打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P24

  ..續本文上一頁具足如來說,彼故說名相具足者。」

  06何以故?世尊!諸相具足、諸相具足者,如來說爲非相具足,是故如來說名諸相具足、諸相具足。」

  07何以故?諸具相者,如來說非具相,是故如來說名具相。」

  21-1

  00 bhagavānāha- tatkiṁ manyase subhūte api nu tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti

  01「須菩提!汝勿謂如來作是念:我當有所說法。

  02佛言:「須菩提!于意雲何?汝謂如來作是念:我當有所說法耶?

  03佛言:「須菩提!汝意雲何?如來有如是意:我今實說法耶?

  04佛言:「須菩提!汝意雲何?如來有如是意:我今實說法耶?

  05世尊言:「彼何意念?善實!雖然,如來如是念:我法說?」

  06佛告善現:「于汝意雲何?如來頗作是念:我當有所說法耶?

  07「妙生!于汝意雲何?如來作是念:我說法耶?

  21-2

  00 subhūtirāha-no hīdaṁ bhagavan tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti|

  01(缺)

  02(缺)

  03(缺)

  04(缺)

  05善實言:「不如此,世尊!不,如來如是念:我法說。」

  06(缺)

  07(缺)

  21-3

  00 bhagavānāha-yaḥ subhūte evaṁ vadet- tathāgatena dharmo deśita iti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|

  01莫作是念。何以故?若人言:『如來有所說法』,即爲謗佛,不能解我所說故。

  02須菩提!莫作是念。何以故?若人言:『如來有所說法』,即爲謗佛,不能解我所說故。

  03須菩提!若有人言:如來實能說法,汝應當知,是人由非實有,及以邪執,起誹謗我。

  04須菩提!若有人言:『如來實能說法』,汝應當知,是人由非實有,及以邪執,起誹謗我。

  05世尊言:「若我,善實!如是語:如來法說。誹謗我,彼,善實!不實取。

  06善現!汝今勿當作如是觀。何以故?善現!若言:『如來有所說法』,即爲謗我,爲非善取。

  07汝勿作是見。若言:『如來有所說法者』,則爲謗我。

  21-4

  00 tatkasya hetoḥ

   dharmadeśanā dharmadeśaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate||

  01須菩提!說法者,無法可說,是名說法。」

  02何以故?須菩提!如來說法、說法者,無法可說,是名說法。」

  03何以故?須菩提!說法、說法,實無有法名爲說法。」

  04何以故?須菩提!說法、說法,實無有法名爲說法。」

  05彼何所因?法說、法說者,善實!無有法,若法說名可得。」

  06何以故?善現!說法、說法者,無法可得,故名說法。」

  07何以故?言說法、說法者,無法可說,是名說法。」

  21-5

  00 evamukte āyuṣmān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā bhaviṣyantyanāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ya imānevaṁrūpān dharmān śrutvā abhiśraddhāsyanti|

