..續本文上一頁具足如來說,彼故說名相具足者。」
06何以故?世尊!諸相具足、諸相具足者,如來說爲非相具足,是故如來說名諸相具足、諸相具足。」
07何以故?諸具相者,如來說非具相,是故如來說名具相。」
21-1
00 bhagavānāha- tatkiṁ manyase subhūte api nu tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti
01「須菩提!汝勿謂如來作是念:我當有所說法。
02佛言:「須菩提!于意雲何?汝謂如來作是念:我當有所說法耶?
03佛言:「須菩提!汝意雲何?如來有如是意:我今實說法耶?
04佛言:「須菩提!汝意雲何?如來有如是意:我今實說法耶?
05世尊言:「彼何意念?善實!雖然,如來如是念:我法說?」
06佛告善現:「于汝意雲何?如來頗作是念:我當有所說法耶?
07「妙生!于汝意雲何?如來作是念:我說法耶?
21-2
00 subhūtirāha-no hīdaṁ bhagavan tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti|
01(缺)
02(缺)
03(缺)
04(缺)
05善實言:「不如此,世尊!不,如來如是念:我法說。」
06(缺)
07(缺)
21-3
00 bhagavānāha-yaḥ subhūte evaṁ vadet- tathāgatena dharmo deśita iti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|
01莫作是念。何以故?若人言:『如來有所說法』,即爲謗佛,不能解我所說故。
02須菩提!莫作是念。何以故?若人言:『如來有所說法』,即爲謗佛,不能解我所說故。
03須菩提!若有人言:如來實能說法,汝應當知,是人由非實有,及以邪執,起誹謗我。
04須菩提!若有人言:『如來實能說法』,汝應當知,是人由非實有,及以邪執,起誹謗我。
05世尊言:「若我,善實!如是語:如來法說。誹謗我,彼,善實!不實取。
06善現!汝今勿當作如是觀。何以故?善現!若言:『如來有所說法』,即爲謗我,爲非善取。
07汝勿作是見。若言:『如來有所說法者』,則爲謗我。
21-4
00 tatkasya hetoḥ
dharmadeśanā dharmadeśaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate||
01須菩提!說法者,無法可說,是名說法。」
02何以故?須菩提!如來說法、說法者,無法可說,是名說法。」
03何以故?須菩提!說法、說法,實無有法名爲說法。」
04何以故?須菩提!說法、說法,實無有法名爲說法。」
05彼何所因?法說、法說者,善實!無有法,若法說名可得。」
06何以故?善現!說法、說法者,無法可得,故名說法。」
07何以故?言說法、說法者,無法可說,是名說法。」
21-5
00 evamukte āyuṣmān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā bhaviṣyantyanāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ya imānevaṁrūpān dharmān śrutvā abhiśraddhāsyanti|
01爾時,慧命須菩提白佛言:「世尊!頗有衆生于未來世,聞說是法,生信心不?」
02爾時,慧命須菩提白佛言:「世尊!頗有衆生于未來世,聞說是法,生信心不?」
03爾時,須菩提白佛言:「世尊!頗有衆生于未來世,聽聞正說如是等相此經章句,生實信不?」
04爾時,須菩提白佛言:「世尊!頗有衆生于未來世,聽聞正說如是,等相此經章句,生實信不?」
05爾時,命者善實世尊邊如是言:「雖然,世尊!當有未來,頗有衆生,後時、後長時、後分、五十,正法破壞時中、轉時中,若此如是色類法說,聞已,信當有?」
06爾時,具壽善現白佛言:「世尊!于當來世、後時、後分、後五百歲,正法將滅時分轉時,頗有有情,聞說如是色類法已,能深信不?」
07妙生白佛言:「世尊!于當來世,頗有衆生,聞說是經,生信心不?」
21-6
00 bhagavānāha- na te subhūte sattvā nāsattvāḥ|
01佛言:「須菩提!彼非衆生,非不衆生。
02佛言:「須菩提!彼非衆生,非不衆生。
03佛告須菩提:「彼非衆生,非非衆生。
04佛告須菩提:「彼非衆生,非非衆生。
05世尊言:「不彼,善實!衆生、非不衆生。
06佛言:「善現!彼非有情、非不有情。
07佛告妙生:「有生信者,彼非衆生、非非衆生。
21-7
00 tatkasya hetoḥ
sattvāḥ sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṣitāḥ| tenocyante sattvā iti||21||
01何以故?須菩提!衆生、衆生者,如來說非衆生,是名衆生。」
02何以故?須菩提!衆生、衆生者,如來說非衆生,是名衆生。」
03何以故?須菩提!彼衆生者,如來說非衆生,非非衆生,故說衆生。」
04何以故?須菩提!彼衆生者,如來說非衆生、非非衆生,故說衆生。」
05彼何所因?衆生、衆生者,善實!一切彼非衆生彼如來說,彼故說名衆生者。」
06何以故?善現!一切有情者,如來說非有情,故名一切有情。」
07何以故?衆生、衆生者,如來說非衆生,是名衆生。」
22-1
00 tatkiṁ manyase subhūte-api nu asti sa kaściddharmaḥ, yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ
01(缺)
02佛言:「須菩提!于意雲何?如來得阿耨多羅叁藐叁菩提耶?」
03「須菩提!汝意雲何?頗有一法如來所得,名阿耨多羅叁藐叁菩提不?」
04「須菩提!汝意雲何?頗有一法如來所得,名阿耨多羅叁藐叁菩提不?」
05「彼何意念?善實!雖然,有法若如來無上正遍知證覺?」
06佛告善現:「于汝意雲何?頗有少法如來、應、正等覺,現證無上正等菩提耶?」
07「妙生!于汝意雲何?佛得無上正等覺時,頗有少法所證不?」
22-2
00 āyuṣmān subhūtirāha-no hīdaṁ bhagavan| nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ
01須菩提白佛言:「世尊!佛得阿耨多羅叁藐叁菩提,爲無所得耶?」
02須菩提言:「不也,世尊!世尊!無有少法如來得阿耨多羅叁藐叁菩提。」
03須菩提言:「不也,世尊!無有一法如來所得,名阿耨多羅叁藐叁菩提。」
04須菩提言:「不得,世尊!無有一法如來所得,名阿耨多羅叁藐叁菩提。」
05命者善實言:「無有彼,世尊!有法若如來無上正遍知。」
06具壽善現白佛言:「世尊!如我解佛所說義者,無有少法如來、應、正等覺,現證無上正等菩提。」
07妙生言:「實無有法是佛所證。」
22-3
00 bhagavānāha-evametatsubhūte, evametat| aṇurapi tatra dharmo na saṁvidyate nopalabhyate| tenocyate anuttarā samyaksaṁbodhiriti||22||
01「如是,如是。須菩提!我于阿耨多羅叁藐叁菩提,乃至無有少法可得,是名阿耨多羅叁藐叁菩提。」
02佛言:「如是,如是。須菩提!我于阿耨多羅叁藐叁菩提,乃至無有少法可得,是名阿耨多羅叁藐叁菩提。」
03佛言:「如是,須菩提!如是。乃至無有如微塵法,如來所舍,如來所得,是故說名阿耨多羅叁藐叁菩提平等、平等。」
04佛言:「如是,須菩提!如是。乃至無有如微塵法,如來所舍,如來所得,是故說名阿耨多羅叁藐叁菩提平等、平等。」
05世尊言:「如是,如是。善實!如是,如是。微小,彼中,法無有,不可得,彼故說名無上正遍知者…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…