打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P9

  ..續本文上一頁得到,不我如來記說:『無诤行最勝善實,善家子無所行,彼故說名無诤行、無诤行者。』」

  06世尊!我雖是阿羅漢,永離貪欲,而我未曾作如是念:我得阿羅漢,永離貪欲。世尊!我若作如是念:我得阿羅漢,永離貪欲者,如來不應記說我言:『善現,善男子,得無诤住最爲第一。』以都無所住,是故如來說名無诤住、無诤住。」

  07世尊!我是阿羅漢,離于欲染,而實未曾作如是念:我是阿羅漢。世尊!若作是念:我得阿羅漢者,如來即不說我妙生得無诤住最爲第一。以都無所住,是故說我得無诤住、得無诤住。」

  10-1

  00 bhagavān āha-tatkiṁ manyase subhūte-asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhata-samyaksaṁbuddhasyāntikād udgṛhītaḥ

  01佛告須菩提:「于意雲何?如來昔在然燈佛所,于法有所得不?」

  02佛告須菩提:「于意雲何?如來昔在燃燈佛所,得阿耨多羅叁藐叁菩提法不?」

  03佛告須菩提:「汝意雲何?昔從然燈如來、阿羅诃、叁藐叁佛陀所,頗有一法如來所取不?」

  04佛告須菩提:「汝意雲何?昔從然燈如來、阿羅诃、叁藐叁佛陀所,頗有一法如來所取不?」

  05世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知,受取?」

  06佛告善現:「于汝意雲何?如來昔在然燈如來、應、正等覺所,頗于少法有所取不?」

  07「妙生!于汝意雲何?如來昔在然燈佛所,頗有少法是可取不?」

  10-2

  00 subhūtir āha- no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikād udgṛhītaḥ

  01「世尊,如來在然燈佛所,于法實無所得。」

  02須菩提言:「不也,世尊!如來在燃燈佛所,于法實無所得阿耨多羅叁藐叁菩提。」

  03須菩提言:「不也,世尊!實無有法,昔從燃燈如來、阿羅诃、叁藐叁佛陀所,如來所取。」

  04須菩提言:「不取,世尊!實無有法,昔從然燈如來、阿羅诃、叁藐叁佛陀所,如來所取。」

  05善實言:「不如此,世尊!無一法,若如來,燈作如來、應、正遍知,受取。」

  06善現答言:「不也,世尊!如來昔在然燈如來、應、正等覺所,都無少法而有所取。」

  07妙生言:「不爾世尊!如來于然燈佛所,實無可取。」

  10-3

  00 bhagavān āha-yaḥ kaścitsubhūte bodhisattva evaṁ vadet-ahaṁ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ

   kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti|

  01「須菩提!于意雲何?菩薩莊嚴佛土不?」

  「不也,世尊!何以故?莊嚴佛土者,則非莊嚴,是名莊嚴。」

  02佛告須菩提:「若菩薩作是言:『我莊嚴佛國土』,彼菩薩不實語。何以故?須菩提!如來所說莊嚴佛土者,則非莊嚴,是名莊嚴佛土。

  03佛告須菩提:「若有菩薩作如是言:『我當莊嚴清淨佛土』,而此菩薩說虛妄言。何以故?須菩提!莊嚴佛土者,如來說非莊嚴。是故莊嚴清淨佛土。

  04佛告須菩提:「若有菩薩作如是言:『我當莊嚴清淨佛土』,而此菩薩說虛妄言。何以故?須菩提!莊嚴佛土者,如來說非莊嚴,是故莊嚴清淨佛土。

  05世尊言:「若有,善實!菩薩摩诃薩如是語:『我國土莊嚴成就』我者,彼不如語。彼何所因?國土莊嚴者,善實!不莊嚴彼如來說,彼故說名國土莊嚴者。

  06佛告善現:「若有菩薩作如是言:『我當成辦佛土功德莊嚴』,如是菩薩非真實語。何以故?善現!佛土功德莊嚴、佛土功德莊嚴者,如來說非莊嚴,是故如來說名佛土功德莊嚴、佛土功德莊嚴。

