打开我的阅读记录 ▼

《清净智论》 (巴汉对照)▪P12

  ..续本文上一页a vedanāya uppajjamānāya pi na domanassa. uppajjati, khamitu.asamatthatāpi natthi. Yebhuyyena pan”assa yogino tadā dukkhāvedanā sabbaso vūpasantā yeva hoti (na uppajjatī”ti vutta. hoti). Bhāyitabba. vā socitabba. vā cintentassāpi neva bhaya. vā na soko vā uppajjati. Ida. tāva sa.khārupekkhāya. bhayassa vippahāna..

  Yathā ca pubbe udayabbaya.ā.akāle vipassanāya visadabhāva. nissāya balavasomanassa. uppajji, na tathā idāni sankhārupekkhāya atisantasukhumasuvisadabhāva. pi nissāya ta. uppajjati. Somanassasa.vattanikāni i..hāramma.āni passantassa”pi anubhu.jitabbā sampattiyo manasikarontassā”pi na balavasomanassa. uppajjati. Ida. sankhārupekkhāya. nandiyāvippahāna..

  

  毗婆舍那智自动观察并暸知该所缘。好象禅修者不必做任何工作。

  在过去,从怖畏智开始,由于见到诸行的坏灭,生起了怖畏行相、过患见、厌离行相、想解脱之欲求,以及对已得之智的不满足感  。但是,现在即使观见更快灭去的诸行之坏灭之时也不会那样。即使苦受生起,忧也不生,无有不能堪忍之事。在这时,禅修者的苦受通常会完全止息(也就是说「不生起」)。即使想到应怖畏、应悲愁的事,怖畏或悲愁也不生起。这就是行舍智阶段所生的「怖畏之断舍」。

  过去在生灭智之时,由于毗婆舍那明晰而生起强大的喜悦。现在,虽然有行舍〔智〕阶段〔心〕极寂静、微细、清晰的状态,但不会生起强大的喜悦。即使看见会引生喜悦的可爱所缘,作意即将受用的成就,也不会。这是行舍智阶段里「喜的舍断」

  

  Ya. ya. chasu dvāresu āpātha.āgata.āramma.a. i..ha.vā hotu ani..ha. vā, ta. ta. arajjanto adussanto samam eva sallakkhetvā pajānāti (pajānanamattam eva hotī”ti vutta. hoti). Aya. sankhārupekkhāya ajjhupekkha.abhāvo. [66]

  Idam eva hi gu.a.gattaya. sandhāya Visuddhimagge vutta.“Bhaya.ca nandi.ca vippahāya sabbasa.khāresu udāsino hoti majjhatto”ti

   “Idāni puna pi da.ha. sallakkhemī”ti puna vāyamantassa pana na cira. yeva sallakkha.a. pagu.a. hutvā attanāva attāna.vahanta. viya hoti. Tato pa..hāya yoginā na koci byāpāro kātabbo atthi. Byāpāra. akarontassa pi sallakkha.a. santānavasena (pabandhavasena) cira.pavattati yeva, dvattigha.ikākālam pi nirantara. pavattat”eva. Aya. sa.khārupekkhāya santi..hanabhāvo, ya. sandhāya Pa.isambhidāmagge vutta.“Santi..hanā pa..ā sa.khārupekkhāsu .ā.an”ti. Tad eva Visuddhimagga-mahā.īkāya. “.ā.assa santānavasena pavatti.sandhāy”āhā”ti va..ita..

  Sallakkha.e pana attanā”va attāna. vahante viya jāte tato pa..hāya citta. nānāramma.esu pesiyamānam pi na gacchat”eva.

  

  进入㈥根门领域的可爱或不可爱所缘,他皆不染着也不怀瞋,平等地观察、瞭知它们(也就是说「只是知道」)。这是行舍智阶段的「增上舍性」。[66]

  关于此三功德支,在《清净道论》里有说:「舍断怖畏与喜,于一切诸行保持中舍与不偏。」

  当他〔心想〕「现在!我会再努力地作观」而努力时,不久,他的观察会变得纯熟,好似自行运作般。此后,禅修者不必〔刻意〕工作。即使不作工,观察也相续(连续)持久地转起,无间地转起二、三小时。这是行舍智的「长住性」。关于此,《无碍解道》说。「长住的慧是行舍智。」《清净道论大疏钞》也解释它说:「就『智相续转起』而说。」

  当观察如自行运作般生起时,从那开始,心即使被导向其他种种所缘,也不会去。

  

  Tattha gatam pi ta. na cira. yeva sallakkhitabba.ārammana.paccāgantvāpuna pi nirantara. sallakkheti yeva. Ya. sandhāya vutta. “pa.ilīyati pa.iku.ati pa.iva..ati na sampasāriyatī”ti.

  12. Vu..hānagāminivipassanā.ā.a

  Evam assa anekagu.ānisa.sānubhāvasampannena sankhārupekkhā.ā.ena yathopa..hite sa.khāre sallalkkhentassa yadā ta. .ā.a. paripakka. hoti tikkha. sūra. suvisada.sikhāpatta., tadā ta. (.a.a.) yathopa..hita., sa.khāra.sallakkhetvā bha.gadassanen”eva aniccato vā pajānāti dukkhato vā pajānāti anattato vā pajānāti. Eva. imesu tīsu lakkha.esu ekena lakkha.ena suparisuddha. pajānanta. ya. suvisadatara.sallakkha.a. sīgha. sīgha. pātubhavati dvattikkhattu. vātaduttari vā. Aya. vu..hānagāminī-vipassanā nāma.

   Ath”assa imissā vu..hānagāminiyā pacchimabhūtassa sallakkha.acittassa anantara. yogino citta. sabbasa.khāra- nirodha-sa.khāta. nibbāna. pakkhandati, ten”assa tadāsabbasa.khārāna. nirodhasa.khāto vūpasamo”va pa..āyati.

  

  即使到了那里,不久后,心又会回来持续观察应被观察的所缘。就这一点而说「他滞着、退缩、回转,而未伸展」。

  12. 至出起观智如此藉由成就多种功德利益威力的行舍智,观察显现的诸行之时,在行舍智遍熟,变得锐利、强大、明净,

  到达顶点时,该智观察随所现的诸行,藉由见其坏灭而知无常、或苦,或无我。如是极清楚地了知三相之一相——这是〔较之前的〕更明晰的观察——快速地显现

  两、三次或更多次。这称为至出起观。紧接在至出起观最后的观察心之后,禅修者的心跃入名为一切行止息的涅槃。于是在那时候,此人了知名为「一切行灭」的寂静。

  

  Ettha hi nibbāna-sacchikara.ākāro bahūsu suttesu eva.dassito “dhammacakkhu. udapādi; ya. ki.ci samudayadham-[67] ma. sabba. ta. nirodha, dhamman”ti. Ettha ca nirodhadhamman”ti iminā sabbesa. samudayadhammāna.sa.khārāna. nirodhassa vūpasamassa sacchikara.ākāro …

《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…

✿ 继续阅读 ▪ 内观基础

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net