..续本文上一页,说名为身。」
11-1
00 bhagavān āha- tatkiṁ manyase subhūte-yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāstāvatya eva gaṅgānadyo bhaveyuḥ
01「须菩提!如恒河中所有沙数,如是沙等恒河,于意云何?是诸恒河沙宁为多不?」
02佛言:「须菩提!如恒河中所有沙数,如是沙等恒河,于意云何?是诸恒河沙,宁为多不?」
03佛告须菩提:「汝意云何?于恒伽江所有诸沙,如其沙数所有恒伽,诸恒伽沙宁为多不?」
04佛告须菩提:「汝意云何?于恒伽所有诸沙,如其沙数所有恒伽,诸恒伽沙,宁为多不?」
05「世尊言:「彼何意念?善实!所有恒伽大河沙,彼所有如是恒伽大河有,彼中若沙,虽然,彼多沙有?」
06佛告善现:「于汝意云何?乃至殑伽河中所有沙数,假使有如是沙等殑伽河,是诸殑伽河沙宁为多不?」
07「妙生!于汝意云何?如弶伽河中所有沙数,复有如是沙等弶伽河,此诸河沙,宁为多不?」
11-2
00 tāsu yā vālukāḥ, api nu tā bahvayo bhaveyuḥ
subhūtirāha-tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyuḥ, prāgeva yāstāsu gaṅgānadīṣu vālukāḥ|
01须菩提言:「甚多,世尊!但诸恒河尚多无数,何况其沙。」
02须菩提言:「甚多,世尊!但诸恒河,尚多无数,何况其沙。」
03须菩提言:「甚多,世尊!但诸恒伽尚多无数,何况其沙。」
04须菩提言:「甚多,世尊!但诸恒伽尚多无数,何况其沙。」
05善实言:「彼如是所有,世尊!多恒伽大河有,何况若彼中沙。」
06善现答言:「甚多,世尊!甚多,善逝!诸殑伽河尚多无数,何况其沙。」
07妙生言:「甚多,世尊!河尚无数,况复其沙。」
11-3
00 bhagavānāha- ārocayāmi te subhūte, prativedayāmi te| yāvatyastāsu gaṅgānadīṣu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṣo vā saptaratnaparipurṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, tat kiṁ manyase subhūte-api nu sā strī vā puruṣo vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt
01「须菩提!我今实言告汝,若有善男子、善女人,以七宝满尔所恒河沙数三千大千世界,以用布施,得福多不?」
02佛言:「须菩提!我今实言告汝,若有善男子、善女人,以七宝满尔数恒沙数世界,以施诸佛、如来,须菩提!于意云何?彼善男子、善女人,得福多不?」
03佛言:「须菩提!我今觉汝,我今示汝,诸恒伽中所有沙数,尔许世界,若有善男子、善女人,以七宝遍满,持施如来、应供、正遍觉知,须菩提!汝意云何?此人以是因缘得福多不?」
04佛言:「须菩提!我今觉汝,我今示汝,诸恒伽中所有沙数,尔许世界,若有善男子、善女人,以七宝遍满,持施如来、应供、正遍觉知,须菩提!汝意云何?此人以是因缘得福多不?」
05世尊言:「欲我汝,善实!知我汝,所有彼中恒伽大河中沙有,彼所有世界有,如是妇女、若丈夫,若七宝满作已,如来等、应等、正遍知等施与。彼何意念?善实!虽然,彼妇女、若丈夫,若彼缘,多福聚生?」
06佛言:「善现!吾今告汝,开觉于汝,假使若善男子或善女人,以妙七宝盛满尔所殑伽河沙等世界,奉施如来、应、正等觉,善现!于汝意云何?是善男子或善女人,由此因缘所生福聚,宁为多不?」
07「妙生!我今实言告汝,若复有人,以宝满此河沙数量世界,奉施如来,得福多不?」
11-4
00 subhūtir āha-bahu bhagavan, bahu sugata strī vā puruṣo vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyama saṁkhyeyam|
01须菩提言:「甚多,世尊!」
02须菩提言:「甚多,世尊!彼善男子、善女人,得福甚多。」
03须菩提言:「甚多,世尊!甚多,修伽陀!此人以是因缘,生福甚多。」
04须菩提言:「甚多,世尊!甚多,修伽陀!有人以是因缘,生福甚多。」
05善实言:「多,世尊!多,善逝!彼妇女、若丈夫,若彼缘,多福聚生,无量不可数。」
06善现答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因缘所生福聚,其量甚多。」
07妙生言:「甚多,世尊!」
11-5
00 bhagavānāha- yaśca khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyam asaṁkhyeyam||11||
01佛告须菩提:「若善男子、善女人,于此经中,乃至受持四句偈等,为他人说,而此福德胜前福德。」
02佛告须菩提:「以七宝满尔数恒河沙世界,持用布施;若善男子、善女人于此法门,乃至受持四句偈等,为他人说,而此福德胜前福德无量阿僧祇。」
03「须菩提!若善男子、善女人,以七宝遍满尔所恒伽沙世界,持用布施;若善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,是人所生福德,最胜于彼无量无数。」
04「须菩提!若善男子、善女人,以七宝遍满尔所恒伽沙世界,持用布施;若善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,是人所生福德,最胜于彼无量无数。」
05世尊言:「若复时,善实!善家子、若善家女,若彼所有世界,七宝满作已,如来等、应等、正遍知等施与;若此法本,乃至四句等偈,受已,为他等分别广说,此如是彼缘,多过福聚生,无量不可数。」
06佛复告善现:「若以七宝盛满尔所沙等世界,奉施如来、应、正等觉;若善男子或善女人,于此法门,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由此因缘所生福聚,甚多于前无量无数。」
07「妙生!若复有人,于此经中,受持一颂,并为他说,而此福聚胜前福聚,无量无边。」
12-1
00 api tu khalu punaḥ subhute yasmin pṛthivīpradeśe ito dharmaparyāyād antaśaś catuṣpādikām api gāthāmudgṛhya bhāṣyeta vā saṁprakāśyeta vā, sa pṛthivīpradeśaścaityabhūto bhavet sadevamānuṣāsurasya lokasya, kaḥ punarvādo ye imaṁ dharmaparyāyaṁ sakalasamāptaṁ dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti| parameṇa te subhūte āścaryeṇa samanvāgatā bhaviṣyanti|
01「复次,须菩提!…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…