..續本文上一頁5; dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇamudgrahītum|
01「須菩提!菩薩無住相布施,福德亦複如是不可思量。
02佛言:「如是,如是。須菩提!菩薩無住相布施,福德聚亦複如是不可思量。」
03佛言:「如是,須菩提!若菩薩無執著心行于布施,是福德聚亦複如是不可數量。」
04佛言:「如是,須菩提!若菩薩無執著心行于布施,是福德聚亦複如是不可數量。」
05世尊言:「如是,如是。善實!如是,如是。若菩薩摩诃薩不住施與,彼所,善實!福聚不可量受取。
06佛言:「善現!如是,如是。若菩薩摩诃薩都無所住而行布施,其福德聚不可取量,亦複如是。
07「妙生!菩薩行不住施,所得福聚不可知量,亦複如是。」
4-9
00 evaṁ hi subhūte bodhisattvayānasaṁprasthitena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet||4||
01須菩提!菩薩但應如所教住。」
02佛複告須菩提:「菩薩但應如是行于布施。」
03(缺)
04(缺)
05雖然,複次時,善實!如是菩薩乘發行施與應,如不相想亦住。」
06善現!菩薩如是,如不住相想應行布施。」
07(缺)
5-1
00 tat kiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ
01「須菩提!于意雲何?可以身相見如來不?
02「須菩提!于意雲何?可以相成就見如來不?」
03「須菩提!汝意雲何?可以身相勝德見如來不?」
04「須菩提!汝意雲何?可以身相勝德見如來不?」
05「彼何意念?善實!相具足如來見應?」
06佛告善現:「于汝意雲何?可以諸相具足觀如來不?」
07「妙生!于汝意雲何?可以具足勝相觀如來不?」
5-2
00 subhūtirāha-no hīdaṁ bhagavan| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ
yā sā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā saivālakṣaṇasaṁpat|
01不也,世尊!不可以身相得見如來。何以故?如來所說身相,即非身相。」
02須菩提言:「不也,世尊!不可以相成就得見如來。何以故?如來所說相即非相。」
03「不也,世尊!何以故?如來所說身相勝德,非相勝德。」
04「不能,世尊!何以故?如來所說身相勝德,非相勝德。」
05善實言:「不,世尊!相具足如來見應。彼何所因?若彼如來相具足說,彼如是非相具足。」
06善現答言:「不也,世尊!不應以諸相具足觀于如來。何以故?如來說諸相具足,即非諸相具足。」
07妙生言:「不爾,世尊!不應以勝相觀于如來。何以故?如來說勝相,即非勝相。」
5-3
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṁpat tāvanmṛṣā, yāvadalakṣaṇasaṁpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatas tathāgato draṣṭavyaḥ||5||
01佛告須菩提:「凡所有相皆是虛妄。若見諸相非相,則見如來。」
02佛告須菩提:「凡所有相皆是妄語。若見諸相非相,則非妄語。如是諸相非相,則見如來。」
03「何以故?須菩提!凡所有相皆是虛妄,無所有相即是真實。由相無相,應見如來。」
04「何以故?須菩提!凡所有相皆是虛妄,無所有相即是真實。由相無相,應見如來。」
05如是語已。世尊命者善實邊如是言:「所有,善實!相具足,所有妄。所有不相具足,所有不妄名。此相不相,如來見應。」
06說是語已。佛複告具壽善現言:「善現!乃至諸相具足皆是虛妄,乃至非相具足皆非虛妄。如是以相非相,應觀如來。」
07「妙生!所有勝相皆是虛妄。若無勝相,即非虛妄。是故應以勝相無相觀于如來。」
6-1
00 evam ukte āyuṣmān subhūtir bhagavantam etad avocat- asti bhagavan| kecit sattvā bhaviṣyanty anāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|
01須菩提白佛言:「世尊!頗有衆生得聞如是言說章句,生實信不?」
02須菩提白佛言:「世尊!頗有衆生,于未來世、末世,得聞如是修多羅章句,生實相不?」
03如是說已,淨命須菩提白佛言:「世尊!于今現時,及未來世,頗有菩薩聽聞正說如是等相此經章句,生實想不?」
04如是說已,淨命須菩提白佛言:「世尊!于今現時及未來世,頗有菩薩聽聞正說如是等相此經章句,生實想不?」
05如是語已。命者善實世尊邊如是言:「雖然,世尊!頗有衆生,當有未來世、後時、後長時、後分、五十,正法破壞時中、轉時中,若此中,如是色類經中說中,實想發生當有?
06說是語已。具壽善現複白佛言:「世尊!頗有有情,于當來世、後時、後分、後五百歲,正法將滅時分轉時,聞說如是色經典句,生實想不?」
07妙生言:「世尊!頗有衆生,于當來世、後五百歲,正法滅時,聞說是經,生實信不?」
6-2
00 bhagavān āha mā subhūte tvaṃ evaṃ vocaḥ -asti kecit sattvā bhaviṣyanty anāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|
01佛告須菩提:「莫作是說。
02佛告須菩提:「莫作是說:『頗有衆生,于未來世、末世,得聞如是修多羅章句,生實相不?』」
03佛告須菩提:「莫作是說:『于今現時,及未來世,頗有菩薩聽聞正說如是等相此經章句,生實想不?』
04佛告須菩提:「莫作是說:『于今現時,及未來世,頗有菩薩聽聞正說如是等相此經章句,生實想不?』
05世尊言:「莫,善實!汝如是語:雖然,世尊!頗有衆生,當有未來世、後時、後長時、後分、五十,正法破壞時中、轉時中,若此中,如是色類經中說中,實想發生當有?
06佛告善現:「勿作是說:『頗有有情,于當來世、後時、後分、後五百歲,正法將滅時分轉時,聞說如是色經典句,生實想不?』
07佛告妙生:「莫作是說:『頗有衆生,于當來世、後五百歲,正法滅時,聞說是經,生實信不?』
6-3
00 api tu khalu punaḥ subhūte bhaviṣyantyanāgate”dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne guṇavantaḥ śīlavantaḥ praj&n…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…