打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P8

  ..續本文上一頁1「須菩提!于意雲何?斯陀含能作是念:我得斯陀含果不?」

  02佛言:「須菩提!于意雲何?斯陀含能作是念:我得斯陀含果不?」

  03(缺)

  04(缺)

  05世尊言:「彼何意念?善實!雖然,一來如是念:我一來果得到。?」

  06佛告善現:「于汝意雲何?諸一來者頗作是念:我能證得一來果不?」

  07「妙生!于汝意雲何?諸一來者頗作是念:我得一來果不?」

  9-5

  00 subhūtir āha- no hīdaṁ bhagavan| sa sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti| tatkasya hetoḥ

   na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate sakṛdāgāmīti||

  01須菩提言:「不也,世尊!何以故?斯陀含名一往來,而實無往來,是名斯陀含。」

  02須菩提言:「不也,世尊!何以故?實無有法名斯陀含,是名斯陀含。」

  03斯陀含名一往來,實無所有能至往來,是名斯陀含。

  04斯陀含名一往來,實無所有能至往來,是名斯陀含。

  05善實言:「不如此,世尊!彼何所因?不,一來如是念:我一來果得到。彼何所因?不彼有法若一來人,彼故說名一來者。」

  06善現答言:「不也,世尊!諸一來者不作是念:我能證得一來之果。何以故?世尊!以無少法證一來性,故名一來。」

  07妙生言:「不爾,世尊!何以故?由彼無有少法證一來性,故名一來。」

  9-6

  00 bhagavānāha-tatkiṁ manyase subhūte api nu anāgāmina evaṁ bhavati-mayānāgāmiphalaṁ prāptamiti

  01「須菩提!于意雲何?阿那含能作是念:我得阿那含果不?」

  02「須菩提!于意雲何?阿那含能作是念:我得阿那含果不?」

  03(缺)

  04(缺)

  05世尊言:「彼何意念?善實!雖然,不來如是念:我不來果得到?」

  06佛告善現:「于汝意雲何?諸不還者頗作是念:我能證得不還果不?」

  07「妙生!于汝意雲何?諸不還者頗作是念:我得不還果不?」

  9-7

  00 subhūtir āha-no hīdaṁ bhagavan| na anāgāmina evaṁ bhavati-mayā anāgāmiphalaṁ prāptamiti| tatkasya hetoḥ

   na hi sa bhagavan kaściddharmo yo”nāgāmitvamāpannaḥ| tenocyate anāgāmīti||

  01須菩提言:「不也,世尊!何以故?阿那含名爲不來,而實無來,是故名阿那含。」

  02須菩提言:「不也,世尊!何以故?實無有法名阿那含,是名阿那含。」

  03阿那含名爲不來,實無所有能至不來,是名阿那含。」

  04阿那含名爲不來,實無所有能至不來,是名阿那含。」

  05善實言:「不如此,世尊!彼何所因?不彼有法若不來入,彼故說名不來者。」

  06善現答言:「不也,世尊!諸不還者不作是念:我能證得不還之果。何以故?世尊!以無少法證不還性,故名不還。」

  07妙生言:「不爾,世尊!何以故?由彼無有少法證不還性,故名不還。」

  9-8

  00 bhagavānāha- tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayā arhattvaṁ prāptamiti

  01「須菩提!于意雲何?阿羅漢能作是念:我得阿羅漢道不?」

  02「須菩提!于意雲何?阿羅漢能作是念:我得阿羅漢不?」

  03佛言:「須菩提!汝意雲何?阿羅漢能作是念:我得阿羅漢果不?」

  04佛言:「須菩提!汝意雲何?阿羅漢能作是念:我得阿羅漢果不?」

  05世尊言:「彼何意念?善實!雖然,應如是念:我應得到?」

  06佛告善現:「于汝意雲何?諸阿羅漢頗作是念:我能證得阿羅漢不?」

  07「妙生!于汝意雲何?諸阿羅漢頗作是念:我得阿羅漢果不?」

  9-9

  00 subhūtir āha-no hīdaṁ bhagavan| nārhata evaṁ bhavati-mayā arhattvaṁ prāptamiti| tatkasya hetoḥ

