..续本文上一页n=top width=162>
namo
那摩
namas
南无,南谟,曩谟,纳莫
jhàna
禅那,禅
dhyàna
驮衍那,持阿那
samàdhi
三摩地,定
samàdhi
三昧,三摩提
yoga
瑜伽
yoga
瑜誐,庾伽
nibbàna
涅槃
nirvàõa
泥洹,泥曰,抳缚南
parinibbàna
般涅槃,圆寂
parinirvàõa
波利匿缚喃
sarãra
舍利
÷arãra
室利罗,设利罗,实利
cetiya
支提,塔
caitya
支帝,制多,制底耶
patta
钵
pàtra
钵多罗,钵和罗,钵盂
kàsàya,kàsàva
袈裟
kàùàya
袈裟野,迦逻沙曳,迦沙
dhåta
头陀
dhåta
杜荼,杜多,投多,偷多
Sumeru
须弥
Sumeru
苏迷卢,须弥卢,修迷楼
Jambu-dãpa
赡部洲
Jambu-dvãpa
阎浮提,阎浮利,赡部提
Avanti
阿槃提
Avanti
yona
臾那
Yavana
余尼,夜婆那
Cina
支那,中国
Cina
至那,震旦,振旦,真丹
maõi
摩尼
maõi
末尼,珠,宝珠
candana
旃檀
candana
旃檀那,旃陀那,真檀
gàthà
偈
gàthà
偈陀,伽陀,偈颂
kappa
劫
kalpa
劫波,劫跛,劫簸,羯腊波
khaõa
刹那
kùaõa
叉拏
yojana
由旬
yojana
踰阇那,踰缮那,由延
asura
阿苏罗
asura
阿修罗,阿素洛,阿须伦
Yama
…
《巴利新音译(关于部分巴利专有名词采用新音译的方案)》全文未完,请进入下页继续阅读…