打開我的閱讀記錄 ▼

《清淨智論》 (巴漢對照)▪P12

  ..續本文上一頁a vedanāya uppajjamānāya pi na domanassa. uppajjati, khamitu.asamatthatāpi natthi. Yebhuyyena pan”assa yogino tadā dukkhāvedanā sabbaso vūpasantā yeva hoti (na uppajjatī”ti vutta. hoti). Bhāyitabba. vā socitabba. vā cintentassāpi neva bhaya. vā na soko vā uppajjati. Ida. tāva sa.khārupekkhāya. bhayassa vippahāna..

  Yathā ca pubbe udayabbaya.ā.akāle vipassanāya visadabhāva. nissāya balavasomanassa. uppajji, na tathā idāni sankhārupekkhāya atisantasukhumasuvisadabhāva. pi nissāya ta. uppajjati. Somanassasa.vattanikāni i..hāramma.āni passantassa”pi anubhu.jitabbā sampattiyo manasikarontassā”pi na balavasomanassa. uppajjati. Ida. sankhārupekkhāya. nandiyāvippahāna..

  

  毗婆舍那智自動觀察並暸知該所緣。好象禅修者不必做任何工作。

  在過去,從怖畏智開始,由于見到諸行的壞滅,生起了怖畏行相、過患見、厭離行相、想解脫之欲求,以及對已得之智的不滿足感  。但是,現在即使觀見更快滅去的諸行之壞滅之時也不會那樣。即使苦受生起,憂也不生,無有不能堪忍之事。在這時,禅修者的苦受通常會完全止息(也就是說「不生起」)。即使想到應怖畏、應悲愁的事,怖畏或悲愁也不生起。這就是行舍智階段所生的「怖畏之斷舍」。

  過去在生滅智之時,由于毗婆舍那明晰而生起強大的喜悅。現在,雖然有行舍〔智〕階段〔心〕極寂靜、微細、清晰的狀態,但不會生起強大的喜悅。即使看見會引生喜悅的可愛所緣,作意即將受用的成就,也不會。這是行舍智階段裏「喜的舍斷」

  

  Ya. ya. chasu dvāresu āpātha.āgata.āramma.a. i..ha.vā hotu ani..ha. vā, ta. ta. arajjanto adussanto samam eva sallakkhetvā pajānāti (pajānanamattam eva hotī”ti vutta. hoti). Aya. sankhārupekkhāya ajjhupekkha.abhāvo. [66]

  Idam eva hi gu.a.gattaya. sandhāya Visuddhimagge vutta.“Bhaya.ca nandi.ca vippahāya sabbasa.khāresu udāsino hoti majjhatto”ti

   “Idāni puna pi da.ha. sallakkhemī”ti puna vāyamantassa pana na cira. yeva sallakkha.a. pagu.a. hutvā attanāva attāna.vahanta. viya hoti. Tato pa..hāya yoginā na koci byāpāro kātabbo atthi. Byāpāra. akarontassa pi sallakkha.a. santānavasena (pabandhavasena) cira.pavattati yeva, dvattigha.ikākālam pi nirantara. pavattat”eva. Aya. sa.khārupekkhāya santi..hanabhāvo, ya. sandhāya Pa.isambhidāmagge vutta.“Santi..hanā pa..ā sa.khārupekkhāsu .ā.an”ti. Tad eva Visuddhimagga-mahā.īkāya. “.ā.assa santānavasena pavatti.sandhāy”āhā”ti va..ita..

  Sallakkha.e pana attanā”va attāna. vahante viya jāte tato pa..hāya citta. nānāramma.esu pesiyamānam pi na gacchat”eva.

  

  進入㈥根門領域的可愛或不可愛所緣,他皆不染著也不懷瞋,平等地觀察、瞭知它們(也就是說「只是知道」)。這是行舍智階段的「增上舍性」。[66]

  關于此叁功德支,在《清淨道論》裏有說:「舍斷怖畏與喜,于一切諸行保持中舍與不偏。」

  當他〔心想〕「現在!我會再努力地作觀」而努力時,不久,他的觀察會變得純熟,好似自行運作般。此後,禅修者不必〔刻意〕工作。即使不作工,觀察也相續(連續)持久地轉起,無間地轉起二、叁小時。這是行舍智的「長住性」。關于此,《無礙解道》說。「長住的慧是行舍智。」《清淨道論大疏鈔》也解釋它說:「就『智相續轉起』而說。」

  當觀察如自行運作般生起時,從那開始,心即使被導向其他種種所緣,也不會去。

  

  Tattha gatam pi ta. na cira. yeva sallakkhitabba.ārammana.paccāgantvāpuna pi nirantara. sallakkheti yeva. Ya. sandhāya vutta. “pa.ilīyati pa.iku.ati pa.iva..ati na sampasāriyatī”ti.

  12. Vu..hānagāminivipassanā.ā.a

  Evam assa anekagu.ānisa.sānubhāvasampannena sankhārupekkhā.ā.ena yathopa..hite sa.khāre sallalkkhentassa yadā ta. .ā.a. paripakka. hoti tikkha. sūra. suvisada.sikhāpatta., tadā ta. (.a.a.) yathopa..hita., sa.khāra.sallakkhetvā bha.gadassanen”eva aniccato vā pajānāti dukkhato vā pajānāti anattato vā pajānāti. Eva. imesu tīsu lakkha.esu ekena lakkha.ena suparisuddha. pajānanta. ya. suvisadatara.sallakkha.a. sīgha. sīgha. pātubhavati dvattikkhattu. vātaduttari vā. Aya. vu..hānagāminī-vipassanā nāma.

   Ath”assa imissā vu..hānagāminiyā pacchimabhūtassa sallakkha.acittassa anantara. yogino citta. sabbasa.khāra- nirodha-sa.khāta. nibbāna. pakkhandati, ten”assa tadāsabbasa.khārāna. nirodhasa.khāto vūpasamo”va pa..āyati.

  

  即使到了那裏,不久後,心又會回來持續觀察應被觀察的所緣。就這一點而說「他滯著、退縮、回轉,而未伸展」。

  12. 至出起觀智如此藉由成就多種功德利益威力的行舍智,觀察顯現的諸行之時,在行舍智遍熟,變得銳利、強大、明淨,

  到達頂點時,該智觀察隨所現的諸行,藉由見其壞滅而知無常、或苦,或無我。如是極清楚地了知叁相之一相——這是〔較之前的〕更明晰的觀察——快速地顯現

  兩、叁次或更多次。這稱爲至出起觀。緊接在至出起觀最後的觀察心之後,禅修者的心躍入名爲一切行止息的涅槃。于是在那時候,此人了知名爲「一切行滅」的寂靜。

  

  Ettha hi nibbāna-sacchikara.ākāro bahūsu suttesu eva.dassito “dhammacakkhu. udapādi; ya. ki.ci samudayadham-[67] ma. sabba. ta. nirodha, dhamman”ti. Ettha ca nirodhadhamman”ti iminā sabbesa. samudayadhammāna.sa.khārāna. nirodhassa vūpasamassa sacchikara.ākāro …

《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…

✿ 继续阅读 ▪ 內觀基礎

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net