字汇
A
Abhijjhā 贪求、悭贪
Abhinandati 欢喜、爱喜或爱乐、随喜、随意
ābhujitvā 已盘起、交叉(双腿)
abyāpāda 无害、无恚
adhiµµhāna 坚定决心
adhigama 证得、获得
adho 下方
ādīnava 祸患、过失
adukkhamasukha 不苦不乐、中性
ajjhatta 内部的
ajjhattika 从内部生起、在内的、在内部的
akusala 不正确的、错误的、不善的
anāgāmī 不还者(阿那含)(圣者(ariya)的第三阶位)
anālaya 无执着【〔反〕ālaya:藏(住处)、执取】
anāsava 从所有烦恼(āsava 漏)脱离的人(漏尽者),即:阿罗汉
anatīta 无法避免的、逃不掉的
anissita 无依止、离执、脱离【〔反〕nissita:执着、依止】
añña 智、洞察力、证智、究竟智
anumāna 推论
anuppādo 不起
anuppanna 未生【〔反〕uppanna(已生)】
āpo 水
ārabhati 开始、出发、着手、试图做
arahant 完全解脱的人(阿罗汉)
ariya 高贵(圣者)
asāta 不可意
asammosa 不惑乱的
āsava 使迷醉的分泌、心的迷醉(漏)
asesa 无余的、完全地、彻底地
assasati 入息
assutavā 无闻的、无知的
asuci 染污、不净
ātāpī 精勤
aµµhaªgika 八支
attā (一个人的)自我
attano 你自己、自己【atta我 的〔属〕和〔与〕】
attaªgama 灭去、消失
avihi½sa 无害、不杀生
aya½ 这
āyatana 感官的领域、感官的门户(根)、感官的对象(尘)
āyati½ 未来〔副词〕
B
bāhira 在外的、外部的
bahiddhā 外部
bala 力
bhāvi 【〔从〕bhava(有):〈生命的〉形成
bhāvanā 开展、产生、透过心的修习、心的集中
bhāvanā-mayā 修所成
bhāvetabba 应被修习
bhūta 形成【〈bhavati)的〔过分〕】
bhaªga 完全消融
bhagavā 带来幸运的、卓越的、令人崇敬的〈因此称为:「世尊」〉
bheda 〈身体的〉崩溃、分离
bhikkhave 啊!比丘们!【比丘的〔呼〕〔复〕】
bhikkhu 禅修者、比丘
bhiyyobhāva 增殖
bojjhaªga 菩提分【〔字面〕bodhi-anga:觉悟的分支】
byādhi 疾病、病
byāpāda 瞋恚、恶意
C
ca 又
cāga 弃舍、舍离、远离
cakkhu 眼
cattāro 四
cetasika 属于心的(cetas)的内含
cha 六
chanda 欲、意图、决心、意志
cintā-mayā 思所成
cittānupassanā 心的观察
cittānupassī 持续地观察心(心随观)
citta 心
citte 在心中(就心)【citta(心)的〔位〕】
D
dhāreti 包含、保持、附有、持有
dhātu 要素(界)【〔夺〕dhātuso:依据自身的性质】
dhammānupassanā 诸法(心的内含)的观察
dhammānupassī 持续地观察诸法(心的内含)
dhammesu 在诸法(心的内含)中〈就法〉【dhammā(诸法)的〔位〕】
dhañña 谷物
dhunamāna 【〔现分〕dhunati:拂、除遣、消灭】
dīgha 长、深
diµµha 见
domanassa 不愉悦的心中感觉、忧、瞋恚
dosa 憎恨、瞋恚
E
ekāyana 唯一的道路、直接的道路
ettha 这里、此处、以这方式
eva½ 如是、以此方式
G
gandha 气味(香)
gāthā 偈颂
ghāna 鼻
gotrabhū 「成为这世系中的」(种姓者)
H
hoti 是
I
icchā 愿望、希求、欲求
idha 这里、现在、以此关系
imasmi½ 以此、关于此
indriya 根、官能【指:感官的知觉】、能力
iriyāpatha (身体的)姿势〈威仪〉
J
janati 生、产生【janati的〔使役〕:已生】
jānāti 了知
jāti 生、形成【janati的〔过分〕】
jhāna 禅定
jivhā 舌
jīvita 寿命、生计、谋生方式
K
kalāpa 一束、一堆、特质的聚集
kāma 情欲、感官的欲望
kāmacchanda 感官欲望、肉体上的享乐、爱欲
kata 已成、已作
katha½ 怎样?
kattha 何处?往何处?去哪里?
kāya 身体
kāyānupassī 持续地观察身体(身随观)
kāyānupassanā 身体的观察
kāya-saªkhāra 身体的行为(身行)
kāyasmi½ 在身体中(就身)【kāya的〔位〕】
kāye 在身体中(就身)【kāya的〔位〕】
kesa 头发
kevala 单独的、全部、完全
kevalaparipuººa 完整无缺的
kevalaparisuddha 完全纯净的
khandha 大量、大堆、聚集、蕴
kiñci 任何
kukkucca 后悔、心不安、担心
kusala 有益的、正确的、善的
L
labhati 得、收到、获得、取得
lakkhaºa 特性、特相
loka 有情的世间、身心现象
M
magga 道、路
mahā 大
mahaggata 扩大、变得广大、地位高的
mano 意
manasikāra 作意、思念
matta 量、和...一样多、只有、仅有
matthaka 头顶
me 被我
micchā 邪恶的(不正)
middha 昏沈、睡眠
moha 无明(痴)、错觉
mukha 嘴、脸、入口
musā 虚妄地、不正确地
mutti 解放、免除、解脱
N
na 不
nāma 心(名)
nandi 喜、欣喜
ñāºa 真智
nānappakkāra 多种类的、各式各样的
nātha 依怙、帮助、保护者
natthi 没有【na atthi)(无)】
nava 九
ñāya 真理、方法、正确的行为
nirāmisa 纯净的、没有执着【〔反〕sāmisa】
nirodha 消灭、止息
nirujjhati 已被灭尽、止息
nisīdati 坐、就座
nisinno 就座的
nīvaraºa 盖、障碍、帘幕
nivisati 进入、止住、居住、依靠、确立自己
O
okkhitta 下垂
P
paccakkha 明显、明白、现在
paccatta½ 个别地、各自地
paccavekkhati 思惟、看、反省
paccaya 原因、缘、基础
paccupaµµhita 现起
padahati 精进、勤
pādatala 脚底
paggaºhāti 开始从事,运用,专心从事
pahāna 舍离、舍断【〔从〕pajāhāti,〔被〕pah²yati】
pajānāti 终于了知、正确地了知、以智慧了解
pakāra 方法、种类
pallaªka 交叉双腿坐(结跏趺座)
pana 又、另外
pāºātipāta 杀害、谋杀、杀生
pañca 五
pañcupādānakkhandhā 五取蕴
paññatti 概念、表现形式(施设)
paºdita 智者
paºihita½ 提出、实施、处理【paºidahati的〔过分〕】
…
《四念住课程开示集要 字汇》全文未完,请进入下页继续阅读…