..續本文上一頁。」
06佛言:「善現!如是,如是。于中少法無有、無得,故名無上正等菩提。」
07佛告妙生:「如是,如是。此中無有少法可得,故名無上正等菩提。」
23-1
00 api tu khalu punaḥ subhūte samaḥ sa dharmo na tatra kaścidviṣamaḥ| tenocyate anuttarā samyaksaṁbodhiriti|
01「複次,須菩提!是法平等,無有高下,是名阿耨多羅叁藐叁菩提。
02「複次,須菩提!是法平等,無有高下,是名阿耨多羅叁藐叁菩提。
03「複次,須菩提!諸佛、諸佛覺知,無有差別,是故說名阿耨多羅叁藐叁菩提。複次,須菩提!此法平等,無有高下,是名阿耨多羅叁藐叁菩提。
04「複次,須菩提!諸佛覺知無有差別,是故說名阿耨多羅叁藐叁菩提。複次,須菩提!此法平等,無有高下,是名阿耨多羅叁藐叁菩提。
05「雖然,複次時,善實!平等正法,彼不中有不平等,彼故說名無上正遍知者。
06「複次,善現!是法平等,于其中間,無不平等,故名無上正等菩提。
07「妙生!是法平等,無有高下,故名無上正等菩提。
23-2
00 nirātmatvena niḥsattvatvena nirjīvatvena niṣpudgalatvena samā sā anuttarā samyaksaṁbodhiḥ sarvaiḥ kuśalairdharmairabhisaṁbudhyate|
01以無我、無人、無衆生、無壽者,修一切善法,則得阿耨多羅叁藐叁菩提。
02以無衆生、無人、無壽者,得平等阿耨多羅叁藐叁菩提,一切善法得阿耨多羅叁藐叁菩提。
03複次,須菩提!由無我、無衆生、無壽者、無受者等,此法平等,故名阿耨多羅叁藐叁菩提。複次,須菩提!由實善法具足圓滿,得阿耨多羅叁藐叁菩提。
04複次,須菩提!由法無我、無衆生、無壽者、無受者等,此法平等,故名阿耨多羅叁藐叁菩提。複次,須菩提!由實善法具足圓滿,得阿耨多羅叁藐叁菩提。
05無我故、無壽故、無衆生故、無人故,平等無上正遍知,一切善法證覺。
06以無我性、無有情性、無命者性、無士夫性、無補特伽羅等性、平等故,名無上正等菩提,一切善法無不現證,一切善法無不妙覺。
07以無我、無衆生、無壽者、無更求趣性,其性平等,故名無上正等菩提。一切善法皆正覺了,故名無上正等正覺。
23-3
00 tatkasya hetoḥ
kuśalā dharmāḥ kuśalā dharmā iti subhūte adharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante kuśalā dharmā iti||23||
01須菩提!所言善法者,如來說非善法。是名善法。」
02須菩提!所言善法、善法者,如來說非善法,是名善法。」
03須菩提!所言善法、善法者,如來說非法,故名善法。」
04須菩提!所言善法、善法者,如來說非法,故名善法。」
05善法、善法者,善實!非法如是彼如來說,彼故說名善法者。」
06善現!善法、善法者,如來一切說爲非法,是故如來說名善法、善法。」
07妙生!善法者,如來說爲非法,故名善法。」
24-1
00 yaśca khalu punaḥ subhute strī vā puruṣo vā yāvantastrisāhasramahāsāhasre lokadhātau sumeravaḥ parvatarājānaḥ, tāvato rāśīn saptānāṁ ratnānāmabhisaṁhṛtya tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet, asya subhūte puṇyaskandhasya asau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate||24||