   na hi sa bhagavan kaściddharmo yo”rhannāma| tenocyate-arhanniti|

  01須菩提言:「不也,世尊!何以故?實無有法名阿羅漢。

  02須菩提言:「不也,世尊!何以故?實無有法名阿羅漢。

  03須菩提言:「不也,世尊!何以故?實無所有名阿羅漢。

  04須菩提言:「不能,世尊!何以故?實無所有名阿羅漢。

  05善實言:「不如此,世尊!彼何所因?不彼,世尊!有法若應名,彼故說名應者。

  06善現答言:「不也,世尊!諸阿羅漢不作是念:我能證得阿羅漢性。何以故?世尊!以無少法名阿羅漢,由是因緣名阿羅漢。

  07妙生言:「不爾,世尊!由彼無有少法名阿羅漢。

  9-10

  00 saced bhagavan arhata evaṁ bhavet-mayā arhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|

  01世尊!若阿羅漢作是念:我得阿羅漢道,即爲著我、人、衆生、壽者。

  02世尊!若阿羅漢作是念:我得阿羅漢。即爲著我、人、衆生、壽者。

  03世尊!若阿羅漢作是念:我得阿羅漢果,即是我執、衆生執、壽者執、受者執。

  04世尊!若阿羅漢作是念:我得阿羅漢果,此念即是我執、衆生執、壽者執、受者執。

  05彼若,世尊!應如是念:我應得到。如是,彼所我取有,衆生取、壽取、人取有。

  06世尊!若阿羅漢作如是念:我能證得阿羅漢性,即爲執我、有情、命者、士夫、補特伽羅等。

  07世尊!若阿羅漢作是念:我得阿羅漢果者,則有我執、有情、壽者、更求趣執。

  9-11

  00 tat kasya hetoḥ

   ahamasmi bhagavaṁstathāgatenārhatā samyaksaṁbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ|

  01世尊!佛說我得無诤叁昧人中最爲第一,

  02世尊!佛說我得無诤叁昧,最爲第一,

  03世尊!如來、阿羅诃、叁藐叁佛陀贊我住無诤叁昧人中最爲第一。

  04世尊!如來、阿羅诃、叁藐叁佛陀贊我住無诤叁昧人中最爲第一。

  05彼何所因?我此,世尊!如來、應、正遍知,無诤行最勝說。

  06所以者何?世尊!如來、應、正等覺,說我得無诤住最爲第一。

  07世尊!如來說我得無诤住中,最爲第一。

  9-12

  00 ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṁ bhavati- arhannasmyahaṁ vītarāga iti| sacenmama bhagavannevaṁ bhavet-mayā arhattvaṁ prāptamiti, na māṁ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||

  01是第一離欲阿羅漢。我不作是念:我是離欲阿羅漢。世尊!我若作是念:我得阿羅漢道,世尊則不說:『須菩提是樂阿蘭那行者。以須菩提實無所行,而名須菩提是樂阿蘭那行。』」

  02世尊說我是離欲阿羅漢、世尊!我不作是念:我是離欲阿羅漢。世尊!我若作是念:我得阿羅漢,世尊則不記我無诤行第一。以須菩提實無所行,而名須菩提無诤、無诤行。」

  03世尊!我今已成阿羅漢,離叁有欲。世尊!我亦不作是念:我是阿羅漢。世尊!我若有是念:我已得阿羅漢果,如來則應不授我記:『住無诤叁昧人中,須菩提,善男子,最爲第一。實無所住,住于無诤、住于無诤。』」

  04世尊!我今已得阿羅漢,離叁有欲。世尊!我亦不作是念:我是阿羅漢。世尊!我若有是念:我已得阿羅漢果,如來則應不授我記:『住無诤叁昧人中,須菩提,善男子,最爲第一。實無所住,住于無诤、住于無诤。』」

  05我此,世尊!應離欲。不我,世尊!如是念:我此應者。若我,世尊!如是念:我應…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net