..續本文上一頁.hānādi-.ā.āni anukkamena uppajjanti. Tattha yathā-pākatāramma.assa ca tadāramma.a-vipassanācittassa cā”ti dvinna. dvinna. dhammāna. kha.e kha.e bhijjana. disvā “atīte pi sa.khāragata. evameva bhijjittha, anāgate pi evameva bhijjissati, etarahi pi bhijjatī”ti anumānato pi .atvā yathāpāka.a. sa.khāradhammam sallakkhentass”eva yogino te sa.khārā bhāyitabbākārena
因此此人清楚地了知次第、兩兩成對的壞滅:「凡所緣皆會滅,以彼爲所緣的心也會滅。」(它是觀察者才有的了知,不應以爲是思惟而來的喜好)
此人如是地對于二法之滅——即「在㈥門裏所出現的色等所緣之滅」,以及「以彼爲所緣心的心之滅」—— 的清楚了知,名爲壞滅智。
6. 怖畏智當此人的壞滅智成熟時,見到一切作爲所緣、能緣的諸行壞滅後,具有怖畏行相的怖畏現起智等等,會順次地生起。此中,見二法,即「隨所現的所緣」和「以彼爲所緣的能觀心」剎那剎那滅去之後,以比量暸知:「過去的行法如是地壞滅;未來的也將如是地壞滅;而現在
的正在壞滅。」如此了知已,觀察出現的行法時,那些行法以壞滅行相
upa..hahanti, tato yeva c”esa sallakkhento yeva “bhāyitabbāvat”ime sa.khārā”ti pajānāti. Eva. bhāyitabbhāvena pajānana.bhayatupa..hāna.ā.a. nāma. Bhaya.ā.an”ti pi etass”eva nāma.. Tadā c”assa cittam pi bhayākārasahita. anātha. viya hoti.
7. ādīnava.ā.a
Bhaya.ā.ena pan”assa bhāyitabban”ti passitvā nirantara.sallakkhentassa na cirass”eva ādinava-.ā.a. nāma uppajjati. Etasmi. hi uppanne sallakkhita-ārammanesu ca sallakkha.acittesu ca manasikata-bhavādīsu cā”ti sabbattha sabbe sankhārā nirasā nirojā nirassādā hutvā upa..hahanti. Ten”esa tadādukkham eva nirassādam eva ādinavam eva passati. Ten”ev” eta.ādīnava.ā.a. nāma.
8. Nibbidā.ā.a
Eva. pan”assa sa.khāresu ādīnava. passato sādīnavesu tesu citta. nābhiramati, ekantena nibbindati. Tadā hi”ssa [63] citta.ukka..hita. viya ca mandabala. viya ca hoti. Tathā pi so vipassana.na nikkhipati, nirantara. vipassanto yeva kāla.vītināmeti.
53
現前。因此,此人就在觀察時,暸知「諸行是可畏的」。如是,對怖畏性質的暸知,名爲「怖畏現起智」。「怖畏智」也是它的名稱。那時,此人的心像懷有怖畏,感到無助。
7. 過患智此人藉由怖畏智見到「應怖畏」之後,持續無間地觀察時,不久,過患智便生起。此〔智〕生起時,一切處,即所觀的所緣、能觀之心與作意等心所等等之中的
一切行法變得無味、無滋養、無樂味。那時,此人只見苦、無樂味、過患。這名爲「過患智」。
8. 厭離智當此人如此觀諸行裏的過患時,對那些有過患的,心不感到喜樂,一向厭離。那時,[63] 此人的心變得似乎不滿、倦怠。但他不放棄毗婆舍那,仍花時間持續作觀。
Ten”eva”eta. .ātabba. “n”etam bhāvanāya. ukka..hana., atha kho sankhāresu nibbindanākārasahita. nibbidā-.ā.am evā”ti. Atho pi”ssa citta. tadā sampatti-bhavesu cā”pi ati-i..hāramma.esu cā”pi pesiyamāna. n”eva-tattha ramati, na tattha assāda. labhati. Atha kho ta. nibbāne yeva ninna. hoti nibbānapona.nibbānapabbhāra.. Ten”ev”assa tadā sallakkha.ānam antarantarāeva. pi manasikāro jāyati “kha.e kha.e bhijjana dhammāna.sabbasa.khārāna. vūpasamo yeva sukho”ti.
9. Mu.citukamyatā.ā.a
Iminā pān”assa nibbidā-.ā.ena sallakkhite sallakkhite nibbindantassa te sa.khāre mu.citukāma., tehi vā muccitukāma.citta. uppajjati. Tena sampayutta. .ā.a. mu.citukamyatā-.ā.a. nāma. Tadā hi”ssa kāye nānavidhā ca dukkhāvedanā, ekekasmi. ca iriyāpathe cira. a..hātukāmatā yebhuyyena pātubhavanti. Etāsu pana apātubhūtāsu pi sa.khārāna.anassāsikabhāvo su..hutara. pāka.o yeva hoti. Ten”esa sallakkha.āna. antarantarāevam pi pattheti “yannūn”āha. ito khippam eva mucceyyan”ti ca “yannūn”āha. imesa.sankhārāna. vūpasama..hāna. pāpu.eyyan”ti ca,
應該知道:「這不是對修行的不滿,而是俱有對諸行感到厭離的行相之厭離智。」即使此人的心那時被導向到快樂的狀態、極可愛的所緣,它也不于彼處感到歡喜,不于彼處找到樂味。因此,在諸觀察的間隔中,此人的作意如是地生起:「諸行具剎那滅去之性質,唯諸行之止息方是樂。」
9.欲解脫智又,當此人依厭離智而對每個所觀感到厭離時,他會想舍棄諸行,或者,想從諸行解脫的心生起。與此心相應的智,名爲欲解脫智。這時,通常身體會有許多苦受,且不想要長久維持一種威儀路。即使這些不出現時,諸行令人不舒服的性質也更加明顯。因此,在諸觀察的
間隔中,此人如是地希求:「讓我快速地從此解脫吧」, 「讓我到達諸行止息之處吧!」
“yannūn”āha. ime sankhāre sabbaso pa.inissajjeyyan”ti ca. Sallakkha.acitta.c”assa tadā sallakkha.e sallakkha.e sallakkhitāramma.ato pakkamamāna. viya (pakkamitvāpalāyitukāma. viya)hoti.
10. Pa.isa.khā.ā.a
Eva. pana sa.khare mu.citukāmo yogī tesa. mocanatthāya tehi ca muccanatthāya puna viriya. da.hatara. katvā te yeva sa.khāre sallakkheti, ten”ev”eta. tadā pavatta-.ā.a.pa.isa.khā.ā.a. nāma. (Pa.isa.khā”ti vā puna sallakkha.ā”ti vāpuna vipassanā”ti vā hi eta. atthato eka..) Tadā hi”ssa sankhārānam anicca-dukkha-anattākārā supāka.ā honti. Tesu pi ca dukkhākāro visesato pāka.o hoti.
Tadā pi hissa, k…
《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…