..续本文上一页。」
06佛言:「善现!如是,如是。于中少法无有、无得,故名无上正等菩提。」
07佛告妙生:「如是,如是。此中无有少法可得,故名无上正等菩提。」
23-1
00 api tu khalu punaḥ subhūte samaḥ sa dharmo na tatra kaścidviṣamaḥ| tenocyate anuttarā samyaksaṁbodhiriti|
01「复次,须菩提!是法平等,无有高下,是名阿耨多罗三藐三菩提。
02「复次,须菩提!是法平等,无有高下,是名阿耨多罗三藐三菩提。
03「复次,须菩提!诸佛、诸佛觉知,无有差别,是故说名阿耨多罗三藐三菩提。复次,须菩提!此法平等,无有高下,是名阿耨多罗三藐三菩提。
04「复次,须菩提!诸佛觉知无有差别,是故说名阿耨多罗三藐三菩提。复次,须菩提!此法平等,无有高下,是名阿耨多罗三藐三菩提。
05「虽然,复次时,善实!平等正法,彼不中有不平等,彼故说名无上正遍知者。
06「复次,善现!是法平等,于其中间,无不平等,故名无上正等菩提。
07「妙生!是法平等,无有高下,故名无上正等菩提。
23-2
00 nirātmatvena niḥsattvatvena nirjīvatvena niṣpudgalatvena samā sā anuttarā samyaksaṁbodhiḥ sarvaiḥ kuśalairdharmairabhisaṁbudhyate|
01以无我、无人、无众生、无寿者,修一切善法,则得阿耨多罗三藐三菩提。
02以无众生、无人、无寿者,得平等阿耨多罗三藐三菩提,一切善法得阿耨多罗三藐三菩提。
03复次,须菩提!由无我、无众生、无寿者、无受者等,此法平等,故名阿耨多罗三藐三菩提。复次,须菩提!由实善法具足圆满,得阿耨多罗三藐三菩提。
04复次,须菩提!由法无我、无众生、无寿者、无受者等,此法平等,故名阿耨多罗三藐三菩提。复次,须菩提!由实善法具足圆满,得阿耨多罗三藐三菩提。
05无我故、无寿故、无众生故、无人故,平等无上正遍知,一切善法证觉。
06以无我性、无有情性、无命者性、无士夫性、无补特伽罗等性、平等故,名无上正等菩提,一切善法无不现证,一切善法无不妙觉。
07以无我、无众生、无寿者、无更求趣性,其性平等,故名无上正等菩提。一切善法皆正觉了,故名无上正等正觉。
23-3
00 tatkasya hetoḥ
kuśalā dharmāḥ kuśalā dharmā iti subhūte adharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante kuśalā dharmā iti||23||
01须菩提!所言善法者,如来说非善法。是名善法。」
02须菩提!所言善法、善法者,如来说非善法,是名善法。」
03须菩提!所言善法、善法者,如来说非法,故名善法。」
04须菩提!所言善法、善法者,如来说非法,故名善法。」
05善法、善法者,善实!非法如是彼如来说,彼故说名善法者。」
06善现!善法、善法者,如来一切说为非法,是故如来说名善法、善法。」
07妙生!善法者,如来说为非法,故名善法。」
24-1
00 yaśca khalu punaḥ subhute strī vā puruṣo vā yāvantastrisāhasramahāsāhasre lokadhātau sumeravaḥ parvatarājānaḥ, tāvato rāśīn saptānāṁ ratnānāmabhisaṁhṛtya tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet, asya subhūte puṇyaskandhasya asau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate||24||
01「须菩提!若三千大千世界中,所有诸须弥山王,如是等七宝聚,有人持用布施;若人以此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他人说,于前福德,百分不及一,百千万亿分,乃至算数、譬喻所不能及。」
02「须菩提!三千大千世界中,所有诸须弥山王,如是等七宝聚,有人持用布施;若人以此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他人说,于前福德,百分不及一,千分不及一,百千万分不及一,歌罗分不及一,数分不及一,优波尼沙陀分不及一,乃至算数、譬喻所不能及。」
03「须菩提!三千大千世界所有诸须弥山王,如是等七宝聚满此世界,有人持用布施;若人从此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他正说,所得功德,以前功德比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力、品类、相应、譬喻所不能及。」
04「须菩提!三千大千世界所有诸须弥山王,如是等七宝聚满此世界,有人持用布施;若人从此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他正说,所得功德,以前功德比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力、品类、相应、譬喻所不能及。」
05「若复,善实!所有三千大千世界须弥山王,彼所有聚七宝,普散如来、应等、正遍知施与;若此智慧彼岸到,乃至四句等偈,受已,为他等分别,此、善实!福聚,彼前者福聚,百上亦数不及,千上亦,百千上亦,俱致百千上亦,俱致那由他百千上亦,僧企耶亦,迦罗亦,算亦,譬喻亦,忧波泥奢亦,乃至譬喻亦不及。」
06「复次,善现!若善男子或善女人,集七宝聚,量等三千大千世界,其中所有妙高山王,持用布施;若善男子或善女人,于此《般若波罗蜜多经》中,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意。善现!前说福聚,于此福聚,百分计之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若数分、若计分、若算分、若喻分、若乌波尼杀昙分,亦不能及。」
07「妙生!若三千大千世界中,所有诸妙高山王,如是等七宝聚,有人持用布施;若复有人,于此经中,乃至一四句颂,若自受持,及为他说,以前福聚比此福聚,假令分此以为百分,彼亦不能及一分,或千分、亿分、算分、势分、数分、因分,乃至譬喻,亦不能及一。」
25-1
00 tatkiṁ manyase subhūte-api nu tathāgatasyaivaṁ bhavati-mayā sattvāḥ parimocitā iti
01「须菩提!于意云何?汝等勿谓如来作是念:我当度众生。
02「须菩提!于意云何?汝谓如来作是念:我度众生耶?
03「须菩提!汝意云何?如来作是念:我度众生耶?
04「须菩提!汝意云何?如来作是念:我度众生耶?
05「彼何意念?善实!虽然,如来如是念:我众生度脱?
06佛告善现:「于汝意云何?如来颇作是念:我当度脱诸有情耶?
07「妙生!于汝意云何?如来度众生不?
25-2
00 na khalu punaḥ subhūte evaṁ draṣṭavyam| tatkasya hetoḥ
nāsti subhūte kaścitsattvo yastathāgatena parimocitaḥ|
01须菩提!莫作是念。何以故?实无有众生如来度者。
02须菩提!莫作是念。何以故?实无有众生如来度者。
03须菩提!汝今不应作如是念。何以故?实无众生如来所度。
04须菩提!汝今不应作如是念。何以故?实无众生如来所度。
05不,复,彼,善实!如是见应。彼何所因?有无善实!无有一众生若如来度脱。
06善现!汝今勿当作如是观。何以故?善现!无少有情如来度者。
07汝莫作是见:如来度众生。何以故?曾无有一众生是如来度者。
25-3
00 yadi punaḥ subhūte kaścitsattvo”bhaviṣyadyastathāgatena parimocitaḥ syāt, sa e…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…