打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P4

  ..續本文上一頁5; dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇamudgrahītum|

  01「須菩提!菩薩無住相布施,福德亦複如是不可思量。

  02佛言:「如是,如是。須菩提!菩薩無住相布施,福德聚亦複如是不可思量。」

  03佛言:「如是,須菩提!若菩薩無執著心行于布施,是福德聚亦複如是不可數量。」

  04佛言:「如是,須菩提!若菩薩無執著心行于布施,是福德聚亦複如是不可數量。」

  05世尊言:「如是,如是。善實!如是,如是。若菩薩摩诃薩不住施與,彼所,善實!福聚不可量受取。

  06佛言:「善現!如是,如是。若菩薩摩诃薩都無所住而行布施,其福德聚不可取量,亦複如是。

  07「妙生!菩薩行不住施,所得福聚不可知量,亦複如是。」

  4-9

  00 evaṁ hi subhūte bodhisattvayānasaṁprasthitena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet||4||

  01須菩提!菩薩但應如所教住。」

  02佛複告須菩提:「菩薩但應如是行于布施。」

  03(缺)

  04(缺)

  05雖然,複次時,善實!如是菩薩乘發行施與應,如不相想亦住。」

  06善現!菩薩如是,如不住相想應行布施。」

  07(缺)

  5-1

  00 tat kiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ

  01「須菩提!于意雲何?可以身相見如來不?

  02「須菩提!于意雲何?可以相成就見如來不?」

  03「須菩提!汝意雲何?可以身相勝德見如來不?」

  04「須菩提!汝意雲何?可以身相勝德見如來不?」

  05「彼何意念?善實!相具足如來見應?」

  06佛告善現:「于汝意雲何?可以諸相具足觀如來不?」

  07「妙生!于汝意雲何?可以具足勝相觀如來不?」

  5-2

  00 subhūtirāha-no hīdaṁ bhagavan| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ

   yā sā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā saivālakṣaṇasaṁpat|

  01不也,世尊!不可以身相得見如來。何以故?如來所說身相,即非身相。」

  02須菩提言:「不也,世尊!不可以相成就得見如來。何以故?如來所說相即非相。」

  03「不也,世尊!何以故?如來所說身相勝德,非相勝德。」

  04「不能,世尊!何以故?如來所說身相勝德,非相勝德。」

  05善實言:「不,世尊!相具足如來見應。彼何所因?若彼如來相具足說,彼如是非相具足。」

  06善現答言:「不也,世尊!不應以諸相具足觀于如來。何以故?如來說諸相具足,即非諸相具足。」

  07妙生言:「不爾,世尊!不應以勝相觀于如來。何以故?如來說勝相,即非勝相。」

  5-3

  00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṁpat tāvanmṛṣā, yāvadalakṣaṇasaṁpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatas tathāgato draṣṭavyaḥ||5||

  01佛告須菩提:「凡所有相皆是虛妄。若見諸相非相,則見如來。」

  02佛告須菩提:「凡所有相皆是妄語。若見諸相非相,則非妄語。如是諸相非相,則見如來。」

  03「何以故?須菩提!凡所有相皆是虛妄,無所有相即是真實。由相無相,應見如來。」

  04「何以故?須菩提!凡所有相皆是虛妄,無所有相即是真實。由相無相,應見如來。」

  05如是語已。世尊命者善實邊如是言:「所有,善實!相具足,所有妄。所有不相具足,所有不妄名。此相不相,如來見應。」

  06說是語已。佛複告具壽善現言:「善現!乃至諸相具足皆是虛妄,乃至非相具足皆非虛妄。如是以相非相,應觀如來。」

  07「妙生!所有勝相皆是虛妄。若無勝相,即非虛妄。是故應以勝相無相觀于如來。」

  6-1

  00 evam ukte āyuṣmān subhūtir bhagavantam etad avocat- asti bhagavan| kecit sattvā bhaviṣyanty anāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|

  01須菩提白佛言:「世尊!頗有衆生得聞如是言說章句,生實信不?」

  02須菩提白佛言:「世尊!頗有衆生,于未來世、末世,得聞如是修多羅章句,生實相不?」

  03如是說已,淨命須菩提白佛言:「世尊!于今現時,及未來世,頗有菩薩聽聞正說如是等相此經章句,生實想不?」

  04如是說已,淨命須菩提白佛言:「世尊!于今現時及未來世,頗有菩薩聽聞正說如是等相此經章句,生實想不?」

  05如是語已。命者善實世尊邊如是言:「雖然,世尊!頗有衆生,當有未來世、後時、後長時、後分、五十,正法破壞時中、轉時中,若此中,如是色類經中說中,實想發生當有?

  06說是語已。具壽善現複白佛言:「世尊!頗有有情,于當來世、後時、後分、後五百歲,正法將滅時分轉時,聞說如是色經典句,生實想不?」

  07妙生言:「世尊!頗有衆生,于當來世、後五百歲,正法滅時,聞說是經,生實信不?」

  6-2

  00 bhagavān āha mā subhūte tvaṃ evaṃ vocaḥ -asti kecit sattvā bhaviṣyanty anāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|

  01佛告須菩提:「莫作是說。

  02佛告須菩提:「莫作是說:『頗有衆生,于未來世、末世,得聞如是修多羅章句,生實相不?』」

  03佛告須菩提:「莫作是說:『于今現時,及未來世,頗有菩薩聽聞正說如是等相此經章句,生實想不?』

  04佛告須菩提:「莫作是說:『于今現時,及未來世,頗有菩薩聽聞正說如是等相此經章句,生實想不?』

  05世尊言:「莫,善實!汝如是語:雖然,世尊!頗有衆生,當有未來世、後時、後長時、後分、五十,正法破壞時中、轉時中,若此中,如是色類經中說中,實想發生當有?

  06佛告善現:「勿作是說:『頗有有情,于當來世、後時、後分、後五百歲,正法將滅時分轉時,聞說如是色經典句,生實想不?』

  07佛告妙生:「莫作是說:『頗有衆生,于當來世、後五百歲,正法滅時,聞說是經,生實信不?』

  6-3

  00 api tu khalu punaḥ subhūte bhaviṣyantyanāgate”dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne guṇavantaḥ śīlavantaḥ praj&n…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net