打开我的阅读记录 ▼

巴利新音译(关于部分巴利专有名词采用新音译的方案)▪P12

  ..续本文上一页-devànàm-indra

  

  帝释天,释提桓因,释迦提婆因陀罗

  

  Vessavaõa

  

  韦沙瓦讷

  

  Vai÷ravaõa

  

  毗沙门,吠室啰末拏,鞞沙门

  

  gandhabba

  

  甘塔拔

  

  gandharva

  

  干闼婆,干沓婆,健达缚

  

  yakkha

  

  亚卡

  

  yakùa

  

  夜叉,药叉,悦叉,阅叉,野叉

  

  garuëa

  

  嘎卢腊

  

  garuóa

  

  迦楼罗,迦留罗,揭路荼

  

  10.其他名词

  

巴利语

  

新音译

  

梵语

  

古音译

  

  arahant

  

  阿拉汉

  

  arhant

  

  阿罗汉,阿罗诃

  

  pàramã

  

  巴拉密

  

  pàramità

  

  波罗蜜多,播啰弭多

  

  vipassanà

  

  维巴沙那,观

  

  vipa÷yanà

  

  毗婆舍那,毗钵舍那

  

  àcariya

  

  阿吒利,老师

  

  àcàrya

  

  阿阇梨,阿遮利耶

  

  

  

二、顺古音译

巴利语

  

音译

  

梵语

  

其他古音译

  

  buddha

  

  佛陀

  

  buddha

  

  佛驮,浮陀,浮屠,浮图

  

  Sakyamuni

  

  释迦牟尼

  

  øakyamuni

  

  释迦文尼,奢迦夜牟尼

  

  sakya

  

  释迦

  

  ÷akya

  

  奢迦夜

  

  muni

  

  牟尼

  

  muni

  

  文尼,茂泥

  

  dhamma

  

  达摩

  

  dharma

  

  达磨,昙磨,驮摩,昙无

  

  abhidhamma

  

  阿毗达摩

  

  abhidharma

  

  阿毗昙,毗昙,阿鼻达磨

  

  saïgha,sa§gha

  

  僧,僧团

  

  sa§gha

  

  僧伽,僧佉,僧企耶

  

  samaõa

  

  沙门

  

  ÷ramaõa

  

室摩末拏,舍啰磨拏

  

  ânanda

  

  阿难

  

  ânanda

  

  阿难陀,庆喜

  

  bodhisatta

  

  菩萨

  

  bodhisattva

  

  菩提萨埵,菩提索多

  

  bodhi

  

  菩提

  

  bodhi

  

《巴利新音译(关于部分巴利专有名词采用新音译的方案)》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net