..续本文上一页5; dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇamudgrahītum|
01「须菩提!菩萨无住相布施,福德亦复如是不可思量。
02佛言:「如是,如是。须菩提!菩萨无住相布施,福德聚亦复如是不可思量。」
03佛言:「如是,须菩提!若菩萨无执着心行于布施,是福德聚亦复如是不可数量。」
04佛言:「如是,须菩提!若菩萨无执着心行于布施,是福德聚亦复如是不可数量。」
05世尊言:「如是,如是。善实!如是,如是。若菩萨摩诃萨不住施与,彼所,善实!福聚不可量受取。
06佛言:「善现!如是,如是。若菩萨摩诃萨都无所住而行布施,其福德聚不可取量,亦复如是。
07「妙生!菩萨行不住施,所得福聚不可知量,亦复如是。」
4-9
00 evaṁ hi subhūte bodhisattvayānasaṁprasthitena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet||4||
01须菩提!菩萨但应如所教住。」
02佛复告须菩提:「菩萨但应如是行于布施。」
03(缺)
04(缺)
05虽然,复次时,善实!如是菩萨乘发行施与应,如不相想亦住。」
06善现!菩萨如是,如不住相想应行布施。」
07(缺)
5-1
00 tat kiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ
01「须菩提!于意云何?可以身相见如来不?
02「须菩提!于意云何?可以相成就见如来不?」
03「须菩提!汝意云何?可以身相胜德见如来不?」
04「须菩提!汝意云何?可以身相胜德见如来不?」
05「彼何意念?善实!相具足如来见应?」
06佛告善现:「于汝意云何?可以诸相具足观如来不?」
07「妙生!于汝意云何?可以具足胜相观如来不?」
5-2
00 subhūtirāha-no hīdaṁ bhagavan| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ
yā sā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā saivālakṣaṇasaṁpat|
01不也,世尊!不可以身相得见如来。何以故?如来所说身相,即非身相。」
02须菩提言:「不也,世尊!不可以相成就得见如来。何以故?如来所说相即非相。」
03「不也,世尊!何以故?如来所说身相胜德,非相胜德。」
04「不能,世尊!何以故?如来所说身相胜德,非相胜德。」
05善实言:「不,世尊!相具足如来见应。彼何所因?若彼如来相具足说,彼如是非相具足。」
06善现答言:「不也,世尊!不应以诸相具足观于如来。何以故?如来说诸相具足,即非诸相具足。」
07妙生言:「不尔,世尊!不应以胜相观于如来。何以故?如来说胜相,即非胜相。」
5-3
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṁpat tāvanmṛṣā, yāvadalakṣaṇasaṁpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatas tathāgato draṣṭavyaḥ||5||
01佛告须菩提:「凡所有相皆是虚妄。若见诸相非相,则见如来。」
02佛告须菩提:「凡所有相皆是妄语。若见诸相非相,则非妄语。如是诸相非相,则见如来。」
03「何以故?须菩提!凡所有相皆是虚妄,无所有相即是真实。由相无相,应见如来。」
04「何以故?须菩提!凡所有相皆是虚妄,无所有相即是真实。由相无相,应见如来。」
05如是语已。世尊命者善实边如是言:「所有,善实!相具足,所有妄。所有不相具足,所有不妄名。此相不相,如来见应。」
06说是语已。佛复告具寿善现言:「善现!乃至诸相具足皆是虚妄,乃至非相具足皆非虚妄。如是以相非相,应观如来。」
07「妙生!所有胜相皆是虚妄。若无胜相,即非虚妄。是故应以胜相无相观于如来。」
6-1
00 evam ukte āyuṣmān subhūtir bhagavantam etad avocat- asti bhagavan| kecit sattvā bhaviṣyanty anāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|
01须菩提白佛言:「世尊!颇有众生得闻如是言说章句,生实信不?」
02须菩提白佛言:「世尊!颇有众生,于未来世、末世,得闻如是修多罗章句,生实相不?」
03如是说已,净命须菩提白佛言:「世尊!于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?」
04如是说已,净命须菩提白佛言:「世尊!于今现时及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?」
05如是语已。命者善实世尊边如是言:「虽然,世尊!颇有众生,当有未来世、后时、后长时、后分、五十,正法破坏时中、转时中,若此中,如是色类经中说中,实想发生当有?
06说是语已。具寿善现复白佛言:「世尊!颇有有情,于当来世、后时、后分、后五百岁,正法将灭时分转时,闻说如是色经典句,生实想不?」
07妙生言:「世尊!颇有众生,于当来世、后五百岁,正法灭时,闻说是经,生实信不?」
6-2
00 bhagavān āha mā subhūte tvaṃ evaṃ vocaḥ -asti kecit sattvā bhaviṣyanty anāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|
01佛告须菩提:「莫作是说。
02佛告须菩提:「莫作是说:『颇有众生,于未来世、末世,得闻如是修多罗章句,生实相不?』」
03佛告须菩提:「莫作是说:『于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?』
04佛告须菩提:「莫作是说:『于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?』
05世尊言:「莫,善实!汝如是语:虽然,世尊!颇有众生,当有未来世、后时、后长时、后分、五十,正法破坏时中、转时中,若此中,如是色类经中说中,实想发生当有?
06佛告善现:「勿作是说:『颇有有情,于当来世、后时、后分、后五百岁,正法将灭时分转时,闻说如是色经典句,生实想不?』
07佛告妙生:「莫作是说:『颇有众生,于当来世、后五百岁,正法灭时,闻说是经,生实信不?』
6-3
00 api tu khalu punaḥ subhūte bhaviṣyantyanāgate”dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne guṇavantaḥ śīlavantaḥ praj&n…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…