..续本文上一页jatī”ti ayam ettha dhammatā”ti.
Kesa.ci pana yogīna. maggaphalato vu..hānakāle tadānubhāvasa.jātā balavatī saddhā-sukha-pīti-passaddhiyo sakalakāyam ajjhottharamānāpavattanti. Tena tadā ki.ci pi vipassitu. na sakkonti. Viriya. da.ha. katvā vipassantā pi kha.ato visu. visu. paricchinditvā suvisada. pajānitu. na [69] sakkonti yeva. Balavavegena pana pavattamāna. pīti-passaddhi-sukham eva anubhavamānā ti..hanti. Balavasaddhāya c”assa atipasanna. citta.pi ekagha.ikā-dvigha.ikādi-kāla. nirantara. pavattati. Tena ca cittena atipasanne sa-obhāse aja.ākāsasadise .hāne ti..hamānā viya honti. Tadā-uppanna. ca pasannacitta-sahita. pītisukha. yogino eva. pasa.santi “Na vata me ito pubbe evarūpa. sukha. ekavāram pi anubhūta-pubba. di..hapubba.cā”ti.
有些人审察烦恼,有些人则没有。
在此之后〔审察智之后〕,此人仍观察所显现的名、色。在观察时,那名色是显得粗糙,并不如过去行舍智时那样微细。若〔问〕为何?因为在此时转起的智是生灭智的缘故。因为圣者在观察时,生灭智最先生起,这是法性〔必然的道理〕。
然而,有些禅修者从道果出起时,依彼〔道果〕威力所生、强而有力的信、乐、喜与轻安,遍布全身而转起。那时〔他们〕什么也无法观察。即使坚固地精进地观察,也无法[69] 别别分辨、清楚了知。他们经验强力转起的喜、轻安与乐。此人因深信而极明净的心,不间断地转起一或二个小时。由于此心,〔他们〕像是住在极明净、充满光亮的空旷处。禅修者如是赞叹那时生起的、伴随着明净心的喜、乐:「我在此之前从未有过如此、前所未有、未见的、〔至今〕仅此一回的乐。」
Dvattigha.ikātikkantakāle pana tā saddhā-sukha-pīti-passaddhiyo tanukā honti, tena te tadā yathā-pāka.a. nāmarūpa. sallakkhetu.pi visu. visu. paricchinditvā suvisada. pajānitu. pi sakkonti yeva Tadā pi pana pa.hamam udayabbaya-.ā.am eva uppajjati.
18. Phalasamāpatti
Eva. sallakkhentassa pana vipassanā.ā.a. anukkamena uggantvā na ciram eva puna pi sankhārupekkhābhāva. pāpu.āti. Tadā pana samādhibale aparipu..e sa.khārupekkhā yeva punappuna. pavattati. Tasmi. pana paripu..e “pa.hamamag-ggaphalam eva sandhāya vipassantassa” sotāpatti-phalacittam eva phalasamāpattivasena sa.khāranirodha. pāpu.āti. Tassa pavatti ca pubbe maggavīthiya. maggaphalacittāna. pavattiyā ekasadisā yeva. Kevala. pan”ettha phalasamāpattiyā cirampi .hātu. samatthabhāvo yeva viseso.
Imissā pana phalasamāpattiyā punappuna.ca pāpu.anatthāya, sīgha. sīgha. ca pāpu.anatthāya, pattakāle c”assā cira..hitatthāya (pa.ca-minitakāla. vā dasa-pannarasa-ti.sa-minitakāla. vāekagha.ikādikāla. vā.hitatthāya) “eva. hotu eva. hotū”ti adhi..hāya adhi..hāya pi yogo kātabbo.
经过二、三个小时,那信、乐、喜与轻安变弱。因此,他们能够继续观察所现的名、色,能够别别辨别、清楚了知。就在此时,生灭智最先生起。
18. 果等至如是观察时,顺次地获得内观智,不久即到达行舍的状态。定力未圆满时,行舍智会屡屡转起。当它圆满时,为第一道果而作观者,其预流果心透过「果等至」达至「诸行之灭」。它的转起和过去道心路里道果心的转起相同。差异唯独是〔它〕能够久住于「果等至」中。
为了屡屡证入此果等至,为了速速证入,且为了在证入时能久住于果等至(持续㈤分钟、㈩、㈩㈤、三㈩分钟或一小时等),当下决心:「愿如是,愿如是」后精勤
努力。
Phalasamāpattiya samāpajjanatthāya hi yoga. karontassa pa.hama. udayabbaya-.ā.a.uppajjati. Tato anukkamena uggantvāna ciram eva sa.khārupekkhā-.ā.a. uppajjati. (Kataparicayakāle pana catupa.cavāramatta. sallakkha.ena pi sa.khārupekkhā-.ā.a.uppajjati yeva). Tato samādhibale paripu..e punappunam pi phalacitta. nirodhe phalasamāpattivesena appeti. Kassaci pana ca.kamantassa pi bhu.jantassa pi kadāci appeti yeva. Yathā-paricchinnakālam pi samāpatti ti..hati yeva. Samāpajjanakkha.e pan”assa citta. sankhāranirodhe yeva ti..hati, tato a..a. ki.ci pi na vijānāti. [70]
19. Uparimaggabhāvanā
Eva. phalasamāpattiya. paricaya. katvāuparimaggaphalāna. pi atthāya adhi..hahitvā yogo kātabbo. Tad-atthāya yoga. kātukāmena ki. kātabban”ti
Pubbe viya chasu dvāresu sallakkha.am eva kātabba..
Tasmā tena attano chasu dvāresu yathā-pāka.a. nāmarūpa.sallakkhetabba.. Sallakkhento c”esa pa.hama. udayabbaya- .ā.āvatthāya. thūlathūlam pi sa.khāraddhamma. passati asamāhitam pi citta..
就为证入果等至而修瑜伽者而言,生灭智最先生起。从此依序上升,不久上升至行舍智。(熟练时,仅藉由四、㈤次的观察即上升至行舍智) 其后,当定力圆满时,果心屡屡藉由果等至而进入「灭尽」。有人即使在行走或吃东西时,也会进入。等至可随所决定的时间持续下去。到达时,此人的心只住立在「诸行之灭」里,不会了知灭以外的任何事物。[70]
19. 修习更上道如是熟练果等至后,应为了更上道、果下定决心精勤努力。想为更上道而努力的人应做什么?如过去一样,应做于㈥根门的观察。
因此,应观察于自己㈥根门显现的名色。观察时,他看到在最先的生灭智阶段,行法很粗,心也不等持。
Aya.hi uparimaggabhāvanā phalasamāpatti-vipassanā viya sukarā na hoti, abhinava. bhāvetabba-vipassanābhāvat…
《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…