打开我的阅读记录 ▼

金刚经梵汉对照本▪P8

  ..续本文上一页1「须菩提!于意云何?斯陀含能作是念:我得斯陀含果不?」

  02佛言:「须菩提!于意云何?斯陀含能作是念:我得斯陀含果不?」

  03(缺)

  04(缺)

  05世尊言:「彼何意念?善实!虽然,一来如是念:我一来果得到。?」

  06佛告善现:「于汝意云何?诸一来者颇作是念:我能证得一来果不?」

  07「妙生!于汝意云何?诸一来者颇作是念:我得一来果不?」

  9-5

  00 subhūtir āha- no hīdaṁ bhagavan| sa sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti| tatkasya hetoḥ

   na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate sakṛdāgāmīti||

  01须菩提言:「不也,世尊!何以故?斯陀含名一往来,而实无往来,是名斯陀含。」

  02须菩提言:「不也,世尊!何以故?实无有法名斯陀含,是名斯陀含。」

  03斯陀含名一往来,实无所有能至往来,是名斯陀含。

  04斯陀含名一往来,实无所有能至往来,是名斯陀含。

  05善实言:「不如此,世尊!彼何所因?不,一来如是念:我一来果得到。彼何所因?不彼有法若一来人,彼故说名一来者。」

  06善现答言:「不也,世尊!诸一来者不作是念:我能证得一来之果。何以故?世尊!以无少法证一来性,故名一来。」

  07妙生言:「不尔,世尊!何以故?由彼无有少法证一来性,故名一来。」

  9-6

  00 bhagavānāha-tatkiṁ manyase subhūte api nu anāgāmina evaṁ bhavati-mayānāgāmiphalaṁ prāptamiti

  01「须菩提!于意云何?阿那含能作是念:我得阿那含果不?」

  02「须菩提!于意云何?阿那含能作是念:我得阿那含果不?」

  03(缺)

  04(缺)

  05世尊言:「彼何意念?善实!虽然,不来如是念:我不来果得到?」

  06佛告善现:「于汝意云何?诸不还者颇作是念:我能证得不还果不?」

  07「妙生!于汝意云何?诸不还者颇作是念:我得不还果不?」

  9-7

  00 subhūtir āha-no hīdaṁ bhagavan| na anāgāmina evaṁ bhavati-mayā anāgāmiphalaṁ prāptamiti| tatkasya hetoḥ

   na hi sa bhagavan kaściddharmo yo”nāgāmitvamāpannaḥ| tenocyate anāgāmīti||

  01须菩提言:「不也,世尊!何以故?阿那含名为不来,而实无来,是故名阿那含。」

  02须菩提言:「不也,世尊!何以故?实无有法名阿那含,是名阿那含。」

  03阿那含名为不来,实无所有能至不来,是名阿那含。」

  04阿那含名为不来,实无所有能至不来,是名阿那含。」

  05善实言:「不如此,世尊!彼何所因?不彼有法若不来入,彼故说名不来者。」

  06善现答言:「不也,世尊!诸不还者不作是念:我能证得不还之果。何以故?世尊!以无少法证不还性,故名不还。」

  07妙生言:「不尔,世尊!何以故?由彼无有少法证不还性,故名不还。」

  9-8

  00 bhagavānāha- tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayā arhattvaṁ prāptamiti

  01「须菩提!于意云何?阿罗汉能作是念:我得阿罗汉道不?」

  02「须菩提!于意云何?阿罗汉能作是念:我得阿罗汉不?」

  03佛言:「须菩提!汝意云何?阿罗汉能作是念:我得阿罗汉果不?」

  04佛言:「须菩提!汝意云何?阿罗汉能作是念:我得阿罗汉果不?」

  05世尊言:「彼何意念?善实!虽然,应如是念:我应得到?」

  06佛告善现:「于汝意云何?诸阿罗汉颇作是念:我能证得阿罗汉不?」

  07「妙生!于汝意云何?诸阿罗汉颇作是念:我得阿罗汉果不?」

  9-9

  00 subhūtir āha-no hīdaṁ bhagavan| nārhata evaṁ bhavati-mayā arhattvaṁ prāptamiti| tatkasya hetoḥ

