..续本文上一页issaya sahavuttino ekavisati rupakalapa nama.
由于同生、同灭、拥有同一个依处及同时发生而名为色聚的有二十一种。
节十六之助读说明
色法不会单独生起,必须组合成色聚(rupakalapa)才能生起,而在此列举了二十一种色聚。有如一切心所拥有四相一般(见第二章、节一),组成色聚的色法也有四相。在一粒色聚里的所有色法都同生同灭,它们都拥有同一个依处,即俱生的四大元素;此四大元素是所造色的近因,而任何一个元素的近因则是其他三大元素。再者,它们从生至灭都同时发生。
节十七:业生色聚
Tattha jivitam avinibbhogarupab ca cakkhuna saha cakkhudasakan ti pavuccati. Tatha sotadihi saddhim sotadasakam, ghanadasakam, jivhadasakam, kayadasakam, itthibhavadasakam, pumbhavadasakam, vatthudasakab ca ti yathakkamam yojetabbam. Avinibbhogarupam eva jivitena saha jivitanavakan ti pavuccati. Ime nava kamma-samutthanakalapa.
其中,命(根)、八不离色及眼(净色)名为眼十法。同样地,(把首九种)加上个别的耳(净色)等则名为耳十法、鼻十法、舌十法、身十法、女性十法、男性十法、(心)所依处十法。八不离色加上命(根)则名为命根九法。这九种色聚是由业所生。
节十八:心生色聚
Avinibbhogarupam pana suddhatthakam. Tad eva kayavibbattiya saha kayavibbattinavakam; vacivibbatti saddehi saha vacivibbattidasakam; lahutadihi saddhim lahutadi-ekadasakam, kayavibbatti-lahutadi-dvadasakam, vacivibbatti-saddalahutadi-terasakab ca ti cha citta-samutthanakalapa.
八不离色组成「纯八法」。它们加上身表组成身表九法;加上语表与声音组成语表十法;加上轻快性(柔软性及适业性)三种组成轻快性十一法;加上身表与轻快性(柔软性及适业性)三种成十二法;加上语表、声音与轻快性(柔软性及适业性)三种成十三法。这六种色聚是由心生。
节十九:时节生色聚
Suddhatthakam, saddanavakam, lahutadi-ekadasakam, sadda-lahutadi-dvadasakab ca ti cattaro utusamutthana-kalapa.
纯八法、声九法、轻快性十一法及声轻快性十二法四种色聚是由时节所生。
节二十:食生色聚
Suddhatthakam lahutadi-ekadasakab ca ti dve ahara-samutthanakalapa.
纯八法与轻快性十一法是两种由食所生的色聚。
节廿一:内与外
Tattha suddhatthakam saddanavakab ca ti dve utusamutthanakalapa bahiddha pi labbhanti. Avasesa pana sabbe pi ajjhattikam eva.
当中,在外也有时节生的两种色聚:纯八法与声九法。其余一切都只是内在的而已。
表5-2:二十一种色聚
色聚名称 所包含的色法
业生 1 眼十法聚 八不离色、命根色与眼净色
2 耳十法聚 八不离色、命根色与耳净色
3 鼻十法聚 八不离色、命根色与鼻净色
4 舌十法聚 八不离色、命根色与舌净色
5 身十法聚 八不离色、命根色与身净色
6 女性十法聚 八不离色、命根色与女根色
7 男性十法聚 八不离色、命根色与男根色
8 心所依处十法聚 八不离色、命根色与心色
9 命根九法聚 八不离色与命根色
心生 10 纯八法聚 八不离色
11 身表九法聚 八不离色与身表
12 轻快性十一法聚 八不离色、轻快性、柔软性与适业性
13 身表轻快性十二法聚 八不离色、身表、轻快性、柔软性与适业性
14 语表十法聚 八不离色、语表与声音
15 语表声轻快性十三法聚 八不离色、语表、声音、轻快性、柔软性与适业性
时节生 16 纯八法聚 八不离色
17 声九法聚 八不离色与声音
18 轻快性十一法聚 八不离色、轻快性、柔软性与适业性
19 声轻快性十二法聚 八不离色、声音、轻快性、柔软性与适业性
食生 20 纯八法聚 八不离色
21 轻快性十一法聚 八不离色、轻快性、柔软性与适业性
节廿二:总结
Kammacittotukaharasamutthana yathakkamam
Nava cha caturo dve ti kalapa ekavisati.
Kalapanam paricchedalakkhanatta vicakkhana
Na kalapangam icc”ahu akasam lakkhanani ca.
一共有二十一种色聚,顺序由业、心、时节及食所生的是九、六、四与两种。
由于空(界)只是区别,相(色)只是表相,因此智者说它们不是色聚的成份。
Ayam ettha kalapayojana.
于此,这是聚的构成。
色法转起的次第
(rupappavattikkama)
节廿三:在欲世间里
Sabbani pan”etani rupani kamaloke yatharaham anunani pavattiyam upalabbhanti. Patisandhiyam pana samsedajanab e”eva opapatikanab ca cakkhu-sota-ghana-jivha-kaya-bhava-vatthu-dasaka-sankhatani satta dasakani patubhavanti ukkatthavasena. Omakavasena pana cakkhu-sota-ghana-bhava-dasakani kadaci pi na labbhanti. Tasma tesam vasena kalapahani veditabba.
在欲世间里,根据情况,于生命期当中能够毫不缺少地获得这一切色法。但在结生时,对于湿生与化生的有情,最多只有七种十法聚生起,即:眼、耳、鼻、舌、身、性与心所依处十法聚。最少的有时候则不得眼、耳、鼻与性十法聚。当如是知色聚会如何缺少。
Gabbhaseyyakasattanam pana kaya-bhava-vatthu-dasaka-sankhatani tini dasakani patubhavanti. Tattha pi bhavadasakam kadaci na labbhati. Tato param pavattikale kamena cakkhudasakadini ca patubhavanti.
对于胎生的有情,(在结生时)有身、性与心所依处三种十法聚生起。然而,有时候则不得性十法聚。此后,在生命期里,则会渐次生起眼十法聚等。
节廿三之助读说明
这一篇是关于在不同的生存地里,于结生及生命期里生起的有那些色聚。根据佛教,出生的方式有四种,即:卵生(andaja)、胎生(jalabuja)、湿生(samsedaja)及化生(opapatika)。湿生的有情包括了某些下等的畜生。一般上肉眼是看不到化生的有情的;而多数的饿鬼与天神都属于这一类。上文里所提到的「胎生有情」已隐喻式地包括了卵生有情。
节廿四:色相续流
Icc”evam patisandhim upadaya kammasamutthana, dutiyacittam upadaya cittasamutthana, thitikalam upadaya utusamutthana, ojapharanam upadaya aharasamutthana ca ti catusamutthana-rupakalapasantati kamaloke dipajala viya nadisoto viya ca yavatayukam abbocchinnam pavattati.
如是,在欲世间以四个方式生起的色相续流,即:业生的从结生那一刻开始;心生的从第二个心识剎那开始;时节生的从(结生心的)住时开始;食生的从食素(营养)传到时开始,有如灯火或河水之流一般不断地流下去,直至生命结束。
Maranakale pana cuticitt”opari sattarasamacittassa thitikalam upadaya kammajarupani na uppajjanti. Puretaram uppannani…
《阿毗达摩概要精解》全文未完,请进入下页继续阅读…