BHŪRIDATTO-ARAHATO-GĀTHĀ
勝解(完全明了) 漏盡者偈
NAMO ĀCARIYA BHŪRIDATTO ARAHATO SAMBODHIMUTTANO
NAMO ĀCARIYA BHŪRIDATTO ARAHATO SAMBODHIMUTTANO
NAMO ĀCARIYA BHŪRIDATTO ARAHATO SAMBODHIMUTTANO
敬禮漏盡,正等覺的勝解聖者
敬禮漏盡,正等覺的勝解聖者
敬禮漏盡,正等覺的勝解聖者
ITIPI SO ARAHATO RŪPAKKHANDHO PĀRAMĪSAMPANNO
ITIPI SO ARAHATO VEDANĀKKHANDHO PĀRAMĪSAMPANNO
ITIPI SO ARAHATO SANNĀKKHANDHO PĀRAMĪSAMPANNO
ITIPI SO ARAHATO SANKHĀRAKKHANDHO PĀRAMĪSAMPANNO
ITIPI SO ARAHATO VINNĀNAKKHANDHO PĀRAMĪSAMPANNO
他如是漏盡,斷除色蘊,修行具足
他如是漏盡,斷除受蘊,修行具足
他如是漏盡,斷除想蘊,修行具足
他如是漏盡,斷除行蘊,修行具足
他如是漏盡,斷除識蘊,修行具足
ITIPI SO ARAHATO ASUBHARABBHA SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO YAMALOKĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO PATHAVĪDHĀTU SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO ĀPODHĀTU SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO TEJODHĀTU SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO VĀYODHĀTU SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO ĀKĀSADHĀTU SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO VINNĀNADHĀTU SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO LOKĀDHĀTU SAMMĀVIJJĀCARANASAMPANNO
他如是漏盡,正明行不淨觀具足(成就遊)
他如是漏盡,正明行閻摩界具足(成就遊)
他如是漏盡,正明行地界具足(成就遊)
他如是漏盡,正明行水界具足(成就遊)
他如是漏盡,正明行火界具足(成就遊)
他如是漏盡,正明行風界具足(成就遊)
他如是漏盡,正明行空界具足(成就遊)
他如是漏盡,正明行識界具足(成就遊)
他如是漏盡,正明行叁界具足(成就遊)
ITIPI SO ARAHATO CĀTUMMAHĀRĀJIKĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO TĀVATIMSĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO YĀMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO TUSITĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO NIMMĀNARATĪ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO PARANIMMITAVASAVATTĪ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
他如是漏盡,四天王天正明行具足(成就遊)
他如是漏盡,仞利天正明行具足(成就遊)
他如是漏盡,夜摩天正明行具足(成就遊)
他如是漏盡,兜率天正明行具足(成就遊)
他如是漏盡,化樂天正明行具足(成就遊)
他如是漏盡,他化樂天正明行具足(成就遊)
ITIPI SO ARAHATO BRAHMĀ PARISAJJĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO BRAHMĀ PAROHITĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO MAHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO PARTTĀBHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO APPAMĀNĀBHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO ABHASSARĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO PARITASUBHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO APPAMĀNASUBHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO SUBHAKINHAKĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO ASANNĀSATTĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO VEHAPPHALĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO AVIHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO ATTAPĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO SUDASSĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO SUDASSĪ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
ITIPI SO ARAHATO AKANITTHAKĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO
他如是漏盡,梵衆天正明行具足(成就遊)
他如是漏盡,梵捕天正明行具足(成就遊)
他如是漏盡,大梵天正明行具足(成就遊)
他如是漏盡,少光天正明行具足(成就遊)
他如是漏盡,無量光天正明行具足(成就遊)
他如是漏盡,光音天正明行具足(成就遊)
他如是漏盡,少淨天正明行具足(成就遊…
《勝解漏盡者偈》全文未完,請進入下頁繼續閱讀…