..续本文上一页1「须菩提!于意云何?斯陀含能作是念:我得斯陀含果不?」
02佛言:「须菩提!于意云何?斯陀含能作是念:我得斯陀含果不?」
03(缺)
04(缺)
05世尊言:「彼何意念?善实!虽然,一来如是念:我一来果得到。?」
06佛告善现:「于汝意云何?诸一来者颇作是念:我能证得一来果不?」
07「妙生!于汝意云何?诸一来者颇作是念:我得一来果不?」
9-5
00 subhūtir āha- no hīdaṁ bhagavan| sa sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti| tatkasya hetoḥ
na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate sakṛdāgāmīti||
01须菩提言:「不也,世尊!何以故?斯陀含名一往来,而实无往来,是名斯陀含。」
02须菩提言:「不也,世尊!何以故?实无有法名斯陀含,是名斯陀含。」
03斯陀含名一往来,实无所有能至往来,是名斯陀含。
04斯陀含名一往来,实无所有能至往来,是名斯陀含。
05善实言:「不如此,世尊!彼何所因?不,一来如是念:我一来果得到。彼何所因?不彼有法若一来人,彼故说名一来者。」
06善现答言:「不也,世尊!诸一来者不作是念:我能证得一来之果。何以故?世尊!以无少法证一来性,故名一来。」
07妙生言:「不尔,世尊!何以故?由彼无有少法证一来性,故名一来。」
9-6
00 bhagavānāha-tatkiṁ manyase subhūte api nu anāgāmina evaṁ bhavati-mayānāgāmiphalaṁ prāptamiti
01「须菩提!于意云何?阿那含能作是念:我得阿那含果不?」
02「须菩提!于意云何?阿那含能作是念:我得阿那含果不?」
03(缺)
04(缺)
05世尊言:「彼何意念?善实!虽然,不来如是念:我不来果得到?」
06佛告善现:「于汝意云何?诸不还者颇作是念:我能证得不还果不?」
07「妙生!于汝意云何?诸不还者颇作是念:我得不还果不?」
9-7
00 subhūtir āha-no hīdaṁ bhagavan| na anāgāmina evaṁ bhavati-mayā anāgāmiphalaṁ prāptamiti| tatkasya hetoḥ
na hi sa bhagavan kaściddharmo yo”nāgāmitvamāpannaḥ| tenocyate anāgāmīti||
01须菩提言:「不也,世尊!何以故?阿那含名为不来,而实无来,是故名阿那含。」
02须菩提言:「不也,世尊!何以故?实无有法名阿那含,是名阿那含。」
03阿那含名为不来,实无所有能至不来,是名阿那含。」
04阿那含名为不来,实无所有能至不来,是名阿那含。」
05善实言:「不如此,世尊!彼何所因?不彼有法若不来入,彼故说名不来者。」
06善现答言:「不也,世尊!诸不还者不作是念:我能证得不还之果。何以故?世尊!以无少法证不还性,故名不还。」
07妙生言:「不尔,世尊!何以故?由彼无有少法证不还性,故名不还。」
9-8
00 bhagavānāha- tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayā arhattvaṁ prāptamiti
01「须菩提!于意云何?阿罗汉能作是念:我得阿罗汉道不?」
02「须菩提!于意云何?阿罗汉能作是念:我得阿罗汉不?」
03佛言:「须菩提!汝意云何?阿罗汉能作是念:我得阿罗汉果不?」
04佛言:「须菩提!汝意云何?阿罗汉能作是念:我得阿罗汉果不?」
05世尊言:「彼何意念?善实!虽然,应如是念:我应得到?」
06佛告善现:「于汝意云何?诸阿罗汉颇作是念:我能证得阿罗汉不?」
07「妙生!于汝意云何?诸阿罗汉颇作是念:我得阿罗汉果不?」
9-9
