打開我的閱讀記錄 ▼

《清淨智論》 (巴漢對照)▪P15

  ..續本文上一頁o thoka.dukkarā hoti, na pana pa.hamārambhakāle viya atidukkarā. Ekhāhamattenāpi ekagha.ikāmattenāpi sa.khārupekkhā-.ā.a.pāpu.itu. sakkoti yeva. Ida.”cettha vacana. nātitikkhapa..āna.sādhunikaneyyapuggallāna. yebhuyyapavatti. nissāya anumānavasena tādise yeva puggale sandhāya vutta.. Sa.khārupekkha. patvāpi pan”assa indriyesu aparipakkesu sā yeva sa.khārupekkhā punappuna. pavattati. Yadi pi hi āgataphalo attano adhigataphala. ekagha.ika-abbhantare pi anekavāra. samāpajjitu.sakkoti, uparimagga. pan”esa aparipakkindriyo ekāha-dviha-tīhādīhi pi pāpu.itu. na tāva sakkoti, sa.khārupekkhāyam eva ti..hati. Sace pan”esa tadā attano adhigataphalassa pāpu.anatthāya citta. abhinīhareyya, dvattiminitamattenāpi tam pāpu.eyya.

  Indriyesu pana paripakkesu uparimaggatthāya vipassantassa sikhāpatta-sa.khārupekkhānantara. pubbe viya sānuloma.sagotrabhu uparimaggaphala. pi uppajjati yeva, tato para.paccavekkha.ādīni purimasadisān”eva. Yāva arahattā pi avaseso vipassanānayo ca .ā.apa.ipāti ca vuttanayānusāren” eva sakkā.ātu., tasmā na ito para. vitthārayāmā”ti.

  

  81

  此更上道的修習,並不像爲果等至而作的內觀那樣容易,毗婆舍那需被重新修習,所以困難了一些,但不像最初開始時那樣困難。他能夠僅以一日或一小時證得行舍智。這話是根據現代未具敏慧、屬應受指導的人的常有情況,藉由推論,就同屬那類的人而說的。即使到達行舍智,當此人諸根未成熟時,也唯行舍智屢屢轉起。雖然已證果的人可以在一小時內到達已證的果〔果等至〕,但若根未熟,仍無法只憑一、兩日或叁日等就證得更上道,僅會停住在行舍智而已。若此人那時爲了到達已所證的果〔果等至〕,而引導其心,可能僅以二、叁分鍾就能證入。

  當諸根成熟時,爲更高的道而內觀者,到達行舍的頂點,如過去一樣緊接著上升至隨順智、種姓智、及更高的道果。其後的審察智與之前相同。其余一直到阿羅漢的內觀方法,以及智的行道,隨順已說的方式,便可以了知。因此,此後不再詳述。

  Satuppādanavacana

   Aya.hi visuddhi-.ā.a-kathā yogīna. sukhena avabujjhanatthāya sa.khepato yeva likhitā, na pana vitthārato paripu..a. katvā. Bahūsu ca .hānesu pā.igatim pi ananugantvāpunaruttādi-dosasahitāni pi vacanāni pakkhipitvāsuvi..eyya-nayen”eva likhitā. Tasmā na etha doso avalokitabbo aparipu..atāya vā pā.igatiyā vā. Attho yevā pana su..hu manasikātabbo vi..ūhī”ti ida. mama satuppāda-vacana..

  āsi.sanā

   Ki.cāp”āya. adhigata-visesānam atthāya katā”ti ādito”va dassitā, tathā p”ima. a..e pi ce olokeyyu., tesa. atthāya aya.mama āsi.sanā.

  Yathā hi atimanohara. pi manu..am rasavanta. ojavanta.khādanīya. sāma. khāditvā eva suvi..eyya. hoti, na akhāditvāevam eva ettha vutta.sabbam pi .ā.appavatti. sāmam paccakkhato disvā eva su..hu .ātu. sakku.eyya, na paccakkhato adisvā. Tasmā etissā nibbematika-jānanabhūmi. pāpu.antu sādhavo”ti (yathā papu.āti tathā pa.ipajjantū”ti vutta. hoti.)

  

  令念生起的話(提醒) 爲讓禅修者容易理解,僅簡略地造述此《清淨智論》,未詳細周延。許多地方,未依循巴利語的方式,且有重複等的缺點,僅以能被輕易了解的方法寫下。所以,不應觀注書中巴利語的方式及其他未圓滿的缺點。智者應只好好注意義理的部分。這是我的提醒。

  希望雖然〔書的〕一開始就表明:「此〔論〕是爲了已得殊勝〔成就〕者而作」,但是,若其他人也看此論,對他們也有益。〔對于後者,〕這是我的希望:

  極吸引人、讓人喜愛、味美,且有營養的食物,唯有在親自食用後才會清楚,同樣地,所有在此所說的諸智之轉起,也唯有自己親自看見——而非未親自看見——之後方能徹底了解。因此,願善人們于此〔諸智之轉起〕獲得無疑的了知。

  

  Nigamana.Yā visuddhi.ā.akathā marammabhāsāya sa.khatāappassutānam atthāya di..hadhammāna. yogina., Mahāsināma therena vipassanānaya..unāsā yeva pā.ibhāsāya ten”eva parivattitā”ti.

  Visuddhi.ā.akathā ni..hitā

  

  跋文爲了現世少聞的禅修者,了知內觀方法的馬哈希長老

  先以緬文造此《清淨智論》,

  後將之譯爲巴利文。

  《清淨智論》結束

  

  

  

  

  

《《清淨智論》 (巴漢對照)》全文閱讀結束。

✿ 继续阅读 ▪ 內觀基礎

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net