..续本文上一页tilde;āvantaśca bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpāadayiṣyanti|
01如来灭后,后五百岁,有持戒修福者,于此章句能生信心,以此为实。
02佛复告须菩提:「有未来世、末世,有菩萨摩诃萨,法欲灭时,有持戒、修福德、智慧者,于此修多罗章句能生信心,以此为实。」
03何以故?须菩提!于未来世,实有众生得闻此经,能生实想。复次,须菩提!于未来世;后五十岁,正法灭时,有诸菩萨摩诃萨,持戒、修福,及有智慧。
04何以故?须菩提!于未来世,实有众生得闻此经,能生实想。复次,须菩提!于未来世、后五百岁,正法灭时,有诸菩萨摩诃萨,持戒、修福,及有智慧。
05虽然,复次时,善实!当有未来世,菩萨摩诃萨,后分五十,正法破坏时中、转时中、戒究竟、功德究竟、智慧究竟。
06然复,善现!有菩萨摩诃萨,于当来世、后时、后分、后五百岁,正法将灭时分转时,具足尸罗、具德、具慧。
07妙生!当来之世,有诸菩萨,具戒、具德、具慧。
6-4
00 na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṣyanti, naikabuddhāvaropitakuśalamūlā bhaviṣyanti| api tu khalu punaḥ subhūte anekabuddhaśatasahasraparyupāsitā anekabuddhaśatasahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu ekacittaprasādamapi pratilapsyante|
01当知是人不于一佛、二佛、三、四、五佛而种善根,已于无量千万佛所种诸善根。闻是章句,乃至一念生净信者,
02佛复告须菩提:「当知彼菩萨摩诃萨,非于一佛、二佛、三、四、五佛所,修行供养;非于一佛、二佛、三、四、五佛所而种善根。」佛复告须菩提:「已于无量百千万诸佛所,修行供养;无量百千万诸佛所,种诸善根。闻是修多罗,乃至一念能生净信。
03须菩提!是诸菩萨摩诃萨,非事一佛,非于一佛种诸善根;已事无量百千诸佛,已于无量百千佛所而种善根。若有善男子、善女人,听闻正说如是等相此经章句,乃至一念生实信者。
04须菩提!是诸菩萨摩诃萨,非事一佛,非于一佛种诸善根;已事无量百千诸佛,已于无量百千佛所而种善根。若有善男子、善女人,听闻正说如是等相此经章句,乃至一念生实信者。
05虽然,复次时,善实!当有未来世,菩萨摩诃萨,后分五十,正法破坏时中、转时中,戒究竟、功德究竟、智慧究竟。
06复次,善现!彼菩萨摩诃萨非于一佛所,承事供养;非于一佛所,种诸善根。然复,善现!彼菩萨摩诃萨于其非一百千佛所,承事供养;于其非一百千佛所,种诸善根。乃能闻说如是色经典句,当得一净信心。
07而彼菩萨非于一佛承事供养植诸善根。已于无量百千佛所而行奉事植诸善根。是人乃能于此经典,生一信心。
6-5
00 jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste subhūte tathāgatena|
01须菩提!如来悉知、悉见,
02须菩提!如来悉知是诸众生,如来悉见是诸众生。
03须菩提!如来悉知是人,悉见是人。
04须菩提!如来悉知是人,悉见是人。
05亦得当知彼,善实!如来佛智,见彼,善实!如来佛眼,
06善现!如来以其佛智悉已知彼,如来以其佛眼悉已见彼。
善现!如来悉已觉彼。
07妙生!如来悉知是人,悉见是人,
6-6
00 sarve te subhūte aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti|
01是诸众生得如是无量福德。
02须菩提!是诸菩萨生如是无量福德聚,取如是无量福德。
03须菩提!是善男子、善女人,生长无量福德之聚。
04须菩提!是善男子、善女人,生长无量福德之聚。
05一切彼,善实!无量福聚生当、取当。
06一切有情当生无量无数福聚,当摄无量无数福聚。
07彼诸菩萨,当生、当摄无量福聚。
6-7
00 tatkasya hetoḥ
na hi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāmātmasaṁjñā pravartate, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā pravartate|
01何以故?是诸众生无复我相、人相、众生相、寿者相。
02何以故?须菩提!是诸菩萨无复我相、众生相、人相、寿者相。
03何以故?须菩提!是诸菩萨无复我想、众生想、寿者想、受者想。
04何以故?须菩提!是诸菩萨无复我想众生想寿者想受者想
05彼何所因?不,善实!彼等菩萨摩诃萨我想转,不众生想、不寿想、不人想转。
06何以故?善现!彼菩萨摩诃萨无我想转,无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想转。
07何以故?由彼菩萨无我想、众生想、寿者想、更求趣想。
6-8
00 nāpi teṣāṁ subhūte bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravartate| evaṁ nādharmasaṁjñā| nāpi teṣāṁ subhūte saṁjñā nāsaṁjñā pravartate|
01无法相亦无非法相。
02须菩提!是诸菩萨无法相亦非无法相,无相亦非无相。
03是诸菩萨无法想、无非法想,无想、非无想。
04是诸菩萨无法想、非无法想,无想、非无想。
05不亦彼等,善实!菩萨摩诃萨法想转,无法想转不,亦彼等,想、无想转不。
06善现!彼菩萨摩诃萨无法想转,无非法想转,无想转亦无非想转。
07彼诸菩萨非法想、非非法想,非想、非无想。
6-9
00 tatkasya hetoḥ
sacetsubhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|
01何以故?是诸众生若心取相,则为着我、人、众生、寿者。若取法相,即着我、人、众生、寿者。
02何以故?须菩提!是诸菩萨若取法相,则为着我、人、众生、寿者。
03何以故?须菩提!是诸菩萨若有法想,即是我执及众生、寿者、受者执。
04何以故?须菩提!是诸菩萨若有法想,即是我执及众生、寿者、受者执。
05彼何所因?若,善实!彼等菩萨摩诃萨法想转,彼如是彼等我取有,众生取、寿取、人取有。
06所以者何?善现!若菩萨摩诃萨有法想转,彼即应有我执、有情执、命者执、补特伽罗等执。
07何以故?若彼菩萨有法想,即有我执、有情执、寿者执、更求趣执。
6-10
00 sacedadharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāha iti|
01何以故?若取非法相,即着我、人、众生、寿者。
02须菩提!若是菩萨有法相,即着我相、人相、众生相、寿者相。
03(缺)
04(缺)
05若无法想转,彼如是彼等我取有,众生取、寿取、人取有。
06若有非法想转,彼亦应有我执、有情执…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…