..续本文上一页7717; sa tathāgatena bhāṣitaḥ| tasmāttathāgato bhāṣate- puṇyaskandhaḥ puṇyaskandha iti|
01何以故?是福德,即非福德性,是故如来说福德多。」
02何以故?世尊!是福德聚,即非福德聚,是故如来说福德聚、福德聚。」
03何以故?世尊!此福德聚,即非福德聚,是故如来说福德聚。」
04何以故?世尊!此福德聚,即非福德聚,是故如来说福德聚。」
05彼何所因?若彼,世尊!福聚,如来说非聚,彼,世尊!如来说福聚、福聚者。」
06何以故?世尊!福德聚、福德聚者,如来说为非福德聚,是故如来说名福德聚、福德聚。」
07何以故?此福聚者,则非是聚,是故如来说为福聚、福聚。」
8-4
00 bhagavān āha-yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhyaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo vistareṇa deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādapramey asaṁkhyeyam|
01「若复有人于此经中受持,乃至四句偈等,为他人说,其福胜彼。
02佛言:「须菩提!若善男子、善女人,以满三千大千世界七宝,持用布施;若复于此经中受持,乃至四句偈等,为他人说,其福胜彼无量不可数。
03佛言:「须菩提!若善男子、善女人,以三千大千世界遍满七宝,持用布施;若复有人从此经中,受四句偈,为他正说,显示其义,此人以是因缘所生福德,最多于彼无量无数。
04佛言:「须菩提!若善男子、善女人,以三千大千世界遍满七宝,持用布施;若复有人从此经中,受四句偈,为他正说,显示其义,此人以是因缘所生福德,最多于彼无量无数。
05世尊言:「若复,善实!善家子、若善家女,若此三千大千世界,七宝满作已,如来等、应等、正遍知等施与;若此法本,乃至四句等偈,受已,为他等分别广说,此彼缘,多过福聚生,无量不可数。
06佛复告善现言:「善现!若善男子或善女人,以此三千大千世界盛满七宝,持用布施;若善男子或善女人,于此法门,乃至四句伽陀,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由是因缘所生福聚,甚多于前无量无数。
07「妙生!若有善男子、善女人,以满三千大千世界七宝,持用布施;若复有人,能于此经,乃至一四句颂,若自受持、为他演说,以是因缘,所生福聚,极多于彼,无量无数。
8-5
00 tatkasya hetoḥ
atonirjātā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanuttarā samyaksaṁbodhiḥ, atonirjātāśca buddhā bhagavantaḥ|
01何以故?须菩提!一切诸佛及诸佛阿耨多罗三藐三菩提法皆从此经出。
02何以故?须菩提!一切诸佛阿耨多罗三藐三菩提法皆从此经出,一切诸佛如来皆从此经生。
03何以故?须菩提!如来无上菩提从此福成,诸佛世尊从此福生。
04何以故?须菩提!如来无上菩提从此福成,诸佛世尊从此福生。
05彼何所因?此出,善实!如来、应、正遍知无上正遍知,此生佛、世尊。
06何以故?一切如来、应、正等觉阿耨多罗三藐三菩提,皆从此经出,诸佛世尊皆从此经生。
07何以故?妙生!由诸如来无上等觉从此经出,诸佛世尊从此经生。
8-6
00 tatkasya hetoḥ
buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante buddhadharmā iti||8||
01须菩提!所谓佛法者,即非佛法。」
02须菩提!所谓佛法、佛法者,即非佛法。」
03何以故?须菩提!所言佛法者,即非佛法,是名佛法。」
04何以故?须菩提!所言佛法者,即非佛法,是名佛法。」
05彼何所因?佛法、佛法者,善实!非佛法如是彼,彼故说名佛法者。」
06所以者何?善现!诸佛法、诸佛法者,如来说为非诸佛法,是故如来说名诸佛法、诸佛法。」
07是故,妙生!佛法者,如来说非佛法,是名佛法。」
9-1
00 tatkiṁ manyase subhūte api nu srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti
01「须菩提!于意云何?须陀洹能作是念:我得须陀洹果不?」
02「须菩提!于意云何?须陀洹能作是念:我得须陀洹果不?」
03「须菩提!汝意云何?须陀洹能作是念:我得须陀洹果不?」
04「须菩提!汝意云何?须陀洹能作是念:我得须陀洹果不?」
05世尊言:「彼何意念?善实!虽然,流入如是念:我流入果得到?」
06佛告善现:「于汝意云何?诸预流者颇作是念:我能证得预流果不?」
07「妙生!于汝意云何?诸预流者颇作是念:我得预流果不?」
9-2
00 subhūtir āha-no hīdaṁ bhagavan| na srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti| tatkasya hetoḥ
na hi sa bhagavan kaṁciddharmamāpannaḥ, tenocyate srotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmānāpannaḥ| tenocyate srotaāpanna iti|
01须菩提言:「不也,世尊!何以故?须陀洹名为入流,而无所入。不入色、声、香、味、触、法,是名须陀洹。」
02须菩提言:「不也,世尊!何以故?实无有法名须陀洹。不入色、声、香、味、触、法,是名须陀洹。」
03须菩提言:「不也,世尊!何以故?世尊!实无所有能至于流,故说须陀洹。乃至色、声、香、味、触、法亦复如是,故名须陀洹。
04须菩提言:「不能,世尊!何以故?世尊!实无所有能至于流,故说须陀洹。乃至色、声、香、味、触、法,亦复如是,故名须陀洹。」
05善实言:「不如此,世尊!彼何所因?不彼,世尊!一人,彼故说名流入。不色入、不声、不香、不味、不触、不法入,彼故说名流入者。
06善现答言:「不也,世尊!诸预流者不作是念:我能证得预流之果。何以故?世尊!诸预流者无少所预,故名预流。不预色、声、香、味、触、法,故名预流。
07妙生言:「不尔,世尊!何以故?诸预流者,无法可预,故名预流。不预色、声、香、味、触、法,故名预流。
9-3
00 saced bhagavan srotaāpannasyaivaṁ bhavet- mayā srotaāpattiphalaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhaved iti||
01(缺)
02(缺)
03(缺)
04(缺)
05彼若,世尊!流入如是念:我流入果得到。彼如是,彼所我取有,众生取、寿取、人取有。」
06世尊!若预流者作如是念:我能证得预流之果,即为执我、有情、命者、士夫、补特伽罗等。」
07世尊!若预流者作是念:我得预流果者,则有我执、有情、寿者、更求趣执。」
9-4
00 bhagavān āha- takiṁ manyase subhūte api nu sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti
0…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…