  01爾時,慧命須菩提白佛言:「世尊!頗有衆生于未來世,聞說是法,生信心不?」

  02爾時,慧命須菩提白佛言:「世尊!頗有衆生于未來世,聞說是法,生信心不?」

  03爾時,須菩提白佛言:「世尊!頗有衆生于未來世,聽聞正說如是等相此經章句,生實信不?」

  04爾時,須菩提白佛言:「世尊!頗有衆生于未來世,聽聞正說如是,等相此經章句,生實信不?」

  05爾時,命者善實世尊邊如是言:「雖然,世尊!當有未來,頗有衆生,後時、後長時、後分、五十,正法破壞時中、轉時中,若此如是色類法說,聞已,信當有?」

  06爾時,具壽善現白佛言:「世尊!于當來世、後時、後分、後五百歲,正法將滅時分轉時,頗有有情,聞說如是色類法已,能深信不?」

  07妙生白佛言:「世尊!于當來世,頗有衆生,聞說是經,生信心不?」

  21-6

  00 bhagavānāha- na te subhūte sattvā nāsattvāḥ|

  01佛言:「須菩提!彼非衆生,非不衆生。

  02佛言:「須菩提!彼非衆生,非不衆生。

  03佛告須菩提:「彼非衆生,非非衆生。

  04佛告須菩提:「彼非衆生,非非衆生。

  05世尊言:「不彼,善實!衆生、非不衆生。

  06佛言:「善現!彼非有情、非不有情。

  07佛告妙生:「有生信者,彼非衆生、非非衆生。

  21-7

  00 tatkasya hetoḥ

   sattvāḥ sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṣitāḥ| tenocyante sattvā iti||21||

  01何以故?須菩提!衆生、衆生者,如來說非衆生,是名衆生。」

  02何以故?須菩提!衆生、衆生者,如來說非衆生,是名衆生。」

  03何以故?須菩提!彼衆生者,如來說非衆生,非非衆生,故說衆生。」

  04何以故?須菩提!彼衆生者,如來說非衆生、非非衆生,故說衆生。」

  05彼何所因?衆生、衆生者,善實!一切彼非衆生彼如來說,彼故說名衆生者。」

  06何以故?善現!一切有情者,如來說非有情,故名一切有情。」

  07何以故?衆生、衆生者,如來說非衆生,是名衆生。」

  22-1

  00 tatkiṁ manyase subhūte-api nu asti sa kaściddharmaḥ, yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ

  01(缺)

  02佛言:「須菩提!于意雲何?如來得阿耨多羅叁藐叁菩提耶?」

  03「須菩提!汝意雲何?頗有一法如來所得,名阿耨多羅叁藐叁菩提不?」

  04「須菩提!汝意雲何?頗有一法如來所得,名阿耨多羅叁藐叁菩提不?」

  05「彼何意念?善實!雖然,有法若如來無上正遍知證覺?」

  06佛告善現:「于汝意雲何?頗有少法如來、應、正等覺,現證無上正等菩提耶?」

  07「妙生!于汝意雲何?佛得無上正等覺時,頗有少法所證不?」

  22-2

  00 āyuṣmān subhūtirāha-no hīdaṁ bhagavan| nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ

  01須菩提白佛言:「世尊!佛得阿耨多羅叁藐叁菩提,爲無所得耶?」

  02須菩提言:「不也,世尊!世尊!無有少法如來得阿耨多羅叁藐叁菩提。」

  03須菩提言:「不也,世尊!無有一法如來所得,名阿耨多羅叁藐叁菩提。」

  04須菩提言:「不得,世尊!無有一法如來所得,名阿耨多羅叁藐叁菩提。」

  05命者善實言:「無有彼,世尊!有法若如來無上正遍知。」

  06具壽善現白佛言:「世尊!如我解佛所說義者,無有少法如來、應、正等覺,現證無上正等菩提。」

  07妙生言:「實無有法是佛所證。」

  22-3

  00 bhagavānāha-evametatsubhūte, evametat| aṇurapi tatra dharmo na saṁvidyate nopalabhyate| tenocyate anuttarā samyaksaṁbodhiriti||22||

  01「如是,如是。須菩提!我于阿耨多羅叁藐叁菩提,乃至無有少法可得,是名阿耨多羅叁藐叁菩提。」

  02佛言:「如是,如是。須菩提!我于阿耨多羅叁藐叁菩提,乃至無有少法可得,是名阿耨多羅叁藐叁菩提。」

  03佛言:「如是,須菩提!如是。乃至無有如微塵法,如來所舍,如來所得,是故說名阿耨多羅叁藐叁菩提平等、平等。」

  04佛言:「如是,須菩提!如是。乃至無有如微塵法,如來所舍,如來所得,是故說名阿耨多羅叁藐叁菩提平等、平等。」

  05世尊言:「如是,如是。善實!如是,如是。微小,彼中,法無有,不可得,彼故說名無上正遍知者…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net