打开我的阅读记录 ▼

巴利新音译(关于部分巴利专有名词采用新音译的方案)▪P13

  ..续本文上一页n=top width=162>

  

  

  namo

  

  那摩

  

  namas

  

  南无,南谟,曩谟,纳莫

  

  jhàna

  

  禅那,禅

  

  dhyàna

  

  驮衍那,持阿那

  

  samàdhi

  

  三摩地,定

  

  samàdhi

  

  三昧,三摩提

  

  yoga

  

  瑜伽

  

  yoga

  

  瑜誐,庾伽

  

  nibbàna

  

  涅槃

  

  nirvàõa

  

  泥洹,泥曰,抳缚南

  

  parinibbàna

  

  般涅槃,圆寂

  

  parinirvàõa

  

  波利匿缚喃

  

  sarãra

  

  舍利

  

  ÷arãra

  

  室利罗,设利罗,实利

  

  cetiya

  

  支提,塔

  

  caitya

  

  支帝,制多,制底耶

  

  patta

  

  钵

  

  pàtra

  

  钵多罗,钵和罗,钵盂

  

  kàsàya,kàsàva

  

  袈裟

  

  kàùàya

  

  袈裟野,迦逻沙曳,迦沙

  

  dhåta

  

  头陀

  

  dhåta

  

  杜荼,杜多,投多,偷多

  

  Sumeru

  

  须弥

  

  Sumeru

  

  苏迷卢,须弥卢,修迷楼

  

  Jambu-dãpa

  

  赡部洲

  

  Jambu-dvãpa

  

  阎浮提,阎浮利,赡部提

  

  Avanti

  

  阿槃提

  

  Avanti

  

  

  

  yona

  

  臾那

  

  Yavana

  

  余尼,夜婆那

  

  Cina

  

  支那,中国

  

  Cina

  

  至那,震旦,振旦,真丹

  

  maõi

  

  摩尼

  

  maõi

  

  末尼,珠,宝珠

  

  candana

  

  旃檀

  

  candana

  

  旃檀那,旃陀那,真檀

  

  gàthà

  

  偈

  

  gàthà

  

偈陀,伽陀,偈颂

  

  kappa

  

  劫

  

  kalpa

  

  劫波,劫跛,劫簸,羯腊波

  

  khaõa

  

  刹那

  

  kùaõa

  

  叉拏

  

  yojana

  

  由旬

  

  yojana

  

  踰阇那,踰缮那,由延

  

  asura

  

  阿苏罗

  

  asura

  

  阿修罗,阿素洛,阿须伦

  

  Yama

  《巴利新音译(关于部分巴利专有名词采用新音译的方案)》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net