..续本文上一页dassito.
Milindapa.hāppakara.e pi eva. vutta. “tassa ta. citta.aparāpara. manasikaroto pavatta. samatikkamitvā appavatta.okkamati. Appavatta. anuppatto mahārāja sammāpa.ipanno nibbāna. sacchikarotī” vuccatī”ti. Etth”āyam adhippāyo: nibbāna. sacchikātukāmena yoginā chasu dvāresu yathāpāka.a.nāmarūpa. sallakkha.avasena aparāpara. manasikātabba.. Eva. assa manasikaroto yāv”ānulomā ta. manasikārasa.khāta.sallakkha.acitta. kha.e kha.e (nadīsoto viya abbocchinna.punappuna. pavattanato) pavattasa.khāte nāmarūpa-sa.khāradhamme yeva patati. Pacchimakāle pana tasmi. pavatte apatitvā ta. samatikkamitvā (pavattasa.khātassa nāmarūpa-sa.khārassa ujupa.ipakkhabhūta.) appavatta. okkamati, appavatta. anuppatta. hoti (sa.khārūpasamasa.khāta. nirodha.okkanta. viya patta. hotī”ti vutta. hoti.) Eva. pubbe yeva udayabbaya.ā.ādinā sīlavisuddhi-cittavisuddhi-di..hivisuddhi- ādinā pi v. sammā aviparīta. pa ipanno hutvā
69
许多经典,如是地显示作证涅槃的行相:「法眼生起:凡有生的性质者,[67] 皆有灭的性质」。在此,藉由「有灭的性质」〔这句话〕,显示出「作证一切会生起的行法之灭尽、寂止」的行相。
《弥兰陀王问经》里如是说:「当他一再地作意时,心超越转起,而进入不转起。」说「大王啊!正行之人到达不转起而作证涅槃。」此处,其意趣是:「欲作证涅槃的禅修者,应该一再地观察作意㈥根门中随所现的名色。当此人如是作意时,他那名为作意的观察心剎那剎那(如河流般,一直不断地转起故,)直落在名为「转起」的名、色行法之中,一直到随顺智为止。但后来,心不落入那「转起」,而进入「不转起」(与名为转起的名色行法完王相反的事物),到达不转起(也就是说:像进入一样掉落到名为「诸行寂止」的「灭」)。如是,依过去生灭智等,或藉由戒清净、心清净及见清净等,正确而不颠倒地修行之后,
(tassa appavatta. okkantacittassa vasena ) appavatta. anuppatto yogī nibbāna. sacchikaroti, nibbāna. paccakkha. karoti, paccakkhato passati nāmāti” vuccatī”ti.
13. Anuloma.ā.a
Tattha ca vu..hānagāminiyā vipassanāya pacchima.sallakkha.a.ā.a. anuloma.ā.a. nāma. Ida.pa.ipadā.ā.adassana--visuddhiyā pariyosāna..
14. Gotrabhū.ā.a
Tadanantara. sa.khāranirodhabhūte visa.khāre nibbāne pa.hama. patita. viya pātubhūta. .ā.a. gotrabhu.ā.a. nāma.
VII. .ā.adassanavisuddhi
15. Magga.ā.a
Tadanantara. tasmi. yeva sa.khāranirodhabhūte visa.khāre nibbāne ti..hanta. .ā.a. magga-.ā.a., ya..ā.adassana-visuddhī”ti pi vuccati. [68]
禅修者(透过那进入不转起的心)到达「不转起」,作证「涅槃」,也就是说,亲证、亲见涅槃。
13. 随顺智
此至出起观里最后的观察智,名为随顺智。这是行道智见清净的终点。
14. 种姓智
紧接其后,另一智显现,像是第一次落在诸行灭尽、无行的涅槃一样。它即名为种姓智。
VIII. 智见清净
15. 道智
紧接其后,住立在那诸行灭尽、离行之涅槃上的智,名为道智。它也被叫作智见清净。[68]
16. Phala.ā.a
Tadanantara. tasmi. yeva sa.khāranirodhabhūte visa.khāre nibbāne ta. sadisākārena pavatta. pacchimabhāga.ā.a.phala.ā.a. nāma.
17. Paccavekkha.a.ā.a
Imassa pana gotrabhu-magga-phala-sa.khātassa .ā.attayassa pavattikkha.o cira. na hoti, ekassa sallakkha.a-cittassa viya atiparitta. kha.amatta.hoti. Tato para. paccavekkha.a-.ā.a.uppajjati. Tena ca paccavekkha.a.ā.ena pubbe sīgha. sīgha.sallakkhetvā vu..hānagāminiyāāgatabhāva.ca pacchima- sallakkha.assa anantara. maggacittassa nirodhe pakkhandana.ca pajānāti. Esā magga-pacca-vekkha.ā nāma.
Maggassa ca paccavekkha.āya ca vemajjhakāle nirodhe yeva .hitabhāva.ca pajānāti. Esā phala-paccavekkha.ā nāma.
Idān”eva viditāramma.assa sabbasa.khāra-su..ata.ca pajānāti. Esā nibbāna-paccavekkha.ā nāma.
Vutta.heta.Visuddhimagge, “Iminā vat”āha. maggena āgato”ti magga. paccavekkhati. “Aya. me ānisa.so laddho”ti phala. paccavekkhati. “Aya. me dhammo āramma.ato pa.ividdho”ti amata. nibbāna. paccavekkhatī”ti.
16. 果智
紧接其后,以相同行相转起在那诸行灭尽、离行的涅槃上的后分智,名为果智。
17. 审察智分别名为种性、道与果的三种智,转起的时间并不长久,很短、仅一剎那,如一个观察心的〔时间〕。此后,审察智生起。透过审察智,禅修者了知:「迅速地观察后,至出起观才到来」,「紧接在最后的观察心之后,道心跃入『灭』」。这名为「道的审察」。他了知在「道」与「审察」之间的阶段住立于涅槃的状态。此名为「果的审察」。了知所知的所缘〔指涅槃〕已空去一切行法。此名为「涅槃的审察」。在《清净道论》中说:「他审察道:『我确实依此道而
来』。他审察果:『我获得此利益』。他审察不死的涅槃:『此法作为所缘而被我所通达。』」
Kilesapaccavekkha.ā pana kesa.ci hoti, kesa.ci na hoti.
Tato para.pi pan”esa yathā-pāka.a. nāmarūpa. sallakkheti yeva. Sallakkhentassā pi c”assa ta. nāmarūpa. thūla. thūla.hutvā pa..āyati, na pubbe sankhārupekkhā .ā.akāle viya sukhuma.. Kasmā”ti ce, tadā pavatta.ā.assa udayabbaya.ā.abhāvato. Ariya-puggalāna. hi vipassantāna. pa.hama. udayabbaya.ā.am eva uppaj…
《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…