打开我的阅读记录 ▼

金刚经梵汉对照本▪P24

  ..续本文上一页具足如来说,彼故说名相具足者。」

  06何以故?世尊!诸相具足、诸相具足者,如来说为非相具足,是故如来说名诸相具足、诸相具足。」

  07何以故?诸具相者,如来说非具相,是故如来说名具相。」

  21-1

  00 bhagavānāha- tatkiṁ manyase subhūte api nu tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti

  01「须菩提!汝勿谓如来作是念:我当有所说法。

  02佛言:「须菩提!于意云何?汝谓如来作是念:我当有所说法耶?

  03佛言:「须菩提!汝意云何?如来有如是意:我今实说法耶?

  04佛言:「须菩提!汝意云何?如来有如是意:我今实说法耶?

  05世尊言:「彼何意念?善实!虽然,如来如是念:我法说?」

  06佛告善现:「于汝意云何?如来颇作是念:我当有所说法耶?

  07「妙生!于汝意云何?如来作是念:我说法耶?

  21-2

  00 subhūtirāha-no hīdaṁ bhagavan tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti|

  01(缺)

  02(缺)

  03(缺)

  04(缺)

  05善实言:「不如此,世尊!不,如来如是念:我法说。」

  06(缺)

  07(缺)

  21-3

  00 bhagavānāha-yaḥ subhūte evaṁ vadet- tathāgatena dharmo deśita iti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|

  01莫作是念。何以故?若人言:『如来有所说法』,即为谤佛,不能解我所说故。

  02须菩提!莫作是念。何以故?若人言:『如来有所说法』,即为谤佛,不能解我所说故。

  03须菩提!若有人言:如来实能说法,汝应当知,是人由非实有,及以邪执,起诽谤我。

  04须菩提!若有人言:『如来实能说法』,汝应当知,是人由非实有,及以邪执,起诽谤我。

  05世尊言:「若我,善实!如是语:如来法说。诽谤我,彼,善实!不实取。

  06善现!汝今勿当作如是观。何以故?善现!若言:『如来有所说法』,即为谤我,为非善取。

  07汝勿作是见。若言:『如来有所说法者』,则为谤我。

  21-4

  00 tatkasya hetoḥ

   dharmadeśanā dharmadeśaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate||

  01须菩提!说法者,无法可说,是名说法。」

  02何以故?须菩提!如来说法、说法者,无法可说,是名说法。」

  03何以故?须菩提!说法、说法,实无有法名为说法。」

  04何以故?须菩提!说法、说法,实无有法名为说法。」

  05彼何所因?法说、法说者,善实!无有法,若法说名可得。」

  06何以故?善现!说法、说法者,无法可得,故名说法。」

  07何以故?言说法、说法者,无法可说,是名说法。」

  21-5

  00 evamukte āyuṣmān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā bhaviṣyantyanāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ya imānevaṁrūpān dharmān śrutvā abhiśraddhāsyanti|

  01尔时,慧命须菩提白佛言:「世尊!颇有众生于未来世,闻说是法,生信心不?」

  02尔时,慧命须菩提白佛言:「世尊!颇有众生于未来世,闻说是法,生信心不?」

  03尔时,须菩提白佛言:「世尊!颇有众生于未来世,听闻正说如是等相此经章句,生实信不?」

  04尔时,须菩提白佛言:「世尊!颇有众生于未来世,听闻正说如是,等相此经章句,生实信不?」

  05尔时,命者善实世尊边如是言:「虽然,世尊!当有未来,颇有众生,后时、后长时、后分、五十,正法破坏时中、转时中,若此如是色类法说,闻已,信当有?」

  06尔时,具寿善现白佛言:「世尊!于当来世、后时、后分、后五百岁,正法将灭时分转时,颇有有情,闻说如是色类法已,能深信不?」

  07妙生白佛言:「世尊!于当来世,颇有众生,闻说是经,生信心不?」

  21-6

  00 bhagavānāha- na te subhūte sattvā nāsattvāḥ|

  01佛言:「须菩提!彼非众生,非不众生。

  02佛言:「须菩提!彼非众生,非不众生。

  03佛告须菩提:「彼非众生,非非众生。

  04佛告须菩提:「彼非众生,非非众生。

  05世尊言:「不彼,善实!众生、非不众生。

  06佛言:「善现!彼非有情、非不有情。

  07佛告妙生:「有生信者,彼非众生、非非众生。

  21-7

  00 tatkasya hetoḥ

   sattvāḥ sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṣitāḥ| tenocyante sattvā iti||21||

  01何以故?须菩提!众生、众生者,如来说非众生,是名众生。」

  02何以故?须菩提!众生、众生者,如来说非众生,是名众生。」

  03何以故?须菩提!彼众生者,如来说非众生,非非众生,故说众生。」

  04何以故?须菩提!彼众生者,如来说非众生、非非众生,故说众生。」

  05彼何所因?众生、众生者,善实!一切彼非众生彼如来说,彼故说名众生者。」

  06何以故?善现!一切有情者,如来说非有情,故名一切有情。」

  07何以故?众生、众生者,如来说非众生,是名众生。」

  22-1

  00 tatkiṁ manyase subhūte-api nu asti sa kaściddharmaḥ, yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ

  01(缺)

  02佛言:「须菩提!于意云何?如来得阿耨多罗三藐三菩提耶?」

  03「须菩提!汝意云何?颇有一法如来所得,名阿耨多罗三藐三菩提不?」

  04「须菩提!汝意云何?颇有一法如来所得,名阿耨多罗三藐三菩提不?」

  05「彼何意念?善实!虽然,有法若如来无上正遍知证觉?」

  06佛告善现:「于汝意云何?颇有少法如来、应、正等觉,现证无上正等菩提耶?」

  07「妙生!于汝意云何?佛得无上正等觉时,颇有少法所证不?」

  22-2

  00 āyuṣmān subhūtirāha-no hīdaṁ bhagavan| nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ

  01须菩提白佛言:「世尊!佛得阿耨多罗三藐三菩提,为无所得耶?」

  02须菩提言:「不也,世尊!世尊!无有少法如来得阿耨多罗三藐三菩提。」

  03须菩提言:「不也,世尊!无有一法如来所得,名阿耨多罗三藐三菩提。」

  04须菩提言:「不得,世尊!无有一法如来所得,名阿耨多罗三藐三菩提。」

  05命者善实言:「无有彼,世尊!有法若如来无上正遍知。」

  06具寿善现白佛言:「世尊!如我解佛所说义者,无有少法如来、应、正等觉,现证无上正等菩提。」

  07妙生言:「实无有法是佛所证。」

  22-3

  00 bhagavānāha-evametatsubhūte, evametat| aṇurapi tatra dharmo na saṁvidyate nopalabhyate| tenocyate anuttarā samyaksaṁbodhiriti||22||

  01「如是,如是。须菩提!我于阿耨多罗三藐三菩提,乃至无有少法可得,是名阿耨多罗三藐三菩提。」

  02佛言:「如是,如是。须菩提!我于阿耨多罗三藐三菩提,乃至无有少法可得,是名阿耨多罗三藐三菩提。」

  03佛言:「如是,须菩提!如是。乃至无有如微尘法,如来所舍,如来所得,是故说名阿耨多罗三藐三菩提平等、平等。」

  04佛言:「如是,须菩提!如是。乃至无有如微尘法,如来所舍,如来所得,是故说名阿耨多罗三藐三菩提平等、平等。」

  05世尊言:「如是,如是。善实!如是,如是。微小,彼中,法无有,不可得,彼故说名无上正遍知者…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net