..續本文上一頁緬甸恰宓莫比禅修中心學習時,法師耐心地指導譯者內觀的修行方法。另外,譯者要感謝宗善法師,由于他的鼓勵,譯者才興起翻譯此書的善法欲。譯者要特別感謝何孟玲居士,她幫忙校對、綴潤初稿譯文,使譯文變得更爲流暢、可讀。再者,開印法師、明法法師及果儒法師也撥冗提供許多寶貴的意見,譯者在此一並致謝。無論如何,譯稿仍可能有迻譯不夠精確或字詞誤植等的錯誤(譯本中的緬甸地名、人名等,希望將來能提供更精確的音譯讀法),譯者對此理當自負文責,並懇請讀者包涵、見諒,不吝指正。最後,願此翻譯的功德成爲證得道智、果智的助緣,並願以此功德回向給譯者的父母、師長、親人、朋友、所有的讀者,及一切有情衆生。
溫宗堃
2005年2月,布裏斯本
中譯凡例
一、 英譯本原書爲文末注,本書改采隨頁注。
二、 爲方便讀者對照原文,故于本書文中附上英譯本原書頁碼,以外加小方括號表示。如“[40]”,指自此處以下爲原書之第40頁。
叁、 腳注號碼前若記有「*」符號,表示英譯本原書腳注;腳注前未作「*」符號者,則爲本書新添之補注。
四、 文中之圓括號“( )”爲英譯本原有;方括號“〔〕”則是本書中譯時補充的資料(另如巴利文中的小方括號“[ ]”,乃爲補充巴利原文)。
五、 文中所引用的巴利原文部分,重新援引印度「內觀研究所」(VRI)出版的「緬甸第六次聖典結集版光盤」(CSCD v.3)。引用巴利叁藏時,附上PTS版的冊數、頁碼之標示;引用注釋文獻時,則附上緬甸版的冊數、頁碼。
六、 巴利文獻的略語如下:S表《相應部》;D表《長部》;Sv表《善吉祥光》=《長部注》;Sv-pṭ表《善吉祥光古疏》=《長部古疏》;Spk表《顯揚真義》=《相應部注》;Spk-pṭ表《顯揚真義古疏》=《相應部古疏》。如D II 99,表示《長部》第2冊第99頁。
一、 佛陀如何治愈自己的疾病
佛陀在第四十五次,即最後一次雨安居時,住在毗舍離(Vesali)的魏盧瓦村(Veḷuva)。《長部.大品》及《相應部.大品》皆記載,佛陀當時患了一場大病,但最後透過「法的醫療」(Dhamma-therapy)而得痊愈:
Atho kho bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. Tā sudaṃ Bhagavā sato sampajāno adhivāsesi avihaññamāno.
〔逐詞對照翻譯(Nissaya)〕
atho kho:在(魏盧瓦村開始結夏安居的)那時候,
kharo:嚴重的
ābādho:疾病
uppajji:生起
vassūpagatassa:在開始結夏的
Bhagavato:世尊身上。
bāḷhā: 劇烈〔且〕
māraṇantikā:幾乎致命的
vedanā:苦受
vattanti:轉起。
Bhagavā:〔但是,〕世尊
avihaññamāno:未受惱害,
[sudaṃ]:〔只是純粹地〕
sato*1:具念
sampajāno:正知,
adhivāsesi:忍受
tā:那些難以忍耐的苦受。[2]
上述所引經文,乃記載世尊如何具念正知地保持忍耐。
注釋書(aṭṭhakathā)進一步說明世尊如何不被身苦惱害的情形:
[sato sampajāno adhivāsesīti] satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi.
〔逐詞對照翻譯(Nissaya)〕
katvā:引發
satiṃ: 正念
sūpaṭṭhitaṃ*2:令它清楚地顯現(也就是,善巧地引生正念),
ñāṇena:(並且,)以(內觀)智慧
paricchinditvā:辨別(苦受的本質)而
adhivāsesi:忍耐。
進一步地,疏鈔批注「以智慧辨別」(ñāṇena paricchinditvā)時說:「當苦受壞滅時,以(內觀)智慧辨別苦受的剎那性、苦性與無我性。」 再者,批注「忍耐」(adhivāsesi)時說:「克服那些苦受,藉由觀察(被內觀)所領悟的真實本質(即,無常、苦、或無我),接受、忍耐這些身內的苦受。他並未被那些苦受擊敗。」 。
[Avihaññamānoti] vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamānova adhivāsesi.
