..續本文上一頁āye yebhuyyena nānāvidhā tibbā kharā ka.ukāvedanā balavatarā hutvā pātubhavanti. Ten”ev”assa sakalo pi [64] nāmarūpakāyo atidukkhamo rogakkhandho viya ca dukkhakkhandho viya ca hutvā khāyati. Ekekasmi. ca iriyāpathe cira..hātu. asa.atthabhāva-sa.khātā akkhamaniyatā pi yebhuyyena uppajjati. Tadā h”esa ekekasmi. iriyapathe cira..hātu. na sakkoti, na cira. yeva pa.isa.kharitukāmo hoti,
「讓我完全地舍棄這些吧!」那時,此人的心似乎從觀察中被觀的所緣退出似的(像退出後逃走似的)。
10. 省察智爲了棄舍諸行,從諸行解脫,想舍棄諸行的禅修者,更加精進地觀察諸行。爲了棄舍諸行,從諸行解脫,想舍棄諸行的禅修者,更加精進地觀察諸行。因此,在彼時轉起的智,名爲「審察智」。「審察」或「觀察」或「毗婆舍那」,事實上,從意義上來說是相同的。這時,諸行的無常、苦、無我行相清楚地顯現。叁者之中,苦行相特別清楚。那時,身體中多種粗重、更強的苦受通常會向此人顯現。正因此,對此人而言,[64] 整個名、色之身似乎像是極苦的病之聚集,苦之聚集。叫作「不能長久維持
在一種威儀路」的難忍之事,通常也會生起。那時,此人不能長久維持在一種威儀路中。沒多久就想要改變。
sankhārāna. dukkhamabhāvassa upa..hānamev” etam. Eva.pa.isa.kharitukāmena pi pana na lahu. lahu. pa.isa.kharitabba., tasmi. tasmi. yeva pana ekekairiyāpathe niccalena hutvāciratara..hatvā sallakkhetu. yogo kātabbo. Eva.hi ta.akkhamanīyata. samatikkamati.
Vipassanā-.ā.a. pan”assa tadā balava. hoti suvisada.ten”eva hi”ssa dukkhā pi vedanā upanijjh.ya sallakkhiyamānākha.en”eva vūpasammati. Sabbaso avūpasantāya pi panassā kha.e kha.e pabbapabbato bhedo pa..āyati (ekekena sallakkha.ena ekekāya kha.ikavedanāya khaya--vayasa.khāto bhedo pa..āyati, na sammasana-.ā.akāle viya sabhāgavedanānam pisantatisa.khāto pabandho pa..āyatī” ti vutta. hoti). Dhura. pana anikkhipitvānirantara. upanijjhāya sallakkhiyamānā sāna cirass”eva sabbaso vūpasammati. Eva.hi vūpasantā sā tathā vūpasantā”va hoti, na puna uppajjati. Eva.ca vipassanā.ā.e balavante suvisade pi samāne yogī na tāvattakena tu..hacitto hoti. Ten”assa “na me dāni vipassanā.ā.a.visadan”ti pi citta.uppajjati. Tam pi pana citta.sallakkha.ena pajahitvā yathāpāka.e nāmarūpasa.khāre nirantara. sallakkhetum eva yogo kātabbo.
這正是諸行苦性的現起。即使想改變,也不該快速改變。應該努力在每一個威儀路中保持久久不動,而作觀察。如是,他會超越那難忍的事。
那時,此人的觀智強而極明晰。因此,當苦受被觀察後,瞬間便止息。即使此〔受〕未完全寂止,禅修者也了知它剎那剎那、且一節一節地滅壞。(也就是說:藉由每個觀察,暸知每個剎那的苦受名爲「滅盡、滅」的壞滅。不像觸知智的時候那樣,只了知到相似感受名爲「相續」的連續狀態。) 但是,若不舍〔此修行的〕重擔,持續思惟觀察苦受時,它不久後將完全止息。如是止息時,苦受就止息了,不再生起。雖然觀智如是地有力、清晰,禅修者仍不滿足于此。甚至如此的想法也生起:「現在,我的觀智並不明晰」。但應該努力藉由觀察舍斷那想法,無間地觀察所出現的名色諸行。
Eva. hi”ssa nirantara. sallakkhentassa minita (vighā.ikā)-pariccheda. vā gha.ikā-pariccheda. vā pasa-pariccheda. vā atikkantakāle purima-sallakkha.aato pi suvisadatara. sallakkha.a. pavattati. Tadā h”esa sabbam pi dukkha. vedana. ca iriyāpathāna. akkhamanīyata.ca vipassanā-.ā.asmi. avisadan”ti pavatta-citta.ca samatikkamati. Sallakkha.a.c”assa sīghatara. sīghatara. pavattati. Sallakkha.e sallakkha.e ca ti..am aniccādi-lakkha.āna. a..atara.suvisada. pajānāti. Eva.c”ssa sīghatara. sīghatara. sallakkhetvāti..a. lakkha.āna. a..atarassa pajānana. balavapatisa.khā-.ā.am nāma. [65]
11 Sa.khārupekkhā.ā.a
Imasmi. pana pa.isa.khā.ā.e paripakke sati yathāpāka.e nāmarūpasankhāre sayam eva pajānamāna. pajānamāna. hutvāattanā”vā attāna. vahanta. viya santānavasena (pabandhavasena) pavatta. .ā.a. sankhārupekkhā .ā.a. nāma.
Tadā hi”ssa sa.khārāna. upa..hānatthāya pi na koci byāpāro kātabbo atthi, tathā tesa. pajānanatthāya pi. Ekekasmi. hi sallakkha.e ni..hite puna sallakkhitabba.āramma.a. sayam eva
當此人如是地無間觀察時,經過幾分、幾小時或幾天後,較之前更明晰的觀察會生起。那時,此人克服所有苦受、關于威儀路的不堪忍事,以及「觀智仍不明晰」的想法。此人的觀察更快地轉起。在每個觀察中,極明晰地暸知無常等叁相中的一相。如此,快速地觀察暸知叁相中的一相,名爲強力審察。[65]
11. 行舍智又,當此審察智遍熟之時,似自動運轉般,自行觀察所生起的名色行、相續(連續)轉起之智,名爲行舍智。就此人而言,己沒有爲了讓諸行現前而應做的工
作,也沒有爲了暸知它們而應做的工作。每一個觀察完結時,另一個應被觀察的所緣自行現起。
upa..hāti. Vipassanā.ā.a.ca ta.sayam eva sallakkhetvā pajānāti. Yoginā na koci byāpāro kātabbo viya hoti.
Yathā ca pubbe sa.khārāna. bha.gadassanena bhaya.ā.ato pa..hāya bhayākāro ca ādīnavadassana.ca nibbidākāro ca mu.citukāmatā ca yathāladdha.ā.ena asantu..hatā ca uppajjittha, na tathā idāni sīghatara. sīghatara. bhijjantāna. sa.khārāna.bha.ga. passato pi te uppajjanti. Dukkhāy…
《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…