打開我的閱讀記錄 ▼

《清淨智論》 (巴漢對照)▪P13

  ..續本文上一頁dassito.

  Milindapa.hāppakara.e pi eva. vutta. “tassa ta. citta.aparāpara. manasikaroto pavatta. samatikkamitvā appavatta.okkamati. Appavatta. anuppatto mahārāja sammāpa.ipanno nibbāna. sacchikarotī” vuccatī”ti. Etth”āyam adhippāyo: nibbāna. sacchikātukāmena yoginā chasu dvāresu yathāpāka.a.nāmarūpa. sallakkha.avasena aparāpara. manasikātabba.. Eva. assa manasikaroto yāv”ānulomā ta. manasikārasa.khāta.sallakkha.acitta. kha.e kha.e (nadīsoto viya abbocchinna.punappuna. pavattanato) pavattasa.khāte nāmarūpa-sa.khāradhamme yeva patati. Pacchimakāle pana tasmi. pavatte apatitvā ta. samatikkamitvā (pavattasa.khātassa nāmarūpa-sa.khārassa ujupa.ipakkhabhūta.) appavatta. okkamati, appavatta. anuppatta. hoti (sa.khārūpasamasa.khāta. nirodha.okkanta. viya patta. hotī”ti vutta. hoti.) Eva. pubbe yeva udayabbaya.ā.ādinā sīlavisuddhi-cittavisuddhi-di..hivisuddhi- ādinā pi v. sammā aviparīta. pa ipanno hutvā

  

   69

  許多經典,如是地顯示作證涅槃的行相:「法眼生起:凡有生的性質者,[67] 皆有滅的性質」。在此,藉由「有滅的性質」〔這句話〕,顯示出「作證一切會生起的行法之滅盡、寂止」的行相。

  《彌蘭陀王問經》裏如是說:「當他一再地作意時,心超越轉起,而進入不轉起。」說「大王啊!正行之人到達不轉起而作證涅槃。」此處,其意趣是:「欲作證涅槃的禅修者,應該一再地觀察作意㈥根門中隨所現的名色。當此人如是作意時,他那名爲作意的觀察心剎那剎那(如河流般,一直不斷地轉起故,)直落在名爲「轉起」的名、色行法之中,一直到隨順智爲止。但後來,心不落入那「轉起」,而進入「不轉起」(與名爲轉起的名色行法完王相反的事物),到達不轉起(也就是說:像進入一樣掉落到名爲「諸行寂止」的「滅」)。如是,依過去生滅智等,或藉由戒清淨、心清淨及見清淨等,正確而不顛倒地修行之後,

  

  (tassa appavatta. okkantacittassa vasena ) appavatta. anuppatto yogī nibbāna. sacchikaroti, nibbāna. paccakkha. karoti, paccakkhato passati nāmāti” vuccatī”ti.

  13. Anuloma.ā.a

  Tattha ca vu..hānagāminiyā vipassanāya pacchima.sallakkha.a.ā.a. anuloma.ā.a. nāma. Ida.pa.ipadā.ā.adassana--visuddhiyā pariyosāna..

  14. Gotrabhū.ā.a

  Tadanantara. sa.khāranirodhabhūte visa.khāre nibbāne pa.hama. patita. viya pātubhūta. .ā.a. gotrabhu.ā.a. nāma.

  VII. .ā.adassanavisuddhi

  15. Magga.ā.a

  Tadanantara. tasmi. yeva sa.khāranirodhabhūte visa.khāre nibbāne ti..hanta. .ā.a. magga-.ā.a., ya..ā.adassana-visuddhī”ti pi vuccati. [68]

  

  禅修者(透過那進入不轉起的心)到達「不轉起」,作證「涅槃」,也就是說,親證、親見涅槃。

  13. 隨順智

  此至出起觀裏最後的觀察智,名爲隨順智。這是行道智見清淨的終點。

  

  14. 種姓智

  緊接其後,另一智顯現,像是第一次落在諸行滅盡、無行的涅槃一樣。它即名爲種姓智。

  VIII. 智見清淨

  

  

  15. 道智

  緊接其後,住立在那諸行滅盡、離行之涅槃上的智,名爲道智。它也被叫作智見清淨。[68]

  

  16. Phala.ā.a

  Tadanantara. tasmi. yeva sa.khāranirodhabhūte visa.khāre nibbāne ta. sadisākārena pavatta. pacchimabhāga.ā.a.phala.ā.a. nāma.

  17. Paccavekkha.a.ā.a

   Imassa pana gotrabhu-magga-phala-sa.khātassa .ā.attayassa pavattikkha.o cira. na hoti, ekassa sallakkha.a-cittassa viya atiparitta. kha.amatta.hoti. Tato para. paccavekkha.a-.ā.a.uppajjati. Tena ca paccavekkha.a.ā.ena pubbe sīgha. sīgha.sallakkhetvā vu..hānagāminiyāāgatabhāva.ca pacchima- sallakkha.assa anantara. maggacittassa nirodhe pakkhandana.ca pajānāti. Esā magga-pacca-vekkha.ā nāma.

   Maggassa ca paccavekkha.āya ca vemajjhakāle nirodhe yeva .hitabhāva.ca pajānāti. Esā phala-paccavekkha.ā nāma.

  Idān”eva viditāramma.assa sabbasa.khāra-su..ata.ca pajānāti. Esā nibbāna-paccavekkha.ā nāma.

   Vutta.heta.Visuddhimagge, “Iminā vat”āha. maggena āgato”ti magga. paccavekkhati. “Aya. me ānisa.so laddho”ti phala. paccavekkhati. “Aya. me dhammo āramma.ato pa.ividdho”ti amata. nibbāna. paccavekkhatī”ti.

  

  

  16. 果智

  緊接其後,以相同行相轉起在那諸行滅盡、離行的涅槃上的後分智,名爲果智。

  17. 審察智分別名爲種性、道與果的叁種智,轉起的時間並不長久,很短、僅一剎那,如一個觀察心的〔時間〕。此後,審察智生起。透過審察智,禅修者了知:「迅速地觀察後,至出起觀才到來」,「緊接在最後的觀察心之後,道心躍入『滅』」。這名爲「道的審察」。他了知在「道」與「審察」之間的階段住立于涅槃的狀態。此名爲「果的審察」。了知所知的所緣〔指涅槃〕已空去一切行法。此名爲「涅槃的審察」。在《清淨道論》中說:「他審察道:『我確實依此道而

  來』。他審察果:『我獲得此利益』。他審察不死的涅槃:『此法作爲所緣而被我所通達。』」

  

   Kilesapaccavekkha.ā pana kesa.ci hoti, kesa.ci na hoti.

   Tato para.pi pan”esa yathā-pāka.a. nāmarūpa. sallakkheti yeva. Sallakkhentassā pi c”assa ta. nāmarūpa. thūla. thūla.hutvā pa..āyati, na pubbe sankhārupekkhā .ā.akāle viya sukhuma.. Kasmā”ti ce, tadā pavatta.ā.assa udayabbaya.ā.abhāvato. Ariya-puggalāna. hi vipassantāna. pa.hama. udayabbaya.ā.am eva uppaj…

《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…

✿ 继续阅读 ▪ 內觀基礎

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net