..續本文上一頁1「須菩提!于意雲何?斯陀含能作是念:我得斯陀含果不?」
02佛言:「須菩提!于意雲何?斯陀含能作是念:我得斯陀含果不?」
03(缺)
04(缺)
05世尊言:「彼何意念?善實!雖然,一來如是念:我一來果得到。?」
06佛告善現:「于汝意雲何?諸一來者頗作是念:我能證得一來果不?」
07「妙生!于汝意雲何?諸一來者頗作是念:我得一來果不?」
9-5
00 subhūtir āha- no hīdaṁ bhagavan| sa sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti| tatkasya hetoḥ
na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate sakṛdāgāmīti||
01須菩提言:「不也,世尊!何以故?斯陀含名一往來,而實無往來,是名斯陀含。」
02須菩提言:「不也,世尊!何以故?實無有法名斯陀含,是名斯陀含。」
03斯陀含名一往來,實無所有能至往來,是名斯陀含。
04斯陀含名一往來,實無所有能至往來,是名斯陀含。
05善實言:「不如此,世尊!彼何所因?不,一來如是念:我一來果得到。彼何所因?不彼有法若一來人,彼故說名一來者。」
06善現答言:「不也,世尊!諸一來者不作是念:我能證得一來之果。何以故?世尊!以無少法證一來性,故名一來。」
07妙生言:「不爾,世尊!何以故?由彼無有少法證一來性,故名一來。」
9-6
00 bhagavānāha-tatkiṁ manyase subhūte api nu anāgāmina evaṁ bhavati-mayānāgāmiphalaṁ prāptamiti
01「須菩提!于意雲何?阿那含能作是念:我得阿那含果不?」
02「須菩提!于意雲何?阿那含能作是念:我得阿那含果不?」
03(缺)
04(缺)
05世尊言:「彼何意念?善實!雖然,不來如是念:我不來果得到?」
06佛告善現:「于汝意雲何?諸不還者頗作是念:我能證得不還果不?」
07「妙生!于汝意雲何?諸不還者頗作是念:我得不還果不?」
9-7
00 subhūtir āha-no hīdaṁ bhagavan| na anāgāmina evaṁ bhavati-mayā anāgāmiphalaṁ prāptamiti| tatkasya hetoḥ
na hi sa bhagavan kaściddharmo yo”nāgāmitvamāpannaḥ| tenocyate anāgāmīti||
01須菩提言:「不也,世尊!何以故?阿那含名爲不來,而實無來,是故名阿那含。」
02須菩提言:「不也,世尊!何以故?實無有法名阿那含,是名阿那含。」
03阿那含名爲不來,實無所有能至不來,是名阿那含。」
04阿那含名爲不來,實無所有能至不來,是名阿那含。」
05善實言:「不如此,世尊!彼何所因?不彼有法若不來入,彼故說名不來者。」
06善現答言:「不也,世尊!諸不還者不作是念:我能證得不還之果。何以故?世尊!以無少法證不還性,故名不還。」
07妙生言:「不爾,世尊!何以故?由彼無有少法證不還性,故名不還。」
9-8
00 bhagavānāha- tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayā arhattvaṁ prāptamiti
01「須菩提!于意雲何?阿羅漢能作是念:我得阿羅漢道不?」
02「須菩提!于意雲何?阿羅漢能作是念:我得阿羅漢不?」
03佛言:「須菩提!汝意雲何?阿羅漢能作是念:我得阿羅漢果不?」
04佛言:「須菩提!汝意雲何?阿羅漢能作是念:我得阿羅漢果不?」
05世尊言:「彼何意念?善實!雖然,應如是念:我應得到?」
06佛告善現:「于汝意雲何?諸阿羅漢頗作是念:我能證得阿羅漢不?」
07「妙生!于汝意雲何?諸阿羅漢頗作是念:我得阿羅漢果不?」
9-9
