava hrdaya m me”dhitistha sarva-siddhim ca me prayaccha hum ha ha ha ha,hoh)
再來則令蓮花王太子將花鬘又擲于大曼荼羅中,以此心而誦真言:
缽羅底車口縛日啰斛
(praticcha vajra hoh)
花墜于阿彌陀佛之上,這表示蓮花王太子將成就爲蓮花部的本尊阿彌陀佛。壇上的本尊阿彌陀佛忽然化出無邊的紅光遍照法界,在光明中顯現如紅寶石一般燦爛光明的阿彌陀佛,口中發出五色虹光向蓮花王說道:“心子,你將與我無二無別。”說完之後刹那間融入蓮花王太子的頂上,並安住于心間。蓮花王太子自覺與阿彌陀佛同體不二。
這時紮巴哈德就將此花鬘系于蓮花王頂上,並誦真言:
唵缽羅底仡哩纥拿怛口縛弭含辛薩怛口縛摩诃麽扌羅
(Om pratigrhna tvam imam sattvam maha-balah)
由此,則大金剛薩埵將攝受蓮花王,令他速得成就。成就遍入之後,紮巴哈德爲他解開面紗,並誦此心真言:
唵口縛日啰薩埵薩口縛延帝你耶灼乞刍娜伽姹曩怛缽啰烏那伽咤野底薩口縛乞口芻口縛日啰灼乞口芻口縛弩多口藍
(Om vajra-satvah svayam te”dya caksudghatana-tat-parah u-dghatayati sarvakso vajra-caksur anuttaram)
之後接著誦見曼荼羅真言:
系口縛日啰波舍
(he vajra pasya)
紮巴哈德令蓮花王次第一一觀視金剛界大曼茶羅,才開眼親見而已,一切如來即加持護念之,而金剛薩埵則已安住于蓮花王的心中,面見種種光相遊戲神通,金剛界廣大壇城已了然現觀。
由于見到曼荼羅,以及如來加持的緣故,蓮花王親見了婆伽梵大金剛持示現本形,更見到諸佛如來的示現;從此以後,一切的廣大義利,一切心意所欣樂之事,一切悉地成就都自然而得,乃至獲得金剛持及如來的果位。
遍觀大曼荼羅之後,紮哈巴德則以金剛杵加持香水瓶,灌蓮花王之頂,並誦心真言:
口縛日啰毗诜遮
(vajrabhisinca)
並隨即以一手印,系花鬘于五股金剛杵上,安放于二手掌中,說:
諸佛金剛灌頂儀,汝已如此灌頂竟,
爲成如來體性故,汝應授此金剛杵。
接著誦心真言:
口縛日啰地波底怛口縛麽毗诜遮彌底瑟姹口縛日羅叁摩耶薩怛□
(vajradhipati tvam abhisincami tistha vajra samayas tvam)
則以金剛名灌于此心真言:
唵口縛日羅薩怛口縛左摩毗诜遮弭口縛日啰那摩毗篩羯哆你口縛日羅麽麽
(Om vajra-satva tvam abhisincami vajra-namabhisekatah he vajra-nama)。 金剛紮巴哈德授與蓮花王金剛密號,而予以加持。
此時紮巴哈德再問蓮花王說:“法子蓮花王,你是否愛樂義利出生悉地智慧
神通悉地智慧
持明悉地智慧
乃至一切如來智最勝悉地智慧呢
”
蓮花王太子說:“我願圓滿具足一切悉地智慧。”
這時紮巴哈德則教以義利悉地成辦印智,而念頌曰:
金剛影像先安立,如應觀想在心中,
隨方觀想彼地形,是處即當見伏藏。
金剛影像遍圖畫,如應觀想在空中,
隨所墮處乃應觀,是處即當見伏藏。
金剛影像住于舌,智者隨應如理觀,
自言是處有伏藏,如言隨現即真實。
金剛影像遍所成,如應觀想于己身,
觀其遍入隨墮處,是處即當見伏藏。
再誦此心真言:
口縛日…
《蓮花生大士全傳 第二篇 獅子吼聲 第叁章 現入法界會本尊》全文未完,請進入下頁繼續閱讀…