打開我的閱讀記錄 ▼

巴利新音譯(關于部分巴利專有名詞采用新音譯的方案)▪P12

  ..續本文上一頁-devànàm-indra

  

  帝釋天,釋提桓因,釋迦提婆因陀羅

  

  Vessavaõa

  

  韋沙瓦讷

  

  Vai÷ravaõa

  

  毗沙門,吠室啰末拏,鞞沙門

  

  gandhabba

  

  甘塔拔

  

  gandharva

  

  幹闼婆,幹沓婆,健達縛

  

  yakkha

  

  亞卡

  

  yakùa

  

  夜叉,藥叉,悅叉,閱叉,野叉

  

  garuëa

  

  嘎盧臘

  

  garuóa

  

  迦樓羅,迦留羅,揭路荼

  

  10.其他名詞

  

巴利語

  

新音譯

  

梵語

  

古音譯

  

  arahant

  

  阿拉漢

  

  arhant

  

  阿羅漢,阿羅诃

  

  pàramã

  

  巴拉密

  

  pàramità

  

  波羅蜜多,播啰弭多

  

  vipassanà

  

  維巴沙那,觀

  

  vipa÷yanà

  

  毗婆舍那,毗缽舍那

  

  àcariya

  

  阿吒利,老師

  

  àcàrya

  

  阿阇梨,阿遮利耶

  

  

  

二、順古音譯

巴利語

  

音譯

  

梵語

  

其他古音譯

  

  buddha

  

  佛陀

  

  buddha

  

  佛馱,浮陀,浮屠,浮圖

  

  Sakyamuni

  

  釋迦牟尼

  

  øakyamuni

  

  釋迦文尼,奢迦夜牟尼

  

  sakya

  

  釋迦

  

  ÷akya

  

  奢迦夜

  

  muni

  

  牟尼

  

  muni

  

  文尼,茂泥

  

  dhamma

  

  達摩

  

  dharma

  

  達磨,昙磨,馱摩,昙無

  

  abhidhamma

  

  阿毗達摩

  

  abhidharma

  

  阿毗昙,毗昙,阿鼻達磨

  

  saïgha,sa§gha

  

  僧,僧團

  

  sa§gha

  

  僧伽,僧佉,僧企耶

  

  samaõa

  

  沙門

  

  ÷ramaõa

  

室摩末拏,舍啰磨拏

  

  ânanda

  

  阿難

  

  ânanda

  

  阿難陀,慶喜

  

  bodhisatta

  

  菩薩

  

  bodhisattva

  

  菩提薩埵,菩提索多

  

  bodhi

  

  菩提

  

  bodhi

  

《巴利新音譯(關于部分巴利專有名詞采用新音譯的方案)》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net