打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P6

  ..續本文上一頁、命者執、補特伽羅等執。

  07若有非法想,彼亦有我執、有情執、壽者執、更求趣執。

  6-11

  00 tatkasya hetoḥ

   na khalu punaḥ subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharmaḥ|

  01是故不應取法,不應取非法。

  02何以故?須菩提!不應取法,非不取法。

  03須菩提!是故菩薩不應取法,不應取非法。

  04須菩提!是故菩薩不應取法,不應取非法。

  05彼何所因?不,複次時,善實!菩薩摩诃薩法取應,不非法取應。

  06何以故?善現!不應取法,不應取非法。

  07妙生!是故菩薩不應取法,不應取非法。

  6-12

  00 tasmādiyaṁ tathāgatena saṁdhāya vāgbhāṣitā-kolopamaṁ dharmaparyāyam ājānadbhidharmā eva prahātavyāḥ prāgevādharmā iti||6||

  01以是義故,如來常說:『汝等比丘!知我說法如筏喻者,法尚應舍,何況非法。』」

  02以是義故,如來常說『栰喻』法門:是法應舍,非舍法故。」

  03爲如是義故,如來說:『若觀行人解《筏喻經》法尚應舍,何況非法。』」

  04爲如是義故,如來說:『若觀行人解《筏喻經》,法尚應舍,何況非法。』」

  05彼故,此義意如來說:『筏喻法本解,法如是舍應,何況非法。』」

  06是故,如來密意而說『筏喻』法門:『諸有智者,法尚應斷,何況非法。』」

  07以是義故,如來密意宣說『筏喻』法門:『諸有智者,法尚應舍,何況非法。』」

  7-1

  00 punar aparaṁ bhagavānāyuṣmantaṁ subhūtimetadavocat- tatkiṁ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṁbodhirityabhisaṁbuddhaḥ, kaścidvā dharmastathāgatena deśitaḥ

  01「須菩提!于意雲何?如來得阿耨多羅叁藐叁菩提耶?如來有所說法耶?」

  02複次,佛告慧命須菩提:「須菩提!于意雲何?如來得阿耨多羅叁藐叁菩提耶?如來有所說法耶?」

  03佛複告淨命須菩提:「須菩提!汝意雲何?如來得阿耨多羅叁藐叁菩提耶?如來有所說法耶?」

  04複次,佛告淨命須菩提:「須菩提!汝意雲何?如來得阿耨多羅叁藐叁菩提耶?如來有所說法耶?」

  05複次,世尊命者善實邊如是言:「彼何意念?善實!有如來、應、正遍知,無上正遍知證覺?有複法如來說?」

  06佛複告具壽善現言:「善現!于汝意雲何?頗有少法如來、應、正等覺,證得阿耨多羅叁藐叁菩提耶?頗有少法如來、應、正等覺,是所說耶?」

  07「妙生!于汝意雲何?如來于無上菩提有所證不?複有少法是所說不?」

  7-2

  00 evamukte āyuṣmān subhūtirbhagavantametadavocat-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṁbodhir ityabhisaṁbuddhaḥ, nāsti dharmo yastathāgatena deśitaḥ|

  01須菩提言:「如我解佛所說義,無有定法名阿耨多羅叁藐叁菩提,亦無有定法如來可說。

  02須菩提言:「如我解佛所說義,無有定法如來得阿耨多羅叁藐叁菩提,亦無有定法如來可說。

  03須菩提言:「如我解佛所說義,無所有法如來所得,名阿耨多羅叁藐叁菩提,亦無有法如來所說。

  04須菩提言:「如我解佛說義無,所有法如來所得,名阿耨多羅叁藐叁菩提,亦無有法如來所說。

  05善實言:「如我,世尊!世尊說義解我,無有一法若如來無上正遍知證覺,無有一法若如來說。

  06善現答言:「世尊!如我解佛所說義者,無有少法如來、應、正等覺,證得阿耨多羅叁藐叁菩提,亦無有少法是如來、應、正等覺所說。

  07妙生言:「如我解佛所說義,如來于無上菩提,實無所證,亦無所說。

  7-3

  00 tatkasya hetoḥ

   yo”sau tathāgatena dharmo”bhisaṁbuddho deśito vā, agrāhyaḥ so”nabhilapyaḥ| na sa dharmo nādharmaḥ|

  01何以故?如來所說法,皆不可取、不可說,非法、非非法。

  02何以故?如來所說法,皆不可取、不可說,非法、非非法。

  03何以故?是法如來所說,不可取、不可言,非法、非非法。

  04何以故?是法如來所說,不可取、不可言,非法、非非法。

  05彼何所因?若彼如來法說,不可取、彼不可說,不彼法、非不法。

  06何以故?世尊!如來、應、正等覺所證、所說、所思惟法,皆不可取、不可宣說,非法、非非法。

  07何以故?佛所說法,不可取、不可說,彼非法、非非法。

  

  7-4

  00 tatkasya hetoḥ

   asaṁskṛtaprabhāvitā hyāryapudgalāḥ||7||

  01所以者何?一切賢聖皆以無爲法而有差別。」

  02何以故?一切聖人皆以無爲法得名。」

  03何以故?一切聖人皆以無爲真如所顯現故。」

  04何以故?一切聖人皆以無爲真如所顯現故。」

  05彼何因?無爲法顯明聖人。」

  06何以故?以諸賢聖補特伽羅皆是無爲之所顯故。」

  07何以故?以諸聖者皆是無爲所顯現故。」

  8-1

  00 bhagavānāha- tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt|

  01「須菩提!于意雲何?若人滿叁千大千世界七寶,以用布施,是人所得福德甯爲多不?」

  02「須菩提!于意雲何?若滿叁千大千世界七寶,以用布施,須菩提!于意雲何?是善男子、善女人所得福德,甯爲多不?」

  03「須菩提!汝意雲何?以叁千大千世界遍滿七寶,若人持用布施,是善男子、善女人,因此布施,生福多不?」

  04「須菩提!汝意雲何?以叁千大千世界遍滿七寶,若人持用布施,是善男子、善女人,因此布施,生福多不?」

  05世尊言:「彼何意念?善實!若有善家子、若善家女,若此叁千大千世界,七寶滿作已,如來等、應等、正遍知等施與,彼何意念?善實!雖然,彼善家子、若善家女,若彼緣,多福聚生?」

  06佛告善現:「于汝意雲何?若善男子或善女人,以此叁千大千世界盛滿七寶,持用布施,是善男子或善女人,由此因緣所生福聚,甯爲多不?」

  07「妙生!于汝意雲何?若善男子、善女人,以滿叁千大千世界七寶,持用布施,得福多不?」

  8-2

  00 subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyāt|

  01須菩提言:「甚多,世尊!

  02須菩提言:「甚多,婆伽婆!甚多,修伽陀!彼善男子、善女人得福甚多。

  03須菩提言:「甚多,世尊!甚多,修伽陀!是善男子、善女人,因此布施,得福甚多。

  04須菩提言:「甚多,世尊!甚多,修伽陀!是善男子、善女人,因此布施,得福甚多。

  05善實言:「多,世尊!多,善逝!彼善家子、若善家女,若彼緣,多福聚生。

  06善現答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因緣所生福聚,其量甚多。

  07妙生言:「甚多,世尊!

  8-3

  00 tatkasya hetoḥ

   yo”sau bhagavan puṇyaskandhastathāgatena bhāṣitaḥ, askandha&#…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net