..續本文上一頁tilde;āvantaśca bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpāadayiṣyanti|
01如來滅後,後五百歲,有持戒修福者,于此章句能生信心,以此爲實。
02佛複告須菩提:「有未來世、末世,有菩薩摩诃薩,法欲滅時,有持戒、修福德、智慧者,于此修多羅章句能生信心,以此爲實。」
03何以故?須菩提!于未來世,實有衆生得聞此經,能生實想。複次,須菩提!于未來世;後五十歲,正法滅時,有諸菩薩摩诃薩,持戒、修福,及有智慧。
04何以故?須菩提!于未來世,實有衆生得聞此經,能生實想。複次,須菩提!于未來世、後五百歲,正法滅時,有諸菩薩摩诃薩,持戒、修福,及有智慧。
05雖然,複次時,善實!當有未來世,菩薩摩诃薩,後分五十,正法破壞時中、轉時中、戒究竟、功德究竟、智慧究竟。
06然複,善現!有菩薩摩诃薩,于當來世、後時、後分、後五百歲,正法將滅時分轉時,具足屍羅、具德、具慧。
07妙生!當來之世,有諸菩薩,具戒、具德、具慧。
6-4
00 na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṣyanti, naikabuddhāvaropitakuśalamūlā bhaviṣyanti| api tu khalu punaḥ subhūte anekabuddhaśatasahasraparyupāsitā anekabuddhaśatasahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu ekacittaprasādamapi pratilapsyante|
01當知是人不于一佛、二佛、叁、四、五佛而種善根,已于無量千萬佛所種諸善根。聞是章句,乃至一念生淨信者,
02佛複告須菩提:「當知彼菩薩摩诃薩,非于一佛、二佛、叁、四、五佛所,修行供養;非于一佛、二佛、叁、四、五佛所而種善根。」佛複告須菩提:「已于無量百千萬諸佛所,修行供養;無量百千萬諸佛所,種諸善根。聞是修多羅,乃至一念能生淨信。
03須菩提!是諸菩薩摩诃薩,非事一佛,非于一佛種諸善根;已事無量百千諸佛,已于無量百千佛所而種善根。若有善男子、善女人,聽聞正說如是等相此經章句,乃至一念生實信者。
04須菩提!是諸菩薩摩诃薩,非事一佛,非于一佛種諸善根;已事無量百千諸佛,已于無量百千佛所而種善根。若有善男子、善女人,聽聞正說如是等相此經章句,乃至一念生實信者。
05雖然,複次時,善實!當有未來世,菩薩摩诃薩,後分五十,正法破壞時中、轉時中,戒究竟、功德究竟、智慧究竟。
06複次,善現!彼菩薩摩诃薩非于一佛所,承事供養;非于一佛所,種諸善根。然複,善現!彼菩薩摩诃薩于其非一百千佛所,承事供養;于其非一百千佛所,種諸善根。乃能聞說如是色經典句,當得一淨信心。
07而彼菩薩非于一佛承事供養植諸善根。已于無量百千佛所而行奉事植諸善根。是人乃能于此經典,生一信心。
6-5
00 jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste subhūte tathāgatena|
01須菩提!如來悉知、悉見,
02須菩提!如來悉知是諸衆生,如來悉見是諸衆生。
03須菩提!如來悉知是人,悉見是人。
04須菩提!如來悉知是人,悉見是人。
05亦得當知彼,善實!如來佛智,見彼,善實!如來佛眼,
06善現!如來以其佛智悉已知彼,如來以其佛眼悉已見彼。
善現!如來悉已覺彼。
07妙生!如來悉知是人,悉見是人,
6-6
00 sarve te subhūte aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti|
01是諸衆生得如是無量福德。
02須菩提!是諸菩薩生如是無量福德聚,取如是無量福德。
03須菩提!是善男子、善女人,生長無量福德之聚。
04須菩提!是善男子、善女人,生長無量福德之聚。
05一切彼,善實!無量福聚生當、取當。
06一切有情當生無量無數福聚,當攝無量無數福聚。
07彼諸菩薩,當生、當攝無量福聚。
6-7
00 tatkasya hetoḥ
na hi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāmātmasaṁjñā pravartate, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā pravartate|
01何以故?是諸衆生無複我相、人相、衆生相、壽者相。
02何以故?須菩提!是諸菩薩無複我相、衆生相、人相、壽者相。
03何以故?須菩提!是諸菩薩無複我想、衆生想、壽者想、受者想。
04何以故?須菩提!是諸菩薩無複我想衆生想壽者想受者想
05彼何所因?不,善實!彼等菩薩摩诃薩我想轉,不衆生想、不壽想、不人想轉。
06何以故?善現!彼菩薩摩诃薩無我想轉,無有情想、無命者想、無士夫想、無補特伽羅想、無意生想、無摩納婆想、無作者想、無受者想轉。
07何以故?由彼菩薩無我想、衆生想、壽者想、更求趣想。
6-8
00 nāpi teṣāṁ subhūte bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravartate| evaṁ nādharmasaṁjñā| nāpi teṣāṁ subhūte saṁjñā nāsaṁjñā pravartate|
01無法相亦無非法相。
02須菩提!是諸菩薩無法相亦非無法相,無相亦非無相。
03是諸菩薩無法想、無非法想,無想、非無想。
04是諸菩薩無法想、非無法想,無想、非無想。
05不亦彼等,善實!菩薩摩诃薩法想轉,無法想轉不,亦彼等,想、無想轉不。
06善現!彼菩薩摩诃薩無法想轉,無非法想轉,無想轉亦無非想轉。
07彼諸菩薩非法想、非非法想,非想、非無想。
6-9
00 tatkasya hetoḥ
sacetsubhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|
01何以故?是諸衆生若心取相,則爲著我、人、衆生、壽者。若取法相,即著我、人、衆生、壽者。
02何以故?須菩提!是諸菩薩若取法相,則爲著我、人、衆生、壽者。
03何以故?須菩提!是諸菩薩若有法想,即是我執及衆生、壽者、受者執。
04何以故?須菩提!是諸菩薩若有法想,即是我執及衆生、壽者、受者執。
05彼何所因?若,善實!彼等菩薩摩诃薩法想轉,彼如是彼等我取有,衆生取、壽取、人取有。
06所以者何?善現!若菩薩摩诃薩有法想轉,彼即應有我執、有情執、命者執、補特伽羅等執。
07何以故?若彼菩薩有法想,即有我執、有情執、壽者執、更求趣執。
6-10
00 sacedadharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāha iti|
01何以故?若取非法相,即著我、人、衆生、壽者。
02須菩提!若是菩薩有法相,即著我相、人相、衆生相、壽者相。
03(缺)
04(缺)
05若無法想轉,彼如是彼等我取有,衆生取、壽取、人取有。
06若有非法想轉,彼亦應有我執、有情執…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…