..续本文上一页o thoka.dukkarā hoti, na pana pa.hamārambhakāle viya atidukkarā. Ekhāhamattenāpi ekagha.ikāmattenāpi sa.khārupekkhā-.ā.a.pāpu.itu. sakkoti yeva. Ida.”cettha vacana. nātitikkhapa..āna.sādhunikaneyyapuggallāna. yebhuyyapavatti. nissāya anumānavasena tādise yeva puggale sandhāya vutta.. Sa.khārupekkha. patvāpi pan”assa indriyesu aparipakkesu sā yeva sa.khārupekkhā punappuna. pavattati. Yadi pi hi āgataphalo attano adhigataphala. ekagha.ika-abbhantare pi anekavāra. samāpajjitu.sakkoti, uparimagga. pan”esa aparipakkindriyo ekāha-dviha-tīhādīhi pi pāpu.itu. na tāva sakkoti, sa.khārupekkhāyam eva ti..hati. Sace pan”esa tadā attano adhigataphalassa pāpu.anatthāya citta. abhinīhareyya, dvattiminitamattenāpi tam pāpu.eyya.
Indriyesu pana paripakkesu uparimaggatthāya vipassantassa sikhāpatta-sa.khārupekkhānantara. pubbe viya sānuloma.sagotrabhu uparimaggaphala. pi uppajjati yeva, tato para.paccavekkha.ādīni purimasadisān”eva. Yāva arahattā pi avaseso vipassanānayo ca .ā.apa.ipāti ca vuttanayānusāren” eva sakkā.ātu., tasmā na ito para. vitthārayāmā”ti.
81
此更上道的修习,并不像为果等至而作的内观那样容易,毗婆舍那需被重新修习,所以困难了一些,但不像最初开始时那样困难。他能够仅以一日或一小时证得行舍智。这话是根据现代未具敏慧、属应受指导的人的常有情况,藉由推论,就同属那类的人而说的。即使到达行舍智,当此人诸根未成熟时,也唯行舍智屡屡转起。虽然已证果的人可以在一小时内到达已证的果〔果等至〕,但若根未熟,仍无法只凭一、两日或三日等就证得更上道,仅会停住在行舍智而已。若此人那时为了到达已所证的果〔果等至〕,而引导其心,可能仅以二、三分钟就能证入。
当诸根成熟时,为更高的道而内观者,到达行舍的顶点,如过去一样紧接着上升至随顺智、种姓智、及更高的道果。其后的审察智与之前相同。其余一直到阿罗汉的内观方法,以及智的行道,随顺已说的方式,便可以了知。因此,此后不再详述。
Satuppādanavacana
Aya.hi visuddhi-.ā.a-kathā yogīna. sukhena avabujjhanatthāya sa.khepato yeva likhitā, na pana vitthārato paripu..a. katvā. Bahūsu ca .hānesu pā.igatim pi ananugantvāpunaruttādi-dosasahitāni pi vacanāni pakkhipitvāsuvi..eyya-nayen”eva likhitā. Tasmā na etha doso avalokitabbo aparipu..atāya vā pā.igatiyā vā. Attho yevā pana su..hu manasikātabbo vi..ūhī”ti ida. mama satuppāda-vacana..
āsi.sanā
Ki.cāp”āya. adhigata-visesānam atthāya katā”ti ādito”va dassitā, tathā p”ima. a..e pi ce olokeyyu., tesa. atthāya aya.mama āsi.sanā.
Yathā hi atimanohara. pi manu..am rasavanta. ojavanta.khādanīya. sāma. khāditvā eva suvi..eyya. hoti, na akhāditvāevam eva ettha vutta.sabbam pi .ā.appavatti. sāmam paccakkhato disvā eva su..hu .ātu. sakku.eyya, na paccakkhato adisvā. Tasmā etissā nibbematika-jānanabhūmi. pāpu.antu sādhavo”ti (yathā papu.āti tathā pa.ipajjantū”ti vutta. hoti.)
令念生起的话(提醒) 为让禅修者容易理解,仅简略地造述此《清净智论》,未详细周延。许多地方,未依循巴利语的方式,且有重复等的缺点,仅以能被轻易了解的方法写下。所以,不应观注书中巴利语的方式及其他未圆满的缺点。智者应只好好注意义理的部分。这是我的提醒。
希望虽然〔书的〕一开始就表明:「此〔论〕是为了已得殊胜〔成就〕者而作」,但是,若其他人也看此论,对他们也有益。〔对于后者,〕这是我的希望:
极吸引人、让人喜爱、味美,且有营养的食物,唯有在亲自食用后才会清楚,同样地,所有在此所说的诸智之转起,也唯有自己亲自看见——而非未亲自看见——之后方能彻底了解。因此,愿善人们于此〔诸智之转起〕获得无疑的了知。
Nigamana.Yā visuddhi.ā.akathā marammabhāsāya sa.khatāappassutānam atthāya di..hadhammāna. yogina., Mahāsināma therena vipassanānaya..unāsā yeva pā.ibhāsāya ten”eva parivattitā”ti.
Visuddhi.ā.akathā ni..hitā
跋文为了现世少闻的禅修者,了知内观方法的马哈希长老
先以缅文造此《清净智论》,
后将之译为巴利文。
《清净智论》结束
《《清净智论》 (巴汉对照)》全文阅读结束。