打开我的阅读记录 ▼

四重缘起深般若 第四章 如来藏 5 如来藏九喻▪P3

  ..续本文上一页 evam na vidyan narah/tadvad dharma-nidhir mano-griha-gatah sattva daridropamas tesam tat pratilambha-karanam rsir loke samutpadyate//

  26 梵:yathamra-taladi-phale drumanam bijankurah san na vinasa-dharmi/uptah prithivyam saliladi-yogat kramad upaiti druma-raja-bhavam//sattvesv avidya di-phala-tvag-antah-kosavanaddhah subha-dharma-dhatuh/upaiti tattatkusalam pratitya kramena tadvan muni-raja-bhavam//ambv-aditya-gabhasti-vayu-prithivi-kalambara-pratyayair yadvat tala-phalamra-kosa-vivarad utpadyate padapah/sattva-klesa-phala-tvag-antara-gatah sambuddha-bijankuras tadvad vriddhim upaiti dharma-vitapas tais taih subha-pratyayaih//

  27 梵:bimbam yatha ratna-mayam jinasya durgandha-puty-ambara-samniruddham/ dristvojjhitam vartmani devatasya muktyai vaded adhva-gam etam artham//nana-vidha-klesa-malopagudham asanga-caksuh sugatatma-bhavam/vilokya tiryaksv api tad-vimuktim praty abhyupayam vidadhati tadvat//yadvad ratna-mayam tathagata-vapur durgandha-vastravritam vartmany ujjhitam eksya pya-nayano muktyai rinam darsayet/tadvat klesa-viputi-vastra-nivritam samsara-vartmojjhitam ti ryaksu vyavalokya dhatum avadad dharmam vimuktyai jinah//

  28 梵:nari yatha ka-cid anatha-bhuta vased anathavasathe virupa/garbhena raja-sriyam udvahanti na savabudhyeta nrpam sva-kuksau//anatha-saleva bhavopapattir antarvati strivad asuddha-sattvah/tad-garbhavat tesv amalah sa dhatur bhavanti yasmin sati te sanathah//yadvat stri malinambaravrita-tanur bibhatsa-rupanvita vinded duhkham anatha-vesmani param garbhantara-sthe rpe/tadvat klesa-vasad asanta-manaso duhkhalaya-stha janah san-nathesu ca satsv anatha-matayah svatmantara-sthesv api//

  29 梵:hemno yathantah-kvathitasya purnam bimbam bahir mrin-mayam eksya santam/antar-visuddhyai kanakasya taj-inah samcodayed avaranam bahirdha// prabhasvaratvam prakriter malanam agantukatvam ca sadavalokya/ratnakarabhan jagad-agra-bodhir visodhayaty avaranebhya evam// yadvan nirmala-dipta-ancana-mayam bimbam mrid-antar-gatam syac chantam tad avetya ratna-kusalah samcodayen mrittikam/tadvac chantam avetya suddha-kanaka-prakhyam manah sarva-vid dharmakhyana-naya-prahara-vidhitah samcodayaty avritim//

  30 梵:dharma-kayo dvidha jneyo dharma-dhatuh sunirmalah/tan-nisyandas ca gambhirya-vaicitrya-naya-desana//

  31 梵:prakrter avikaritvat kalyanatvad visuddhitah/hema-mandalakaupamyan tathatayam udahritam//

  32 梵:ratna-vigrahavaj jneyahkayah svabhavikah subhah/akrtrmatvat prakrter guna-ratnasrayatvatah//maha-dharmadhirajatvat sambhogas cakra-vartivat/ pratibimba-svabhavatvan nirmanam hema-bimbavat//

  

《四重缘起深般若 第四章 如来藏 5 如来藏九喻》全文阅读结束。

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net