pāpa 惡
pāpaka 壞
pārami 波羅蜜
pāripūri 成就、完成、實現
pārisuddhi 清淨
parāmāsa 執著
para½ 另外
parideva 啼哭、悲
parijānāti 完全地了知(遍知)
parimukha 嘴巴周圍
pariññāta 已了知到它的盡頭
paripāka 熟、衰敗
pariyanta 界限、極限、包圍
pariyatti 理論上的知識
passaddhi 平靜、輕安
passambhaya 止、安靜
passasati 出息【〔第一〕:passasāmī;〔第一〕〔未〕:passasissāmī】
passati 見
passeyya 應該見、能夠見【〔願〕〔從〕passati:見】
paµhavī 地
paµµhāna (以智慧)廣泛地建立
paµicca 因爲、依靠(緣)
paµikūla 厭惡
paµinissagga 棄舍、抛棄、排斥、舍離
paµipadā 道、方法、達到目標的手段
paµipatti 實踐
paµisa½vedī 體驗、感覺
paµisati 覺知
paµivedha 貫穿、穿透智、洞察
pattabba 獲得、到達、得到
phala 果
phassa 接觸
phoµµhabba 所觸的觸
pisuºa 誹謗、惡口、中傷
pīti 喜、喜悅
piya 可愛的、所愛的、愉悅的、可意的【〔反〕appiya】
ponobbhavikā 導致再生
puna 又
pūra 充滿
R
rāga 貪愛、愛著
rajo 塵埃、汙物、不淨染汙
rasa 嘗(味)
rassa 短、淺
riñcati 放任、忘記、忘失
rūpa 色(物質)
S
sabba 所有的、一切的
sabhāva 性質、本性、實相
sacca 真理、谛
sacchikātabba 應知、應證
sacchikata 證知、體證、自證【sacchikaroti的〔過分〕】
sacchikiriyā 現證、作證、成爲真實的
sadda 聲音、言辭
saddhā 信、信仰,淨信
saddhi½ 一起(俱)
sadosa 有瞋的【〔反〕vtadosa】
sakadāgāmī 一來者(斯陀洹)(聖者(ariya的第二階位))
salāyatana 內的(感官、六根)和外的(被感覺的對象、六塵)六個感官領域(內外六處)
samādhija 由于禅定所致
samāhita 專注的、集中統一、入定
samatikkama 超出、克服、超越
samaya 時
sāmisa 不純淨的、肉體的、有執著【〔反〕nirāmisa】
saªkhitta 收攝的、集中的【〔反〕vikkhitta:渙散的】
sammā 正確、正當、完整
samoha 有癡的【〔反〕vītamoha】
sampajāna 有sampajañña
sampajañña 時時徹知無常
sampajānakārī 實踐sampajañña(kāri:作)
sampasādana 淨潔
sampayoga 和合、結合
samphappalāpa 绮語
samphassa 接觸
samphassaja 觸所生的
sanmudaya 生起(集)
samudayascca 集谛
sa½yojana 結使、束縛
sañcetanā 念頭、思考、意念、反應
saªkhāra 心蘊的反應、心的造作、有意志的行爲、習性反應、業習
saªkhittena 總括地說、簡略地
sañña 想、再次認知
santa 是【atthi的〔現分〕】【〔反〕assanta:不是】
sarāga 有貪的【〔反〕vitarāga】
sāta 愉悅的、可意的【〔反〕asāta】
sati 覺知
satimā 有覺知的
satipaµµhāna 覺知的建立(念住)
sato 覺知
satta 衆生、有情
satta 七
sauttara 有上的、沒有超越于【〔反〕anuttara:無上的】
sāvaka 聲聞、弟子
sikkhati 學習、自我訓練
soka 愁、憂悲
somanassa 愉悅的心裏感覺、喜
sotāpanna 預流者(須沱洹)(聖者(ariya)的第一階位)
sota 流水(川)
sota 耳
sukha 愉悅、快樂
supaµipanna 已經實踐得很好(善行的)
suta 聽(聞)
sutavā 已聞
sutta 經【〔字面〕線】
T
taca 皮膚
taºhā 貪愛、渴愛、渴望、興奮、狂熱
tato 之後、在這
tatratatrābhinandini 到處尋求愛喜
tejo 火
tesa½ 他們的
µhāna 已建立的、創立、原因、場所
µhita 挺直的、堅挺的、站立的【hµµhati:站立的〔過分〕】
thina 僵硬、心力不足、滯呆
µhita 穩定、持續、固定性、堅持
ti 【表示一句引文結尾的一個字尾】
tipiµaka 教導的叁個部分(叁藏)
U
ubhaya 兩者、雙重的
uddha½ 上方
uddhacca 掉舉、不平衡、激動、焦躁不安、慌張
uju 挺直、直立
upādāna 緊緊抓住、執取、支持、執著
upādānakkhandha 對蘊的執取(取蘊)
upādi 物質上的形成【參見upādāna】、生物的基礎
upādiyati 抓緊、抓牢、執取
upaµµhapetvā 已經建立、【upaµµhahati:近立的〔動名〕〔使役〕】
upasa½harati 專注、集中、思惟
upasampajja 達、獲得、具足【upasampajjati的〔動名〕】
upāyāsa 惱、磨難、不安、苦惱
upekkhā 平等心
upekkhako 平等心、有平等心
uppāda 興起、現出、誕生、生起
uppajjamāna 生起【uppajjati的〔現分〕】
uppajjati 生起、被造、被生、存在
uppajjitvā 已生起
uppanna 誕生、再生、已生起、已産生【uppajjati的〔過分〕】
V
vā 或
vāca 言語
vata 許願、宗教儀式
vaya 滅去
vāyāma 精進、勤、努力、力圖
vāyamati 精進
vāyo 空氣、風
vedagu 極智者
vedanānupassī 持續地觀察感受
vedanānupassanā 感受的觀察(受隨觀)
vedanāsu 在感受中(就感受)【vedanā的〔位〕】
vedayati 感覺、體驗到感受或感覺(通常以vedanā)
veditabba 已被體驗、已了解、已了知【vedeti的〔過分〕】
vepulla 完全開發、充足、豐饒、廣大
veramaºī 戒除
vibhava 非存在、生命的滅去、消滅
vicāra 持續的心專注(伺)、念頭不斷
vicaya 探究(擇)
vicikicchā 疑惑、困惑、懷疑
vihārin 住處、居所、在某種環境中
viharati 居住、住【〔字面〕去除(不淨染汙)】
vikkhittaka 散亂、離散
vimutta 解脫【〔反〕a-vimuta:沒有解脫】
vinīlaka 青瘀、變色
vinaya 律、〔關于比丘們的〕行爲規範
vineyya 排除、離執【〔從〕vinetti:除去、戒除、指導、訓練】
viññāna 識
vippayoga 別離
virāga 貪欲〔rāga〕的除去、厭離、離貪、、淨化、解脫
viriya 精進
visesa 特性、區別、特質
visuddhi 清淨、明亮
vitakka 最初的心專注(尋)、念頭的開端
viveka 遠離、分離、分別
vivicca 已被分離、從中被遠離
vuccati 被呼喚
vūpasama 寂靜
Y
yathā 如是、就是
yathābhūta½ 如其本然
yāvadeva 盡…、只要
《四念住課程開示集要 字彙》全文閱讀結束。