01「須菩提!若叁千大千世界中,所有諸須彌山王,如是等七寶聚,有人持用布施;若人以此《般若波羅蜜經》,乃至四句偈等,受持、讀誦,爲他人說,于前福德,百分不及一,百千萬億分,乃至算數、譬喻所不能及。」
02「須菩提!叁千大千世界中,所有諸須彌山王,如是等七寶聚,有人持用布施;若人以此《般若波羅蜜經》,乃至四句偈等,受持、讀誦,爲他人說,于前福德,百分不及一,千分不及一,百千萬分不及一,歌羅分不及一,數分不及一,優波尼沙陀分不及一,乃至算數、譬喻所不能及。」
03「須菩提!叁千大千世界所有諸須彌山王,如是等七寶聚滿此世界,有人持用布施;若人從此《般若波羅蜜經》,乃至四句偈等,受持、讀誦,爲他正說,所得功德,以前功德比此功德,百分不及一,千萬億分不及一,窮于算數不及其一,乃至威力、品類、相應、譬喻所不能及。」
04「須菩提!叁千大千世界所有諸須彌山王,如是等七寶聚滿此世界,有人持用布施;若人從此《般若波羅蜜經》,乃至四句偈等,受持、讀誦,爲他正說,所得功德,以前功德比此功德,百分不及一,千萬億分不及一,窮于算數不及其一,乃至威力、品類、相應、譬喻所不能及。」
05「若複,善實!所有叁千大千世界須彌山王,彼所有聚七寶,普散如來、應等、正遍知施與;若此智慧彼岸到,乃至四句等偈,受已,爲他等分別,此、善實!福聚,彼前者福聚,百上亦數不及,千上亦,百千上亦,俱致百千上亦,俱致那由他百千上亦,僧企耶亦,迦羅亦,算亦,譬喻亦,憂波泥奢亦,乃至譬喻亦不及。」
06「複次,善現!若善男子或善女人,集七寶聚,量等叁千大千世界,其中所有妙高山王,持用布施;若善男子或善女人,于此《般若波羅蜜多經》中,乃至四句伽他,受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意。善現!前說福聚,于此福聚,百分計之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若數分、若計分、若算分、若喻分、若烏波尼殺昙分,亦不能及。」
07「妙生!若叁千大千世界中,所有諸妙高山王,如是等七寶聚,有人持用布施;若複有人,于此經中,乃至一四句頌,若自受持,及爲他說,以前福聚比此福聚,假令分此以爲百分,彼亦不能及一分,或千分、億分、算分、勢分、數分、因分,乃至譬喻,亦不能及一。」
25-1
00 tatkiṁ manyase subhūte-api nu tathāgatasyaivaṁ bhavati-mayā sattvāḥ parimocitā iti
01「須菩提!于意雲何?汝等勿謂如來作是念:我當度衆生。
02「須菩提!于意雲何?汝謂如來作是念:我度衆生耶?
03「須菩提!汝意雲何?如來作是念:我度衆生耶?
04「須菩提!汝意雲何?如來作是念:我度衆生耶?
05「彼何意念?善實!雖然,如來如是念:我衆生度脫?
06佛告善現:「于汝意雲何?如來頗作是念:我當度脫諸有情耶?
07「妙生!于汝意雲何?如來度衆生不?
25-2
00 na khalu punaḥ subhūte evaṁ draṣṭavyam| tatkasya hetoḥ
nāsti subhūte kaścitsattvo yastathāgatena parimocitaḥ|
01須菩提!莫作是念。何以故?實無有衆生如來度者。
02須菩提!莫作是念。何以故?實無有衆生如來度者。
03須菩提!汝今不應作如是念。何以故?實無衆生如來所度。
04須菩提!汝今不應作如是念。何以故?實無衆生如來所度。
05不,複,彼,善實!如是見應。彼何所因?有無善實!無有一衆生若如來度脫。
06善現!汝今勿當作如是觀。何以故?善現!無少有情如來度者。
07汝莫作是見:如來度衆生。何以故?曾無有一衆生是如來度者。
25-3
00 yadi punaḥ subhūte kaścitsattvo”bhaviṣyadyastathāgatena parimocitaḥ syāt, sa e…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…