打开我的阅读记录 ▼

金刚经梵汉对照本▪P9

  ..续本文上一页得到,不我如来记说:『无诤行最胜善实,善家子无所行,彼故说名无诤行、无诤行者。』」

  06世尊!我虽是阿罗汉,永离贪欲,而我未曾作如是念:我得阿罗汉,永离贪欲。世尊!我若作如是念:我得阿罗汉,永离贪欲者,如来不应记说我言:『善现,善男子,得无诤住最为第一。』以都无所住,是故如来说名无诤住、无诤住。」

  07世尊!我是阿罗汉,离于欲染,而实未曾作如是念:我是阿罗汉。世尊!若作是念:我得阿罗汉者,如来即不说我妙生得无诤住最为第一。以都无所住,是故说我得无诤住、得无诤住。」

  10-1

  00 bhagavān āha-tatkiṁ manyase subhūte-asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhata-samyaksaṁbuddhasyāntikād udgṛhītaḥ

  01佛告须菩提:「于意云何?如来昔在然灯佛所,于法有所得不?」

  02佛告须菩提:「于意云何?如来昔在燃灯佛所,得阿耨多罗三藐三菩提法不?」

  03佛告须菩提:「汝意云何?昔从然灯如来、阿罗诃、三藐三佛陀所,颇有一法如来所取不?」

  04佛告须菩提:「汝意云何?昔从然灯如来、阿罗诃、三藐三佛陀所,颇有一法如来所取不?」

  05世尊言:「彼何意念?善实!有一法,若如来,灯作如来、应、正遍知,受取?」

  06佛告善现:「于汝意云何?如来昔在然灯如来、应、正等觉所,颇于少法有所取不?」

  07「妙生!于汝意云何?如来昔在然灯佛所,颇有少法是可取不?」

  10-2

  00 subhūtir āha- no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikād udgṛhītaḥ

  01「世尊,如来在然灯佛所,于法实无所得。」

  02须菩提言:「不也,世尊!如来在燃灯佛所,于法实无所得阿耨多罗三藐三菩提。」

  03须菩提言:「不也,世尊!实无有法,昔从燃灯如来、阿罗诃、三藐三佛陀所,如来所取。」

  04须菩提言:「不取,世尊!实无有法,昔从然灯如来、阿罗诃、三藐三佛陀所,如来所取。」

  05善实言:「不如此,世尊!无一法,若如来,灯作如来、应、正遍知,受取。」

  06善现答言:「不也,世尊!如来昔在然灯如来、应、正等觉所,都无少法而有所取。」

  07妙生言:「不尔世尊!如来于然灯佛所,实无可取。」

  10-3

  00 bhagavān āha-yaḥ kaścitsubhūte bodhisattva evaṁ vadet-ahaṁ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ

   kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti|

  01「须菩提!于意云何?菩萨庄严佛土不?」

  「不也,世尊!何以故?庄严佛土者,则非庄严,是名庄严。」

  02佛告须菩提:「若菩萨作是言:『我庄严佛国土』,彼菩萨不实语。何以故?须菩提!如来所说庄严佛土者,则非庄严,是名庄严佛土。

  03佛告须菩提:「若有菩萨作如是言:『我当庄严清净佛土』,而此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说非庄严。是故庄严清净佛土。

  04佛告须菩提:「若有菩萨作如是言:『我当庄严清净佛土』,而此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说非庄严,是故庄严清净佛土。

  05世尊言:「若有,善实!菩萨摩诃萨如是语:『我国土庄严成就』我者,彼不如语。彼何所因?国土庄严者,善实!不庄严彼如来说,彼故说名国土庄严者。

  06佛告善现:「若有菩萨作如是言:『我当成办佛土功德庄严』,如是菩萨非真实语。何以故?善现!佛土功德庄严、佛土功德庄严者,如来说非庄严,是故如来说名佛土功德庄严、佛土功德庄严。

  07「妙生!若有菩萨作如是语:『我当成就庄严国土』者,此为妄语。何以故?庄严佛土者,如来说非庄严,由此说为国土庄严。

  10-4

  00 tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṁ cittamutpādayitavyaṁ yanna kvacitpratiṣṭhitaṁ cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyaṁ na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittam utpādayitavyam|

  01「是故,须菩提!诸菩萨摩诃萨应如是生清净心。不应住色生心,不应住声、香、味、触、法生心。应无所住而生其心。

  02是故,须菩提!诸菩萨摩诃萨应如是生清净心而无所住,不住色生心,不住声、香、味、触、法生心。应无所住而生其心。

  03须菩提!是故菩萨应生如是无住着心,不住色、声、香、味、触、法生心。应无所住而生其心。

  04须菩提!是故菩萨应生如是无住着心,不住色、声、香、味、触、法生心。应无所住而生其心。

  05彼故,此,善实!菩萨摩诃萨,如是不住心发生应:不色住心发生应,不声、香、味、触、法住心发生应。无所住心发生应。

  06是故,善现!菩萨如是都无所住应生其心:不住于色应生其心,不住非色应生其心;不住声、香、味、触、法应生其心,不住非声、香、味、触、法应生其心。都无所住应生其心。」

  07是故,妙生!菩萨不住于事,不住随处:不住色、声、香、味、触、法,应生其心。应生不住事心,应生不住随处心,应生不住色、声、香、味、触、法心。

  10-5

  00 tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyo yattasyaivaṁ rūpa ātmabhāvaḥ syāt tadyathāpi nāma sumeruḥ parvatarājaḥ| tatkiṁ manyase subhūte api nu mahān sa ātmabhāvo bhavet

  01须菩提!譬如有人,身如须弥山王。于意云何?是身为大不?」

  02须菩提!譬如有人,身如须弥山王。须菩提!于意云何?是身为大不?」

  03须菩提!譬如有人,体相胜大如须弥山王。须菩提!汝意云何?如是体相为胜大不?」

  04须菩提!譬如有人,体相胜大如须弥山。须菩提!汝意云何?如是体相为胜大不?」

  05譬如,善实!丈夫有此如是色我身有,譬如善高山王。彼何意念?善实!虽然,彼大我身有?」

  06佛告善现:「如有士夫具身大身,其色自体,假使譬如妙高山王。善现!于汝意云何?彼之自体为广大不?」

  07妙生!譬如有人,身如妙高山王。于意云何?是身为大不?」

  10-6

  00 subhūtir āha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tatkasya hetoḥ

   ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāvaḥ| tenocyate ātmabhāva iti||10||

  01须菩提言:「甚大,世尊!何以故?佛说非身,是名大身。」

  02须菩提言:「甚大,世尊!何以故?佛说非身,是名大身。彼身非身,是名大身。」

  03须菩提言:「甚大,世尊!何以故?如来说非有,名为有身。此非是有,故说有身。」

  04须菩提言:「甚大,世尊!何以故?如来说非有,名为有身。此非是有,故说有身。」

  05善实言:「大,世尊!大,善逝!彼我身有。彼何所因?我身、我身者,世尊!不有彼如来说,彼故说名我身者。不彼,世尊!有,彼故说名我身者。」

  06善现答言:「彼之自体广大,世尊!广大,善逝!何以故?世尊!彼之自体,如来说非彼体,故名自体。非以彼体,故名自体。」

  07妙生言:「甚大,世尊!何以故?彼之大身,如来说为非身。以彼非有…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net