00 subhūtir āha-no hīdaṁ bhagavan| nārhata evaṁ bhavati-mayā arhattvaṁ prāptamiti| tatkasya hetoḥ
na hi sa bhagavan kaściddharmo yo”rhannāma| tenocyate-arhanniti|
01须菩提言:「不也,世尊!何以故?实无有法名阿罗汉。
02须菩提言:「不也,世尊!何以故?实无有法名阿罗汉。
03须菩提言:「不也,世尊!何以故?实无所有名阿罗汉。
04须菩提言:「不能,世尊!何以故?实无所有名阿罗汉。
05善实言:「不如此,世尊!彼何所因?不彼,世尊!有法若应名,彼故说名应者。
06善现答言:「不也,世尊!诸阿罗汉不作是念:我能证得阿罗汉性。何以故?世尊!以无少法名阿罗汉,由是因缘名阿罗汉。
07妙生言:「不尔,世尊!由彼无有少法名阿罗汉。
9-10
00 saced bhagavan arhata evaṁ bhavet-mayā arhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|
01世尊!若阿罗汉作是念:我得阿罗汉道,即为着我、人、众生、寿者。
02世尊!若阿罗汉作是念:我得阿罗汉。即为着我、人、众生、寿者。
03世尊!若阿罗汉作是念:我得阿罗汉果,即是我执、众生执、寿者执、受者执。
04世尊!若阿罗汉作是念:我得阿罗汉果,此念即是我执、众生执、寿者执、受者执。
05彼若,世尊!应如是念:我应得到。如是,彼所我取有,众生取、寿取、人取有。
06世尊!若阿罗汉作如是念:我能证得阿罗汉性,即为执我、有情、命者、士夫、补特伽罗等。
07世尊!若阿罗汉作是念:我得阿罗汉果者,则有我执、有情、寿者、更求趣执。
9-11
00 tat kasya hetoḥ
ahamasmi bhagavaṁstathāgatenārhatā samyaksaṁbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ|
01世尊!佛说我得无诤三昧人中最为第一,
02世尊!佛说我得无诤三昧,最为第一,
03世尊!如来、阿罗诃、三藐三佛陀赞我住无诤三昧人中最为第一。
04世尊!如来、阿罗诃、三藐三佛陀赞我住无诤三昧人中最为第一。
05彼何所因?我此,世尊!如来、应、正遍知,无诤行最胜说。
06所以者何?世尊!如来、应、正等觉,说我得无诤住最为第一。
07世尊!如来说我得无诤住中,最为第一。
9-12
00 ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṁ bhavati- arhannasmyahaṁ vītarāga iti| sacenmama bhagavannevaṁ bhavet-mayā arhattvaṁ prāptamiti, na māṁ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||
01是第一离欲阿罗汉。我不作是念:我是离欲阿罗汉。世尊!我若作是念:我得阿罗汉道,世尊则不说:『须菩提是乐阿兰那行者。以须菩提实无所行,而名须菩提是乐阿兰那行。』」
02世尊说我是离欲阿罗汉、世尊!我不作是念:我是离欲阿罗汉。世尊!我若作是念:我得阿罗汉,世尊则不记我无诤行第一。以须菩提实无所行,而名须菩提无诤、无诤行。」
03世尊!我今已成阿罗汉,离三有欲。世尊!我亦不作是念:我是阿罗汉。世尊!我若有是念:我已得阿罗汉果,如来则应不授我记:『住无诤三昧人中,须菩提,善男子,最为第一。实无所住,住于无诤、住于无诤。』」
04世尊!我今已得阿罗汉,离三有欲。世尊!我亦不作是念:我是阿罗汉。世尊!我若有是念:我已得阿罗汉果,如来则应不授我记:『住无诤三昧人中,须菩提,善男子,最为第一。实无所住,住于无诤、住于无诤。』」
05我此,世尊!应离欲。不我,世尊!如是念:我此应者。若我,世尊!如是念:我应…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…