00 subhūtir āha-no hīdaṁ bhagavan| nārhata evaṁ bhavati-mayā arhattvaṁ prāptamiti| tatkasya hetoḥ
na hi sa bhagavan kaściddharmo yo”rhannāma| tenocyate-arhanniti|
01須菩提言:「不也,世尊!何以故?實無有法名阿羅漢。
02須菩提言:「不也,世尊!何以故?實無有法名阿羅漢。
03須菩提言:「不也,世尊!何以故?實無所有名阿羅漢。
04須菩提言:「不能,世尊!何以故?實無所有名阿羅漢。
05善實言:「不如此,世尊!彼何所因?不彼,世尊!有法若應名,彼故說名應者。
06善現答言:「不也,世尊!諸阿羅漢不作是念:我能證得阿羅漢性。何以故?世尊!以無少法名阿羅漢,由是因緣名阿羅漢。
07妙生言:「不爾,世尊!由彼無有少法名阿羅漢。
9-10
00 saced bhagavan arhata evaṁ bhavet-mayā arhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|
01世尊!若阿羅漢作是念:我得阿羅漢道,即爲著我、人、衆生、壽者。
02世尊!若阿羅漢作是念:我得阿羅漢。即爲著我、人、衆生、壽者。
03世尊!若阿羅漢作是念:我得阿羅漢果,即是我執、衆生執、壽者執、受者執。
04世尊!若阿羅漢作是念:我得阿羅漢果,此念即是我執、衆生執、壽者執、受者執。
05彼若,世尊!應如是念:我應得到。如是,彼所我取有,衆生取、壽取、人取有。
06世尊!若阿羅漢作如是念:我能證得阿羅漢性,即爲執我、有情、命者、士夫、補特伽羅等。
07世尊!若阿羅漢作是念:我得阿羅漢果者,則有我執、有情、壽者、更求趣執。
9-11
00 tat kasya hetoḥ
ahamasmi bhagavaṁstathāgatenārhatā samyaksaṁbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ|
01世尊!佛說我得無诤叁昧人中最爲第一,
02世尊!佛說我得無诤叁昧,最爲第一,
03世尊!如來、阿羅诃、叁藐叁佛陀贊我住無诤叁昧人中最爲第一。
04世尊!如來、阿羅诃、叁藐叁佛陀贊我住無诤叁昧人中最爲第一。
05彼何所因?我此,世尊!如來、應、正遍知,無诤行最勝說。
06所以者何?世尊!如來、應、正等覺,說我得無诤住最爲第一。
07世尊!如來說我得無诤住中,最爲第一。
9-12
00 ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṁ bhavati- arhannasmyahaṁ vītarāga iti| sacenmama bhagavannevaṁ bhavet-mayā arhattvaṁ prāptamiti, na māṁ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||
01是第一離欲阿羅漢。我不作是念:我是離欲阿羅漢。世尊!我若作是念:我得阿羅漢道,世尊則不說:『須菩提是樂阿蘭那行者。以須菩提實無所行,而名須菩提是樂阿蘭那行。』」
02世尊說我是離欲阿羅漢、世尊!我不作是念:我是離欲阿羅漢。世尊!我若作是念:我得阿羅漢,世尊則不記我無诤行第一。以須菩提實無所行,而名須菩提無诤、無诤行。」
03世尊!我今已成阿羅漢,離叁有欲。世尊!我亦不作是念:我是阿羅漢。世尊!我若有是念:我已得阿羅漢果,如來則應不授我記:『住無诤叁昧人中,須菩提,善男子,最爲第一。實無所住,住于無诤、住于無诤。』」
04世尊!我今已得阿羅漢,離叁有欲。世尊!我亦不作是念:我是阿羅漢。世尊!我若有是念:我已得阿羅漢果,如來則應不授我記:『住無诤叁昧人中,須菩提,善男子,最爲第一。實無所住,住于無诤、住于無诤。』」
05我此,世尊!應離欲。不我,世尊!如是念:我此應者。若我,世尊!如是念:我應…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…