..續本文上一頁,說名爲身。」
11-1
00 bhagavān āha- tatkiṁ manyase subhūte-yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāstāvatya eva gaṅgānadyo bhaveyuḥ
01「須菩提!如恒河中所有沙數,如是沙等恒河,于意雲何?是諸恒河沙甯爲多不?」
02佛言:「須菩提!如恒河中所有沙數,如是沙等恒河,于意雲何?是諸恒河沙,甯爲多不?」
03佛告須菩提:「汝意雲何?于恒伽江所有諸沙,如其沙數所有恒伽,諸恒伽沙甯爲多不?」
04佛告須菩提:「汝意雲何?于恒伽所有諸沙,如其沙數所有恒伽,諸恒伽沙,甯爲多不?」
05「世尊言:「彼何意念?善實!所有恒伽大河沙,彼所有如是恒伽大河有,彼中若沙,雖然,彼多沙有?」
06佛告善現:「于汝意雲何?乃至殑伽河中所有沙數,假使有如是沙等殑伽河,是諸殑伽河沙甯爲多不?」
07「妙生!于汝意雲何?如弶伽河中所有沙數,複有如是沙等弶伽河,此諸河沙,甯爲多不?」
11-2
00 tāsu yā vālukāḥ, api nu tā bahvayo bhaveyuḥ
subhūtirāha-tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyuḥ, prāgeva yāstāsu gaṅgānadīṣu vālukāḥ|
01須菩提言:「甚多,世尊!但諸恒河尚多無數,何況其沙。」
02須菩提言:「甚多,世尊!但諸恒河,尚多無數,何況其沙。」
03須菩提言:「甚多,世尊!但諸恒伽尚多無數,何況其沙。」
04須菩提言:「甚多,世尊!但諸恒伽尚多無數,何況其沙。」
05善實言:「彼如是所有,世尊!多恒伽大河有,何況若彼中沙。」
06善現答言:「甚多,世尊!甚多,善逝!諸殑伽河尚多無數,何況其沙。」
07妙生言:「甚多,世尊!河尚無數,況複其沙。」
11-3
00 bhagavānāha- ārocayāmi te subhūte, prativedayāmi te| yāvatyastāsu gaṅgānadīṣu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṣo vā saptaratnaparipurṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, tat kiṁ manyase subhūte-api nu sā strī vā puruṣo vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt
01「須菩提!我今實言告汝,若有善男子、善女人,以七寶滿爾所恒河沙數叁千大千世界,以用布施,得福多不?」
02佛言:「須菩提!我今實言告汝,若有善男子、善女人,以七寶滿爾數恒沙數世界,以施諸佛、如來,須菩提!于意雲何?彼善男子、善女人,得福多不?」
03佛言:「須菩提!我今覺汝,我今示汝,諸恒伽中所有沙數,爾許世界,若有善男子、善女人,以七寶遍滿,持施如來、應供、正遍覺知,須菩提!汝意雲何?此人以是因緣得福多不?」
04佛言:「須菩提!我今覺汝,我今示汝,諸恒伽中所有沙數,爾許世界,若有善男子、善女人,以七寶遍滿,持施如來、應供、正遍覺知,須菩提!汝意雲何?此人以是因緣得福多不?」
05世尊言:「欲我汝,善實!知我汝,所有彼中恒伽大河中沙有,彼所有世界有,如是婦女、若丈夫,若七寶滿作已,如來等、應等、正遍知等施與。彼何意念?善實!雖然,彼婦女、若丈夫,若彼緣,多福聚生?」
06佛言:「善現!吾今告汝,開覺于汝,假使若善男子或善女人,以妙七寶盛滿爾所殑伽河沙等世界,奉施如來、應、正等覺,善現!于汝意雲何?是善男子或善女人,由此因緣所生福聚,甯爲多不?」
07「妙生!我今實言告汝,若複有人,以寶滿此河沙數量世界,奉施如來,得福多不?」
11-4
00 subhūtir āha-bahu bhagavan, bahu sugata strī vā puruṣo vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyama saṁkhyeyam|
01須菩提言:「甚多,世尊!」
02須菩提言:「甚多,世尊!彼善男子、善女人,得福甚多。」
03須菩提言:「甚多,世尊!甚多,修伽陀!此人以是因緣,生福甚多。」
04須菩提言:「甚多,世尊!甚多,修伽陀!有人以是因緣,生福甚多。」
05善實言:「多,世尊!多,善逝!彼婦女、若丈夫,若彼緣,多福聚生,無量不可數。」
06善現答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因緣所生福聚,其量甚多。」
07妙生言:「甚多,世尊!」
11-5
00 bhagavānāha- yaśca khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyam asaṁkhyeyam||11||
01佛告須菩提:「若善男子、善女人,于此經中,乃至受持四句偈等,爲他人說,而此福德勝前福德。」
02佛告須菩提:「以七寶滿爾數恒河沙世界,持用布施;若善男子、善女人于此法門,乃至受持四句偈等,爲他人說,而此福德勝前福德無量阿僧祇。」
03「須菩提!若善男子、善女人,以七寶遍滿爾所恒伽沙世界,持用布施;若善男子、善女人,從此經典,乃至四句偈等,恭敬受持,爲他正說,是人所生福德,最勝于彼無量無數。」
04「須菩提!若善男子、善女人,以七寶遍滿爾所恒伽沙世界,持用布施;若善男子、善女人,從此經典,乃至四句偈等,恭敬受持,爲他正說,是人所生福德,最勝于彼無量無數。」
05世尊言:「若複時,善實!善家子、若善家女,若彼所有世界,七寶滿作已,如來等、應等、正遍知等施與;若此法本,乃至四句等偈,受已,爲他等分別廣說,此如是彼緣,多過福聚生,無量不可數。」
06佛複告善現:「若以七寶盛滿爾所沙等世界,奉施如來、應、正等覺;若善男子或善女人,于此法門,乃至四句伽他,受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,由此因緣所生福聚,甚多于前無量無數。」
07「妙生!若複有人,于此經中,受持一頌,並爲他說,而此福聚勝前福聚,無量無邊。」
12-1
00 api tu khalu punaḥ subhute yasmin pṛthivīpradeśe ito dharmaparyāyād antaśaś catuṣpādikām api gāthāmudgṛhya bhāṣyeta vā saṁprakāśyeta vā, sa pṛthivīpradeśaścaityabhūto bhavet sadevamānuṣāsurasya lokasya, kaḥ punarvādo ye imaṁ dharmaparyāyaṁ sakalasamāptaṁ dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti| parameṇa te subhūte āścaryeṇa samanvāgatā bhaviṣyanti|
01「複次,須菩提!…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…