..續本文上一頁、命者執、補特伽羅等執。
07若有非法想,彼亦有我執、有情執、壽者執、更求趣執。
6-11
00 tatkasya hetoḥ
na khalu punaḥ subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharmaḥ|
01是故不應取法,不應取非法。
02何以故?須菩提!不應取法,非不取法。
03須菩提!是故菩薩不應取法,不應取非法。
04須菩提!是故菩薩不應取法,不應取非法。
05彼何所因?不,複次時,善實!菩薩摩诃薩法取應,不非法取應。
06何以故?善現!不應取法,不應取非法。
07妙生!是故菩薩不應取法,不應取非法。
6-12
00 tasmādiyaṁ tathāgatena saṁdhāya vāgbhāṣitā-kolopamaṁ dharmaparyāyam ājānadbhidharmā eva prahātavyāḥ prāgevādharmā iti||6||
01以是義故,如來常說:『汝等比丘!知我說法如筏喻者,法尚應舍,何況非法。』」
02以是義故,如來常說『栰喻』法門:是法應舍,非舍法故。」
03爲如是義故,如來說:『若觀行人解《筏喻經》法尚應舍,何況非法。』」
04爲如是義故,如來說:『若觀行人解《筏喻經》,法尚應舍,何況非法。』」
05彼故,此義意如來說:『筏喻法本解,法如是舍應,何況非法。』」
06是故,如來密意而說『筏喻』法門:『諸有智者,法尚應斷,何況非法。』」
07以是義故,如來密意宣說『筏喻』法門:『諸有智者,法尚應舍,何況非法。』」
7-1
00 punar aparaṁ bhagavānāyuṣmantaṁ subhūtimetadavocat- tatkiṁ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṁbodhirityabhisaṁbuddhaḥ, kaścidvā dharmastathāgatena deśitaḥ
01「須菩提!于意雲何?如來得阿耨多羅叁藐叁菩提耶?如來有所說法耶?」
02複次,佛告慧命須菩提:「須菩提!于意雲何?如來得阿耨多羅叁藐叁菩提耶?如來有所說法耶?」
03佛複告淨命須菩提:「須菩提!汝意雲何?如來得阿耨多羅叁藐叁菩提耶?如來有所說法耶?」
04複次,佛告淨命須菩提:「須菩提!汝意雲何?如來得阿耨多羅叁藐叁菩提耶?如來有所說法耶?」
05複次,世尊命者善實邊如是言:「彼何意念?善實!有如來、應、正遍知,無上正遍知證覺?有複法如來說?」
06佛複告具壽善現言:「善現!于汝意雲何?頗有少法如來、應、正等覺,證得阿耨多羅叁藐叁菩提耶?頗有少法如來、應、正等覺,是所說耶?」
07「妙生!于汝意雲何?如來于無上菩提有所證不?複有少法是所說不?」
7-2
00 evamukte āyuṣmān subhūtirbhagavantametadavocat-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṁbodhir ityabhisaṁbuddhaḥ, nāsti dharmo yastathāgatena deśitaḥ|
01須菩提言:「如我解佛所說義,無有定法名阿耨多羅叁藐叁菩提,亦無有定法如來可說。
02須菩提言:「如我解佛所說義,無有定法如來得阿耨多羅叁藐叁菩提,亦無有定法如來可說。
03須菩提言:「如我解佛所說義,無所有法如來所得,名阿耨多羅叁藐叁菩提,亦無有法如來所說。
04須菩提言:「如我解佛說義無,所有法如來所得,名阿耨多羅叁藐叁菩提,亦無有法如來所說。
05善實言:「如我,世尊!世尊說義解我,無有一法若如來無上正遍知證覺,無有一法若如來說。
06善現答言:「世尊!如我解佛所說義者,無有少法如來、應、正等覺,證得阿耨多羅叁藐叁菩提,亦無有少法是如來、應、正等覺所說。
07妙生言:「如我解佛所說義,如來于無上菩提,實無所證,亦無所說。
7-3
00 tatkasya hetoḥ
yo”sau tathāgatena dharmo”bhisaṁbuddho deśito vā, agrāhyaḥ so”nabhilapyaḥ| na sa dharmo nādharmaḥ|
01何以故?如來所說法,皆不可取、不可說,非法、非非法。
02何以故?如來所說法,皆不可取、不可說,非法、非非法。
03何以故?是法如來所說,不可取、不可言,非法、非非法。
04何以故?是法如來所說,不可取、不可言,非法、非非法。
05彼何所因?若彼如來法說,不可取、彼不可說,不彼法、非不法。
06何以故?世尊!如來、應、正等覺所證、所說、所思惟法,皆不可取、不可宣說,非法、非非法。
07何以故?佛所說法,不可取、不可說,彼非法、非非法。
7-4
00 tatkasya hetoḥ
asaṁskṛtaprabhāvitā hyāryapudgalāḥ||7||
01所以者何?一切賢聖皆以無爲法而有差別。」
02何以故?一切聖人皆以無爲法得名。」
03何以故?一切聖人皆以無爲真如所顯現故。」
04何以故?一切聖人皆以無爲真如所顯現故。」
05彼何因?無爲法顯明聖人。」
06何以故?以諸賢聖補特伽羅皆是無爲之所顯故。」
07何以故?以諸聖者皆是無爲所顯現故。」
8-1
00 bhagavānāha- tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt|
01「須菩提!于意雲何?若人滿叁千大千世界七寶,以用布施,是人所得福德甯爲多不?」
02「須菩提!于意雲何?若滿叁千大千世界七寶,以用布施,須菩提!于意雲何?是善男子、善女人所得福德,甯爲多不?」
03「須菩提!汝意雲何?以叁千大千世界遍滿七寶,若人持用布施,是善男子、善女人,因此布施,生福多不?」
04「須菩提!汝意雲何?以叁千大千世界遍滿七寶,若人持用布施,是善男子、善女人,因此布施,生福多不?」
05世尊言:「彼何意念?善實!若有善家子、若善家女,若此叁千大千世界,七寶滿作已,如來等、應等、正遍知等施與,彼何意念?善實!雖然,彼善家子、若善家女,若彼緣,多福聚生?」
06佛告善現:「于汝意雲何?若善男子或善女人,以此叁千大千世界盛滿七寶,持用布施,是善男子或善女人,由此因緣所生福聚,甯爲多不?」
07「妙生!于汝意雲何?若善男子、善女人,以滿叁千大千世界七寶,持用布施,得福多不?」
8-2
00 subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyāt|
01須菩提言:「甚多,世尊!
02須菩提言:「甚多,婆伽婆!甚多,修伽陀!彼善男子、善女人得福甚多。
03須菩提言:「甚多,世尊!甚多,修伽陀!是善男子、善女人,因此布施,得福甚多。
04須菩提言:「甚多,世尊!甚多,修伽陀!是善男子、善女人,因此布施,得福甚多。
05善實言:「多,世尊!多,善逝!彼善家子、若善家女,若彼緣,多福聚生。
06善現答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因緣所生福聚,其量甚多。
07妙生言:「甚多,世尊!
8-3
00 tatkasya hetoḥ
yo”sau bhagavan puṇyaskandhastathāgatena bhāṣitaḥ, askandha…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…