..續本文上一頁7717; sa tathāgatena bhāṣitaḥ| tasmāttathāgato bhāṣate- puṇyaskandhaḥ puṇyaskandha iti|
01何以故?是福德,即非福德性,是故如來說福德多。」
02何以故?世尊!是福德聚,即非福德聚,是故如來說福德聚、福德聚。」
03何以故?世尊!此福德聚,即非福德聚,是故如來說福德聚。」
04何以故?世尊!此福德聚,即非福德聚,是故如來說福德聚。」
05彼何所因?若彼,世尊!福聚,如來說非聚,彼,世尊!如來說福聚、福聚者。」
06何以故?世尊!福德聚、福德聚者,如來說爲非福德聚,是故如來說名福德聚、福德聚。」
07何以故?此福聚者,則非是聚,是故如來說爲福聚、福聚。」
8-4
00 bhagavān āha-yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhyaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo vistareṇa deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādapramey asaṁkhyeyam|
01「若複有人于此經中受持,乃至四句偈等,爲他人說,其福勝彼。
02佛言:「須菩提!若善男子、善女人,以滿叁千大千世界七寶,持用布施;若複于此經中受持,乃至四句偈等,爲他人說,其福勝彼無量不可數。
03佛言:「須菩提!若善男子、善女人,以叁千大千世界遍滿七寶,持用布施;若複有人從此經中,受四句偈,爲他正說,顯示其義,此人以是因緣所生福德,最多于彼無量無數。
04佛言:「須菩提!若善男子、善女人,以叁千大千世界遍滿七寶,持用布施;若複有人從此經中,受四句偈,爲他正說,顯示其義,此人以是因緣所生福德,最多于彼無量無數。
05世尊言:「若複,善實!善家子、若善家女,若此叁千大千世界,七寶滿作已,如來等、應等、正遍知等施與;若此法本,乃至四句等偈,受已,爲他等分別廣說,此彼緣,多過福聚生,無量不可數。
06佛複告善現言:「善現!若善男子或善女人,以此叁千大千世界盛滿七寶,持用布施;若善男子或善女人,于此法門,乃至四句伽陀,受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,由是因緣所生福聚,甚多于前無量無數。
07「妙生!若有善男子、善女人,以滿叁千大千世界七寶,持用布施;若複有人,能于此經,乃至一四句頌,若自受持、爲他演說,以是因緣,所生福聚,極多于彼,無量無數。
8-5
00 tatkasya hetoḥ
atonirjātā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanuttarā samyaksaṁbodhiḥ, atonirjātāśca buddhā bhagavantaḥ|
01何以故?須菩提!一切諸佛及諸佛阿耨多羅叁藐叁菩提法皆從此經出。
02何以故?須菩提!一切諸佛阿耨多羅叁藐叁菩提法皆從此經出,一切諸佛如來皆從此經生。
03何以故?須菩提!如來無上菩提從此福成,諸佛世尊從此福生。
04何以故?須菩提!如來無上菩提從此福成,諸佛世尊從此福生。
05彼何所因?此出,善實!如來、應、正遍知無上正遍知,此生佛、世尊。
06何以故?一切如來、應、正等覺阿耨多羅叁藐叁菩提,皆從此經出,諸佛世尊皆從此經生。
07何以故?妙生!由諸如來無上等覺從此經出,諸佛世尊從此經生。
8-6
00 tatkasya hetoḥ
buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante buddhadharmā iti||8||
01須菩提!所謂佛法者,即非佛法。」
02須菩提!所謂佛法、佛法者,即非佛法。」
03何以故?須菩提!所言佛法者,即非佛法,是名佛法。」
04何以故?須菩提!所言佛法者,即非佛法,是名佛法。」
05彼何所因?佛法、佛法者,善實!非佛法如是彼,彼故說名佛法者。」
06所以者何?善現!諸佛法、諸佛法者,如來說爲非諸佛法,是故如來說名諸佛法、諸佛法。」
07是故,妙生!佛法者,如來說非佛法,是名佛法。」
9-1
00 tatkiṁ manyase subhūte api nu srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti
01「須菩提!于意雲何?須陀洹能作是念:我得須陀洹果不?」
02「須菩提!于意雲何?須陀洹能作是念:我得須陀洹果不?」
03「須菩提!汝意雲何?須陀洹能作是念:我得須陀洹果不?」
04「須菩提!汝意雲何?須陀洹能作是念:我得須陀洹果不?」
05世尊言:「彼何意念?善實!雖然,流入如是念:我流入果得到?」
06佛告善現:「于汝意雲何?諸預流者頗作是念:我能證得預流果不?」
07「妙生!于汝意雲何?諸預流者頗作是念:我得預流果不?」
9-2
00 subhūtir āha-no hīdaṁ bhagavan| na srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti| tatkasya hetoḥ
na hi sa bhagavan kaṁciddharmamāpannaḥ, tenocyate srotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmānāpannaḥ| tenocyate srotaāpanna iti|
01須菩提言:「不也,世尊!何以故?須陀洹名爲入流,而無所入。不入色、聲、香、味、觸、法,是名須陀洹。」
02須菩提言:「不也,世尊!何以故?實無有法名須陀洹。不入色、聲、香、味、觸、法,是名須陀洹。」
03須菩提言:「不也,世尊!何以故?世尊!實無所有能至于流,故說須陀洹。乃至色、聲、香、味、觸、法亦複如是,故名須陀洹。
04須菩提言:「不能,世尊!何以故?世尊!實無所有能至于流,故說須陀洹。乃至色、聲、香、味、觸、法,亦複如是,故名須陀洹。」
05善實言:「不如此,世尊!彼何所因?不彼,世尊!一人,彼故說名流入。不色入、不聲、不香、不味、不觸、不法入,彼故說名流入者。
06善現答言:「不也,世尊!諸預流者不作是念:我能證得預流之果。何以故?世尊!諸預流者無少所預,故名預流。不預色、聲、香、味、觸、法,故名預流。
07妙生言:「不爾,世尊!何以故?諸預流者,無法可預,故名預流。不預色、聲、香、味、觸、法,故名預流。
9-3
00 saced bhagavan srotaāpannasyaivaṁ bhavet- mayā srotaāpattiphalaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhaved iti||
01(缺)
02(缺)
03(缺)
04(缺)
05彼若,世尊!流入如是念:我流入果得到。彼如是,彼所我取有,衆生取、壽取、人取有。」
06世尊!若預流者作如是念:我能證得預流之果,即爲執我、有情、命者、士夫、補特伽羅等。」
07世尊!若預流者作是念:我得預流果者,則有我執、有情、壽者、更求趣執。」
9-4
00 bhagavān āha- takiṁ manyase subhūte api nu sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti
0…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…