   na hi sa bhagavan kaściddharmo yo”rhannāma| tenocyate-arhanniti|

  01须菩提言:「不也,世尊!何以故?实无有法名阿罗汉。

  02须菩提言:「不也,世尊!何以故?实无有法名阿罗汉。

  03须菩提言:「不也,世尊!何以故?实无所有名阿罗汉。

  04须菩提言:「不能,世尊!何以故?实无所有名阿罗汉。

  05善实言:「不如此,世尊!彼何所因?不彼,世尊!有法若应名,彼故说名应者。

  06善现答言:「不也,世尊!诸阿罗汉不作是念:我能证得阿罗汉性。何以故?世尊!以无少法名阿罗汉,由是因缘名阿罗汉。

  07妙生言:「不尔,世尊!由彼无有少法名阿罗汉。

  9-10

  00 saced bhagavan arhata evaṁ bhavet-mayā arhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|

  01世尊!若阿罗汉作是念:我得阿罗汉道,即为着我、人、众生、寿者。

  02世尊!若阿罗汉作是念:我得阿罗汉。即为着我、人、众生、寿者。

  03世尊!若阿罗汉作是念:我得阿罗汉果,即是我执、众生执、寿者执、受者执。

  04世尊!若阿罗汉作是念:我得阿罗汉果,此念即是我执、众生执、寿者执、受者执。

  05彼若,世尊!应如是念:我应得到。如是,彼所我取有,众生取、寿取、人取有。

  06世尊!若阿罗汉作如是念:我能证得阿罗汉性,即为执我、有情、命者、士夫、补特伽罗等。

  07世尊!若阿罗汉作是念:我得阿罗汉果者,则有我执、有情、寿者、更求趣执。

  9-11

  00 tat kasya hetoḥ

   ahamasmi bhagavaṁstathāgatenārhatā samyaksaṁbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ|

  01世尊!佛说我得无诤三昧人中最为第一,

  02世尊!佛说我得无诤三昧,最为第一,

  03世尊!如来、阿罗诃、三藐三佛陀赞我住无诤三昧人中最为第一。

  04世尊!如来、阿罗诃、三藐三佛陀赞我住无诤三昧人中最为第一。

  05彼何所因?我此,世尊!如来、应、正遍知,无诤行最胜说。

  06所以者何?世尊!如来、应、正等觉,说我得无诤住最为第一。

  07世尊!如来说我得无诤住中,最为第一。

  9-12

  00 ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṁ bhavati- arhannasmyahaṁ vītarāga iti| sacenmama bhagavannevaṁ bhavet-mayā arhattvaṁ prāptamiti, na māṁ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||

  01是第一离欲阿罗汉。我不作是念:我是离欲阿罗汉。世尊!我若作是念:我得阿罗汉道,世尊则不说:『须菩提是乐阿兰那行者。以须菩提实无所行,而名须菩提是乐阿兰那行。』」

  02世尊说我是离欲阿罗汉、世尊!我不作是念:我是离欲阿罗汉。世尊!我若作是念:我得阿罗汉,世尊则不记我无诤行第一。以须菩提实无所行,而名须菩提无诤、无诤行。」

  03世尊!我今已成阿罗汉,离三有欲。世尊!我亦不作是念:我是阿罗汉。世尊!我若有是念:我已得阿罗汉果,如来则应不授我记:『住无诤三昧人中,须菩提,善男子,最为第一。实无所住,住于无诤、住于无诤。』」

  04世尊!我今已得阿罗汉,离三有欲。世尊!我亦不作是念:我是阿罗汉。世尊!我若有是念:我已得阿罗汉果,如来则应不授我记:『住无诤三昧人中,须菩提,善男子,最为第一。实无所住,住于无诤、住于无诤。』」

  05我此,世尊!应离欲。不我,世尊!如是念:我此应者。若我,世尊!如是念:我应…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net