  07「妙生!若有菩薩作如是語:『我當成就莊嚴國土』者,此爲妄語。何以故?莊嚴佛土者,如來說非莊嚴,由此說爲國土莊嚴。

  10-4

  00 tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṁ cittamutpādayitavyaṁ yanna kvacitpratiṣṭhitaṁ cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyaṁ na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittam utpādayitavyam|

  01「是故,須菩提!諸菩薩摩诃薩應如是生清淨心。不應住色生心,不應住聲、香、味、觸、法生心。應無所住而生其心。

  02是故,須菩提!諸菩薩摩诃薩應如是生清淨心而無所住,不住色生心,不住聲、香、味、觸、法生心。應無所住而生其心。

  03須菩提!是故菩薩應生如是無住著心,不住色、聲、香、味、觸、法生心。應無所住而生其心。

  04須菩提!是故菩薩應生如是無住著心,不住色、聲、香、味、觸、法生心。應無所住而生其心。

  05彼故,此,善實!菩薩摩诃薩,如是不住心發生應:不色住心發生應,不聲、香、味、觸、法住心發生應。無所住心發生應。

  06是故,善現!菩薩如是都無所住應生其心:不住于色應生其心,不住非色應生其心;不住聲、香、味、觸、法應生其心,不住非聲、香、味、觸、法應生其心。都無所住應生其心。」

  07是故,妙生!菩薩不住于事,不住隨處:不住色、聲、香、味、觸、法,應生其心。應生不住事心,應生不住隨處心,應生不住色、聲、香、味、觸、法心。

  10-5

  00 tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyo yattasyaivaṁ rūpa ātmabhāvaḥ syāt tadyathāpi nāma sumeruḥ parvatarājaḥ| tatkiṁ manyase subhūte api nu mahān sa ātmabhāvo bhavet

  01須菩提!譬如有人,身如須彌山王。于意雲何?是身爲大不?」

  02須菩提!譬如有人,身如須彌山王。須菩提!于意雲何?是身爲大不?」

  03須菩提!譬如有人,體相勝大如須彌山王。須菩提!汝意雲何?如是體相爲勝大不?」

  04須菩提!譬如有人,體相勝大如須彌山。須菩提!汝意雲何?如是體相爲勝大不?」

  05譬如,善實!丈夫有此如是色我身有,譬如善高山王。彼何意念?善實!雖然,彼大我身有?」

  06佛告善現:「如有士夫具身大身,其色自體,假使譬如妙高山王。善現!于汝意雲何?彼之自體爲廣大不?」

  07妙生!譬如有人,身如妙高山王。于意雲何?是身爲大不?」

  10-6

  00 subhūtir āha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tatkasya hetoḥ

   ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāvaḥ| tenocyate ātmabhāva iti||10||

  01須菩提言:「甚大,世尊!何以故?佛說非身,是名大身。」

  02須菩提言:「甚大,世尊!何以故?佛說非身,是名大身。彼身非身,是名大身。」

  03須菩提言:「甚大,世尊!何以故?如來說非有,名爲有身。此非是有,故說有身。」

  04須菩提言:「甚大,世尊!何以故?如來說非有,名爲有身。此非是有,故說有身。」

  05善實言:「大,世尊!大,善逝!彼我身有。彼何所因?我身、我身者,世尊!不有彼如來說,彼故說名我身者。不彼,世尊!有,彼故說名我身者。」

  06善現答言:「彼之自體廣大,世尊!廣大,善逝!何以故?世尊!彼之自體,如來說非彼體,故名自體。非以彼體,故名自體。」

  07妙生言:「甚大,世尊!何以故?彼之大身,如來說爲非身。以彼非有…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net