〔逐詞對照翻譯(Nissaya)〕
Vedanānuvattanavasena:由于跟隨著苦受,〔譯按:由于隨觀苦受〕
akaronto:他並未做
aparāparaṃ:經常的
parivattanaṃ:移動(動作),[3]
apīḷiyamāno:他(像是)未被壓迫、
adukkhiyamāno iva:未受苦痛(一樣)地
adhivāsesi:保持忍耐。
以上是依據注釋書(aṭṭhakathā)和疏鈔(ṭīkā)所做的解釋。今日,當禅修者(yogis)以正念觀察「痛、痛」,洞察到苦受剎那剎那生起與滅壞的現象之時,他可能會體驗疼痛的纾緩或完全無痛的舒適狀態。禅修者的實際體驗,顯然符合上述巴利注、疏的解釋。
回到經典的記述。經文接著說:
Atha kho Bhagavato etadahosi- “na kho metaṃ patirūpaṃ, yvāhaṃ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ. Yaṃnūnāhaṃ imaṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyyan”ti.
〔逐詞對照翻譯(Nissaya)〕
atha kho:那時候,
Bhagavato:世尊
etad ahosi:想到:
“yvāhaṃ parinibbāyeyyaṃ:「如果我入般涅槃,
anāmantetvā:而沒有告知
upaṭṭhāke:(我的)侍者、
anapaloketvā:沒有通知
bhikkhusaṅghaṃ:比丘僧團,
me:(那麼,)我的
etaṃ:這個(做法)
na kho patirūpaṃ:將是不恰當的。[4]
Yaṃnūnāhaṃ:我應該
vīriyena:透過精進
paṭipaṇāmetvā:去除
imaṃ ābādhaṃ:這個疾病,
adhiṭṭhāya:著手
jīvitasaṅkhāraṃ:修複生命力*3
vihareyyan”ti:而安住。
關于此段經文,注書如此诠釋:有兩種「精進」,一種和「內觀」有關、另一種和「果等至」(phalasampatti)有關 。經典此處所說的「精進」較不可能指「果等至」,因爲「果等至」只是「聖道」的結果,因內觀的力量而生起。換言之,此處所指乃是內觀修行的精進,這一點應是很清楚的。
經典接著說:
Atha kho Bhagavā taṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho Bhagavato so ābādho paṭipassambhi.
〔逐詞對照翻譯(Nissaya)〕
Atha kho: (如此思惟後) 那時
Bhagavā:世尊
vīriyena:透過精進
paṭipaṇāmetvā:去除
taṃ ābādhaṃ:那疾病,
adhiṭṭhāya:著手
jīvitasaṅkhāraṃ:修補生命力,
vihāsi:而安住。
Atha kho:于是,
Bhagavato so ābādho:世尊的疾病
paṭipassambhi:止滅(也就是,痊愈)。[5]
關于此段經文,注書進一步解釋〔世尊的〕疾病如何得愈:
Bhagavā taṃ pasaṃ mahābodhipallaṅke abhinavavipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakaṃ niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā.
〔逐詞對照翻譯(Nissaya)〕
taṃ pasaṃ:在那一天 (可能是四月(Wāso) 的第一個月缺日)
Bhagavā:世尊
viya:如同
mahābodhipallaṅke:過去在大菩提樹下
paṭṭhapento:修習
abhinavavipassanaṃ:新(發現)的內觀一樣,
niggumbaṃ:無礙、
nijjaṭaṃ:無結地
katvā:實踐
rūpasattakaṃ:色法的七種觀(以及)
arūpasattakaṃ:非色法的七種觀;
sannetvā:混合操作
cuddasahākārehi:十四種觀之後,
mahāvipassanāya:藉由摩诃毗婆舍那〔=大內觀〕,
vikkhambhetvā:鎮伏
vedanaṃ :(疾病的)苦受,[6]
至此,內觀能夠去除苦受,應是很清楚的。
注釋書接著說:
“dasamāse mā uppajjitthā”ti samāpattiṃ samāpajji. Samāpattivikkhambhitā vedanā dasamāse na uppajji yeva.
〔逐詞對照翻譯(Nissaya)〕
“dasamāse mā uppajjitthā”:「願這些(苦受)在十個月內不再生起,」
ti:如是作願之後,
samāpajji samāpattiṃ:〔世尊〕進入果等至。
vedanā:(疾病的)苦受
smāpattivikkhambhitā:被果等至所鎮伏,
dasamāse:在十個月內,
na uppajji yeva:都未生起。
巴利聖典和注書已清楚地顯示,「內觀修行」和「果等至」皆可去除〔身體的〕苦受。因此,我們應記住,聖者(ariya)可用兩種方式去除苦受,即「內觀」和「果等至」;凡夫(puthujjana)則只能藉由內觀去除苦受。下一章所提到的實際故事也將指出,人們有可能藉由內觀修行來治療疾病、降伏苦受。
《法的醫療--內觀治病的個案 目錄 序》全文閱讀結束。