pāpa 恶
pāpaka 坏
pārami 波罗蜜
pāripūri 成就、完成、实现
pārisuddhi 清净
parāmāsa 执着
para½ 另外
parideva 啼哭、悲
parijānāti 完全地了知(遍知)
parimukha 嘴巴周围
pariññāta 已了知到它的尽头
paripāka 熟、衰败
pariyanta 界限、极限、包围
pariyatti 理论上的知识
passaddhi 平静、轻安
passambhaya 止、安静
passasati 出息【〔第一〕:passasāmī;〔第一〕〔未〕:passasissāmī】
passati 见
passeyya 应该见、能够见【〔愿〕〔从〕passati:见】
paµhavī 地
paµµhāna (以智慧)广泛地建立
paµicca 因为、依靠(缘)
paµikūla 厌恶
paµinissagga 弃舍、抛弃、排斥、舍离
paµipadā 道、方法、达到目标的手段
paµipatti 实践
paµisa½vedī 体验、感觉
paµisati 觉知
paµivedha 贯穿、穿透智、洞察
pattabba 获得、到达、得到
phala 果
phassa 接触
phoµµhabba 所触的触
pisuºa 诽谤、恶口、中伤
pīti 喜、喜悦
piya 可爱的、所爱的、愉悦的、可意的【〔反〕appiya】
ponobbhavikā 导致再生
puna 又
pūra 充满
R
rāga 贪爱、爱着
rajo 尘埃、污物、不净染污
rasa 尝(味)
rassa 短、浅
riñcati 放任、忘记、忘失
rūpa 色(物质)
S
sabba 所有的、一切的
sabhāva 性质、本性、实相
sacca 真理、谛
sacchikātabba 应知、应证
sacchikata 证知、体证、自证【sacchikaroti的〔过分〕】
sacchikiriyā 现证、作证、成为真实的
sadda 声音、言辞
saddhā 信、信仰,净信
saddhi½ 一起(俱)
sadosa 有瞋的【〔反〕vtadosa】
sakadāgāmī 一来者(斯陀洹)(圣者(ariya的第二阶位))
salāyatana 内的(感官、六根)和外的(被感觉的对象、六尘)六个感官领域(内外六处)
samādhija 由于禅定所致
samāhita 专注的、集中统一、入定
samatikkama 超出、克服、超越
samaya 时
sāmisa 不纯净的、肉体的、有执着【〔反〕nirāmisa】
saªkhitta 收摄的、集中的【〔反〕vikkhitta:涣散的】
sammā 正确、正当、完整
samoha 有痴的【〔反〕vītamoha】
sampajāna 有sampajañña
sampajañña 时时彻知无常
sampajānakārī 实践sampajañña(kāri:作)
sampasādana 净洁
sampayoga 和合、结合
samphappalāpa 绮语
samphassa 接触
samphassaja 触所生的
sanmudaya 生起(集)
samudayascca 集谛
sa½yojana 结使、束缚
sañcetanā 念头、思考、意念、反应
saªkhāra 心蕴的反应、心的造作、有意志的行为、习性反应、业习
saªkhittena 总括地说、简略地
sañña 想、再次认知
santa 是【atthi的〔现分〕】【〔反〕assanta:不是】
sarāga 有贪的【〔反〕vitarāga】
sāta 愉悦的、可意的【〔反〕asāta】
sati 觉知
satimā 有觉知的
satipaµµhāna 觉知的建立(念住)
sato 觉知
satta 众生、有情
satta 七
sauttara 有上的、没有超越于【〔反〕anuttara:无上的】
sāvaka 声闻、弟子
sikkhati 学习、自我训练
soka 愁、忧悲
somanassa 愉悦的心里感觉、喜
sotāpanna 预流者(须沱洹)(圣者(ariya)的第一阶位)
sota 流水(川)
sota 耳
sukha 愉悦、快乐
supaµipanna 已经实践得很好(善行的)
suta 听(闻)
sutavā 已闻
sutta 经【〔字面〕线】
T
taca 皮肤
taºhā 贪爱、渴爱、渴望、兴奋、狂热
tato 之后、在这
tatratatrābhinandini 到处寻求爱喜
tejo 火
tesa½ 他们的
µhāna 已建立的、创立、原因、场所
µhita 挺直的、坚挺的、站立的【hµµhati:站立的〔过分〕】
thina 僵硬、心力不足、滞呆
µhita 稳定、持续、固定性、坚持
ti 【表示一句引文结尾的一个字尾】
tipiµaka 教导的三个部分(三藏)
U
ubhaya 两者、双重的
uddha½ 上方
uddhacca 掉举、不平衡、激动、焦躁不安、慌张
uju 挺直、直立
upādāna 紧紧抓住、执取、支持、执着
upādānakkhandha 对蕴的执取(取蕴)
upādi 物质上的形成【参见upādāna】、生物的基础
upādiyati 抓紧、抓牢、执取
upaµµhapetvā 已经建立、【upaµµhahati:近立的〔动名〕〔使役〕】
upasa½harati 专注、集中、思惟
upasampajja 达、获得、具足【upasampajjati的〔动名〕】
upāyāsa 恼、磨难、不安、苦恼
upekkhā 平等心
upekkhako 平等心、有平等心
uppāda 兴起、现出、诞生、生起
uppajjamāna 生起【uppajjati的〔现分〕】
uppajjati 生起、被造、被生、存在
uppajjitvā 已生起
uppanna 诞生、再生、已生起、已产生【uppajjati的〔过分〕】
V
vā 或
vāca 言语
vata 许愿、宗教仪式
vaya 灭去
vāyāma 精进、勤、努力、力图
vāyamati 精进
vāyo 空气、风
vedagu 极智者
vedanānupassī 持续地观察感受
vedanānupassanā 感受的观察(受随观)
vedanāsu 在感受中(就感受)【vedanā的〔位〕】
vedayati 感觉、体验到感受或感觉(通常以vedanā)
veditabba 已被体验、已了解、已了知【vedeti的〔过分〕】
vepulla 完全开发、充足、丰饶、广大
veramaºī 戒除
vibhava 非存在、生命的灭去、消灭
vicāra 持续的心专注(伺)、念头不断
vicaya 探究(择)
vicikicchā 疑惑、困惑、怀疑
vihārin 住处、居所、在某种环境中
viharati 居住、住【〔字面〕去除(不净染污)】
vikkhittaka 散乱、离散
vimutta 解脱【〔反〕a-vimuta:没有解脱】
vinīlaka 青瘀、变色
vinaya 律、〔关于比丘们的〕行为规范
vineyya 排除、离执【〔从〕vinetti:除去、戒除、指导、训练】
viññāna 识
vippayoga 别离
virāga 贪欲〔rāga〕的除去、厌离、离贪、、净化、解脱
viriya 精进
visesa 特性、区别、特质
visuddhi 清净、明亮
vitakka 最初的心专注(寻)、念头的开端
viveka 远离、分离、分别
vivicca 已被分离、从中被远离
vuccati 被呼唤
vūpasama 寂静
Y
yathā 如是、就是
yathābhūta½ 如其本然
yāvadeva 尽…、只要
《四念住课程开示集要 字汇》全文阅读结束。