字彙
A
Abhijjhā 貪求、悭貪
Abhinandati 歡喜、愛喜或愛樂、隨喜、隨意
ābhujitvā 已盤起、交叉(雙腿)
abyāpāda 無害、無恚
adhiµµhāna 堅定決心
adhigama 證得、獲得
adho 下方
ādīnava 禍患、過失
adukkhamasukha 不苦不樂、中性
ajjhatta 內部的
ajjhattika 從內部生起、在內的、在內部的
akusala 不正確的、錯誤的、不善的
anāgāmī 不還者(阿那含)(聖者(ariya)的第叁階位)
anālaya 無執著【〔反〕ālaya:藏(住處)、執取】
anāsava 從所有煩惱(āsava 漏)脫離的人(漏盡者),即:阿羅漢
anatīta 無法避免的、逃不掉的
anissita 無依止、離執、脫離【〔反〕nissita:執著、依止】
añña 智、洞察力、證智、究竟智
anumāna 推論
anuppādo 不起
anuppanna 未生【〔反〕uppanna(已生)】
āpo 水
ārabhati 開始、出發、著手、試圖做
arahant 完全解脫的人(阿羅漢)
ariya 高貴(聖者)
asāta 不可意
asammosa 不惑亂的
āsava 使迷醉的分泌、心的迷醉(漏)
asesa 無余的、完全地、徹底地
assasati 入息
assutavā 無聞的、無知的
asuci 染汙、不淨
ātāpī 精勤
aµµhaªgika 八支
attā (一個人的)自我
attano 你自己、自己【atta我 的〔屬〕和〔與〕】
attaªgama 滅去、消失
avihi½sa 無害、不殺生
aya½ 這
āyatana 感官的領域、感官的門戶(根)、感官的對象(塵)
āyati½ 未來〔副詞〕
B
bāhira 在外的、外部的
bahiddhā 外部
bala 力
bhāvi 【〔從〕bhava(有):〈生命的〉形成
bhāvanā 開展、産生、透過心的修習、心的集中
bhāvanā-mayā 修所成
bhāvetabba 應被修習
bhūta 形成【〈bhavati)的〔過分〕】
bhaªga 完全消融
bhagavā 帶來幸運的、卓越的、令人崇敬的〈因此稱爲:「世尊」〉
bheda 〈身體的〉崩潰、分離
bhikkhave 啊!比丘們!【比丘的〔呼〕〔複〕】
bhikkhu 禅修者、比丘
bhiyyobhāva 增殖
bojjhaªga 菩提分【〔字面〕bodhi-anga:覺悟的分支】
byādhi 疾病、病
byāpāda 瞋恚、惡意
C
ca 又
cāga 棄舍、舍離、遠離
cakkhu 眼
cattāro 四
cetasika 屬于心的(cetas)的內含
cha 六
chanda 欲、意圖、決心、意志
cintā-mayā 思所成
cittānupassanā 心的觀察
cittānupassī 持續地觀察心(心隨觀)
citta 心
citte 在心中(就心)【citta(心)的〔位〕】
D
dhāreti 包含、保持、附有、持有
dhātu 要素(界)【〔奪〕dhātuso:依據自身的性質】
dhammānupassanā 諸法(心的內含)的觀察
dhammānupassī 持續地觀察諸法(心的內含)
dhammesu 在諸法(心的內含)中〈就法〉【dhammā(諸法)的〔位〕】
dhañña 谷物
dhunamāna 【〔現分〕dhunati:拂、除遣、消滅】
dīgha 長、深
diµµha 見
domanassa 不愉悅的心中感覺、憂、瞋恚
dosa 憎恨、瞋恚
E
ekāyana 唯一的道路、直接的道路
ettha 這裏、此處、以這方式
eva½ 如是、以此方式
G
gandha 氣味(香)
gāthā 偈頌
ghāna 鼻
gotrabhū 「成爲這世系中的」(種姓者)
H
hoti 是
I
icchā 願望、希求、欲求
idha 這裏、現在、以此關系
imasmi½ 以此、關于此
indriya 根、官能【指:感官的知覺】、能力
iriyāpatha (身體的)姿勢〈威儀〉
J
janati 生、産生【janati的〔使役〕:已生】
jānāti 了知
jāti 生、形成【janati的〔過分〕】
jhāna 禅定
jivhā 舌
jīvita 壽命、生計、謀生方式
K
kalāpa 一束、一堆、特質的聚集
kāma 情欲、感官的欲望
kāmacchanda 感官欲望、肉體上的享樂、愛欲
kata 已成、已作
katha½ 怎樣?
kattha 何處?往何處?去哪裏?
kāya 身體
kāyānupassī 持續地觀察身體(身隨觀)
kāyānupassanā 身體的觀察
kāya-saªkhāra 身體的行爲(身行)
kāyasmi½ 在身體中(就身)【kāya的〔位〕】
kāye 在身體中(就身)【kāya的〔位〕】
kesa 頭發
kevala 單獨的、全部、完全
kevalaparipuººa 完整無缺的
kevalaparisuddha 完全純淨的
khandha 大量、大堆、聚集、蘊
kiñci 任何
kukkucca 後悔、心不安、擔心
kusala 有益的、正確的、善的
L
labhati 得、收到、獲得、取得
lakkhaºa 特性、特相
loka 有情的世間、身心現象
M
magga 道、路
mahā 大
mahaggata 擴大、變得廣大、地位高的
mano 意
manasikāra 作意、思念
matta 量、和...一樣多、只有、僅有
matthaka 頭頂
me 被我
micchā 邪惡的(不正)
middha 昏沈、睡眠
moha 無明(癡)、錯覺
mukha 嘴、臉、入口
musā 虛妄地、不正確地
mutti 解放、免除、解脫
N
na 不
nāma 心(名)
nandi 喜、欣喜
ñāºa 真智
nānappakkāra 多種類的、各式各樣的
nātha 依怙、幫助、保護者
natthi 沒有【na atthi)(無)】
nava 九
ñāya 真理、方法、正確的行爲
nirāmisa 純淨的、沒有執著【〔反〕sāmisa】
nirodha 消滅、止息
nirujjhati 已被滅盡、止息
nisīdati 坐、就座
nisinno 就座的
nīvaraºa 蓋、障礙、簾幕
nivisati 進入、止住、居住、依靠、確立自己
O
okkhitta 下垂
P
paccakkha 明顯、明白、現在
paccatta½ 個別地、各自地
paccavekkhati 思惟、看、反省
paccaya 原因、緣、基礎
paccupaµµhita 現起
padahati 精進、勤
pādatala 腳底
paggaºhāti 開始從事,運用,專心從事
pahāna 舍離、舍斷【〔從〕pajāhāti,〔被〕pah²yati】
pajānāti 終于了知、正確地了知、以智慧了解
pakāra 方法、種類
pallaªka 交叉雙腿坐(結跏趺座)
pana 又、另外
pāºātipāta 殺害、謀殺、殺生
pañca 五
pañcupādānakkhandhā 五取蘊
paññatti 概念、表現形式(施設)
paºdita 智者
paºihita½ 提出、實施、處理【paºidahati的〔過分〕】
…
《四念住課程開示集要 字彙》全文未完,請進入下頁繼續閱讀…